@001 ##BIBLIOTHECA INDO-TIBETICA SERIES-XXIX## प्रज्ञापारमितावज्रच्छेदिकासूत्रम् ##WITH## प्रज्ञापारमितावज्रच्छेदिकातीक ##OF## आचार्य कमलशील [DD] भोट विद्या संस्थानम् ##Critically edited the Tibetan version and Restored into Sanskrit with Introduction and Indexes by Pema Tenzin, Acharya Supervisor Prof. Ram Shankar Tripathi CENTRAL INSTITUTE OF HIGHER TIBETAN STUDIES SARNATH, VARANASI B.E. 2538 C.E. 1994 @002 BIBLIOTHECA INDO-TIBETICA SERIES-XXIX Chief Editor : Prof. Samdhong Rinpoche First Edition : 550 copies, 1994 Price: Hardback: Rs. 160.00 Paperback: Rs. 110.00 @ Copyright by Central Institute of Higher Tibetan Studies, Sarnath, Varanasi -221007, India, 1994. All rights reserved. Publisher: Central Institute of Higher Tibetan Studies, Sarnath, Varanasi-221007, India. Printed at Khandelwal Offset Printer, Mahmoorganj, Varanasi.## @003 भोट-भारती ग्रन्थमाला- 29 प्रज्ञापारमितावज्रच्छेदिकासूत्रम् एवं आचार्यकमलशीलविरचिता आचार्यप्रज्ञापारमितावज्रच्छेदिकाटीका [DD] भोट विद्या संस्थानम् सम्पादक एवं पुनरुद्धारकर्त्ता पेमा तेनजिन, आचार्य पर्यवेक्षक प्रो. रामशंकर त्रिपाठी केन्द्रीय उच्च तिब्बती शिक्षा-संस्थान, सारनाथ, वाराणसी बुद्धाब्द: 2538 सन् 1994 I^ @004 भोट-भारती ग्रन्थमाला- 29 प्रधान सम्पादक : प्रो. समदोङ् रिनपोछे प्रथम संस्करण : 550 प्रतियां^, 1994 मूल्य : अजिल्द : रू^ 160.00 सजिल्द : रू^ 110.00 @ केन्द्रिय उच्च तिब्बती शिक्षा संस्थान, सारनाथ, वाराणसी - 221007 भारत, 1994 प्रकाशन सम्बन्धी सभी अधिकार सुरक्षित । प्रकाशक : केन्द्रिय उच्च तिब्बती शिक्षा संस्थान, सारनाथ वाराणसी - 221007 मुद्रक : खण्डेलवाल आफ्सेट प्रिन्टर्स, महमूरगंज, वाराणसी । @005 विषयानुक्रमणिका विषय: पृष्ठम् प्रकाशकीय (तिब्बती) 1 प्रकाशकीय (हिन्दी) 2 पुरो वाक् 3-4 विषयानुक्रमणिका 5-6 भूमिका (तिब्बती) 1-21 भूमिका (हिन्दी) 22-91 शब्दसंकेतसूची 92 संस्कृतग्रन्थपाठ: (पुनरुद्धृत:) 93-226 मंगलाचरणम् 95 निदानम् 98 उपोद्घातो बुद्धवंशानुपच्छेदश्च 105 प्रतिपत्तिलक्षणम् 108 प्रतिपत्तिस्थानम् (अष्टादशस्थानानि) 110 1. चित्तोत्पादस्थानम् 111 2. पारमितायोगस्थानम् 121 3. रूपकायाप्तिकामतास्थानम् 129 4. धर्मकायाप्तिकामतास्थानम् 131 5. भावनाविशेषलाभेऽनभिमानस्थानम् 146 6. बुद्धोत्पादारागतास्थानम् 151 7. क्षेत्रविशुद्धिप्रणिधानस्थानम् 152 8. सत्त्वपरिपाकस्थानम् 153 9. बाह्यशास्त्रेषु व्यपगतरागतास्थानम् 154 10. सत्त्वभाजनलोकयो: पिण्डग्राहविशीर्णतायोगस्थानम् 160 11. तथागतपूजासत्कारस्थानम् 162 12. कायचित्तपरिश्रान्तौ वीर्यवैमुख्यानारम्भलाभसत्कारविरहितता 162 13. दु:खाधिवासनस्थानम् 168 14. ध्यानरसास्वादविरतिस्थानम् 175 15. अभिसमयकालेऽहमिति विकल्पयोगस्थानम् 183 @006 16. अववादपर्येषणम् 184 17. अभिसमयस्थानम् 188 18. बुद्ध भूमिपर्येषणम् (सप्तधा) 190 1. क्षेत्रपरिशुद्धिसम्पद् 190 2. अनुत्तरदृष्टिपरिशुद्धिसम्पद् 192 3. अनुत्तरज्ञान परिशुद्धिसम्पद् 193 4. प्राप्तपुण्यस्कन्धाधिपत्यसम्पद् 195 5. कायसम्पद् 196 6. वाक्सम्पद् 197 7. चित्तसम्पद् (सप्तधा) 195 1. स्मृत्युपस्थानम् 200 2. अभिसम्बोधि: 201 3. महाधर्मार्थप्रज्ञप्ति: 203 4. महाववादार्थप्रज्ञप्ति: 204 5. धर्मकायपरिग्रहणम् 206 6. संसारे निर्वाणे चाप्रतिष्ठानम् 210 7. प्रस्थितिपरिशुद्धि: (त्रिविधा) 216 1. ईर्यापथेन प्रस्थिति: 216 2. भाजनसत्त्वलोकाधिपत्येन प्रस्थिति: 218 3. असंक्लेशेन प्रस्थिति: (द्विधा) 223 1. देशनाऽसंक्लेश: 223 2. संसारासंक्लेश: 224 भोटपाठस्य विषयानुक्रमणिका 227 भोटग्रन्थपाठ: 229-416 परिशिष्टानि : 1. अकारादिक्रमेण सहायकग्रन्थानुक्रमणी 417 2. अकारादिक्रमेण ग्रन्थागतगद्य-पद्योद्धरणानामनुक्रमणी 421 3. " " " ग्रन्थप्रयुक्तविशिष्टसंस्कृत-भोटशब्दानुक्रमणी 424 4. आचार्यकमलशीलकृतानां ग्रन्थानामनुक्रमणी 447 @007 शब्दसंकेत-सूची a. क. = अमृतकणिका a. को. = अमरकोश: a. नि. = अंगुत्तर निकाय a. प्र. = अष्टसाहस्रिकाप्रज्ञापारमिता a. वि. सू. = अर्थविनिश्चयसूत्रम् a. वि. सू. नि. = अर्थविनिश्चयसूत्र-निबन्धनम् a. a. = अभिसमयालंकार: अभि. को. = अभिधर्मकोश: A. TI.= आलोकटीका A. रत्न. सू. = आर्यरत्नकरण्डसूत्रम् का. द. = काव्यादर्श: ग. व्यू. सू. = गण्डव्यूहसूत्रम् चतु. = चतुस्तव: त. सं. = तत्त्वसंग्रह: त. सं. पं. = तत्त्वसंग्रहपञ्जिका त्रि. श. का. = त्रिशतिकाप्रज्ञापारमिताकारिकासप्तति: त्रिं. वि. मा. सि. = त्रिंशिकाविज्ञप्तिमात्रतासिद्धि: धर्मसंगीति = धर्मसंगीतिनाममहायानसूत्रम् न्या. वि.= न्यायबिन्दु: प्र. पि. = प्रज्ञापारमितापिण्डार्थ: प्र. वा. = प्रमाणवार्तिकम् बो. च. = बोधिचर्यावतार: बो. च. पं. = बोधिचर्यावतारपञ्जिका भा. क्र. = भावनाक्रम: म. a. = मध्यमकालंकार: म. नि. = मज्झिम निकाय म. वि. = मध्यान्तविभङ्ग: म. वि. भा. = मध्यान्तविभङ्गभाष्यम् म. शा. का. = मध्यमकशास्त्रकारिका म. शा. वृ. = मध्यमकशास्त्रवृत्ति: म. सू. सं. = महायानसूत्रसंग्रह: रत्न. सू. = रत्नमेघसूत्रम् रत्ना. = रत्नावली लं. सू. = लंकावतारसूत्रम् वज्र. TI. = वज्रच्छेदिकाप्रज्ञापारमिताटीका वज्र. सू. = वज्रच्छेदिकाप्रज्ञापारमितासूत्रम् वि. मग्ग = विशुद्धिमग्ग वि. मा. सि. = विज्ञप्तिमात्रतासिद्धि: व्या. यु. = व्याख्यायुक्ति: शि. समु. = शिक्षासमुच्चय: शालि. सू. = शालिस्तम्बसूत्रम् सद्धर्म. पु. सू. = सद्धर्मपुण्डरीकसूत्रम् समाधि. सू. = समाधिराजसूत्रम् सू. a. = सूत्रालंकार: ह. का. सू. = हस्तिकक्ष्यसूत्रम् @008 आर्यप्रज्ञापारमितावज्रच्छेदिकासूत्रम् एवं आचार्यकमलशीलविरचिता आर्यप्रज्ञापारमिताया वज्रच्छेदिकाया विस्तृतटीका @095 आर्यप्रज्ञापारमितावज्रच्छेदिकासूत्रम् आचार्यकमलशीलविरचितया आर्यप्रज्ञापारमिताया वज्रच्छेदिकाया विस्तृतटीकया सहितम् नमो मञ्जुश्रिये कुमारभूताय मङ्गलाचरणम् काय: प्रसिद्ध: परिदृश्यमानो जनेषु सर्वेषु स्फुटं तथापि । स्वभावतो वस्तुतया न प्राप्तो निदर्शित: सोऽपि च प्राप्तिहेतु: ॥ फलस्य श्रेष्ठस्य च नित्यभूत- परमस्य चाग्र्यस्य जिनै: समस्तै: | अतश्च त्रैयध्विकसर्वबुद्ध- प्रसूं नमस्याम्यनिशं हृदा ताम् ॥1॥ @096 अल्पीयसाऽभ्यासबलेन यस्या:, महान्ति पुण्यानि हि सञ्चिनोति । उत्खातमूलानि च पापकानि, सर्वाणि चापादयति क्षणेन ॥ अतश्च तस्याश्चिरभावनार्थं, मार्गं प्रवक्ष्ये स्वबलानुरूपम् । गुरूपदिष्टं सुपरीक्षितं च मतिं स्वकीयामनुवर्तयित्वा ॥2॥ तत्रादौ सूत्रं व्याचिख्यासु: साध्यवसाय(विषय-)ग्रहणादौ श्रोतृ#णामवतारणार्थं प्रयोजनमाह । न हि प्रयोजनमन्तरेण प्रेक्षावान् क्वचित् प्रवर्तते {1. सप्रयोजनस्य हि शास्त्रस्य प्रत्यास: साधुर्भवति, न निष्प्रयोजनस्य । -अभि. को. (स्फुटार्था) पृ. 14, बौ. भा. प्र., 1987 |} | तदनन्तरं प्रयोजनोपायमुपदर्शीयतुमभिधेयस्तावद् वक्ष्यते, (यतो हि) अभिधेयरहितं सूत्रं दशदाडिमानीत्यादिवाक्यवन्नेष्टप्रयोजनं साधयति । तत: सौकर्येण तदभिधेयग्रहणार्थं पिण्डार्थो वक्ष्यते । तदनन्तरं समासार्थप्रतिपत्तये पदार्थोऽभिधास्यते । तत: क्रमस्याविरोधं निदर्शयितुं पदानामनुसन्धिर्दर्शयिष्यते । तदनन्तरं पूर्वापरयुक्तिविरोधापनोदनाय चोदकं प्रति समाधानं वक्ष्यत इत्येव न्याय: | {2. प्रयोजनं सपिण्डार्थ पदार्थ: सानुसंधिक: | सचोद्यपरिहारश्च वाच्य: सूत्रार्थवादिभि: ॥ दृष्टव्यम्- व्या. यु., (उद्धृतम् Aloka: pR. 277); dra^- ##T oh: 406 1 Sde-bstan (Sems-tsam, phi. p.30)} tatra वज्रच्छेदिका इति सूत्रस्य नामधेयम् । अनेनैव तावद् अभिधेय: प्रयोजनं चाभिधीयेते । @097 अत्र द्विधा वज्रच्छेदिका । सूक्ष्मक्लेशज्ञेयावरणानि वज्रवद्दुर्भेद्यानि, तेषां छेदनात् । एतेनास्य (ग्रन्थस्य) आवरणद्वयप्रहाणं तावत् प्रयोजनं निर्दिष्टम् । अथवा छेदनं हि वज्राकारसादृश्येन वज्रवदिति । वज्रस्य हि उभे शिखरे स्थूले मध्यं च सूक्ष्मम् । तथैवेयं प्रज्ञापारमिताऽप्यादावधिमुक्तिचर्याभूमिम्{1. एवं कृतधर्मप्रविचय: समाहितचित्तश्त सर्वधर्मनैरात्म्यं... स एव आनन्तर्यो नाम समाधि: | सर्वाश्चैता अवस्था: दृढाधिमुक्तितोऽधिमुक्तिचर्याभूमिरुच्यते |} (द्र्^ आलोक:, पृ. 301-302.) मिथिला संस्करणम्, 1960 |} अन्ते च बुद्धभूमिं विस्तरेण निर्दिशति । सूक्ष्मेण तावन्मध्यभागेन शुद्धाध्याशयभूमिं निर्दिशति । अत एवेयं वज्राकारवदिति । {2. द्र^-आर्यभगवतीप्रज्ञापारमितावज्रच्छेदिका-सप्तार्थटीका, आचार्य vasubandhu:, ##Toh: 3816 Sde-bstan (Sher phyin, ‘Ma’. p.)} etena भूमित्रितयमस्या: (वज्रच्छेदिकाया:) अभिधेयो निर्दिष्ट: | पिण्डार्थस्तु संक्षेपेण पञ्चधा, तद्यथा-निदानम्, उपोद्घात:, बुद्धवंशानुपच्छेद:, प्रतिपत्तिलक्षणम्, तत्स्थानञ्च । तत्र निदानं तु सूत्रारम्भनिमित्तम्, तच्चापि एवं मया श्रुतम्{3. धर्मसंगीतिसूत्रे-“एवं मया श्रुतमिति कृत्वा भिक्षवो मम धर्म: संगातव्य: तथा सम्बन्धानुपूर्वी प्रतिपाद्या” इत्यादि । (उद्धृतम्_ आलोक: पृ. 270); द्र^- ##टोः: 238 ष्दे-ब्क (ंदो स्दे, Zha)##} इत्यारभ्य तेन खलु आयुष्मान् सुभूति: इत्येतावत्पर्यन्तं देशितम् । तस्य{4. दे. गे. संस्करणे “तस्मात्” इति पाठ: |} च सङ्गीतिकारैरात्मप्रामाण्यप्रतिपादनायोक्तत्वात् । एवं सूत्रान्तरेष्वपि वाच्यम् । उपोद्घातस्तावत् पकरणेन सूत्रार्थव्युत्पादनार्थ संयुज्यते । अप्रस्तुताभिधानेन सर्वम् असमञ्जसं स्यादिति तन्निराकर्तुं सर्वत्रापि प्रकरणेन योज्यम् । अथ खल्वायुष्मान् सुभूतिरुत्थायासनात् इत्यादिना तन्निर्दिष्टम् । बुद्धवंशानुपच्छेदोऽपि च तेनैव दर्शित: | आर्यसुभूतिना इमां प्रज्ञापारमितां बुद्धवंशानुपच्छेदकत्वेन विदित्वा यथा बुद्धवंशानुपच्छेदो भवेत् तथैवादौ संस्थापिता । प्रतिपत्तिलक्षणं तु बोधिसत्त्वयानसम्प्रस्थितेन कथं स्थातव्यम् ? इत्यादिना प्रोक्तम् । @098 एवं मया श्रुतम् । एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म – तस्य प्रतिपत्तिलक्षणस्य स्थानं तावत् कस्मिन् विषये बोधिसत्त्वेन स्थातव्यम् ? प्रतिपत्तव्यम् ? चित्तं प्रग्रहीतव्यम् ? यदेतत् तत्तस्य स्थानमिति । तदपि इह सुभूते । बोधिसत्त्वयानसम्प्रस्थितेन एवं मया इत्यादिनारभ्य तारका तिमिरम् इत्यन्तिमगाथा यावदभिहितम् । प्रतिपत्तिलक्षणं तस्य स्थानं चेत्येताभ्यां द्वाभ्यां बोधिसत्त्वानामशेषकरणीयपरिपूर्णता सम्प्रकाशिता, इत्येष तावत् पिण्डार्थ: | निदानम् : पदार्थादयश्चेमे साम्प्रतमभिधीयन्ते- तत्र एवम्{1.तथागतगुह्यनिर्देशाधिकारेण सर्वथा भाद्रकल्पिकसर्वतथागतानां रूपकायसद्धर्मकायरक्षायां कृताधिकारत्वात् वज्रपाण्यभिषेकादौ प्रत्यर्पितशासनत्वाच्च अन्येषां विशेषवचनाभावात् अडकवतीनिवासी दशभूमीश्वरो महावज्रधर: सर्वलोकानुग्रहाय प्रज्ञापारमितासूत्ररत्नसंगीतिं प्रत्यधीष्टवन्तमार्यमैत्रेयादिमहाबोधिसत्त्वगणम् एवम् इत्याद्याह, इति पूर्वाचार्या: | अन्ये तु अत्रैव परीन्दनापरिवर्ते “यथेयं जम्बुद्वीपे प्रज्ञापारमिता प्रचरिष्यति" इत्यादिना प्रत्यर्पितप्रज्ञापारमितादार्यानन्द: संगीतिकार इति मन्यन्ते । तत्र एवम् इति निश्चयार्थीभिधायिना स्वानिरूपज्ञ्#नावधारितनिखिलसूत्रार्थस्योपदर्शनपरेण एवमेतद्दिति अविपरीतत्वमाह । -द्र^ आलोक:, पृ. 270, मि. सं. 1960 |} इति शब्दोऽभ्युपगमादिनानार्थेषु दृश्यते । अत्र प्रकरणादिबलेन सन्निधापितार्थो ग्राह्य: | अयं हि वक्ष्यमाणसंकलसूत्रार्थं व्यवस्थापयति । मया{2. इति आत्मवचनेन भगवत: सकाशात्साक्षात् श्रवणम् । -आलोक: पृ. 270 |} इत्यन्यव्यवच्छेदेन अर्थस्य साक्षाच्छ्रवणं निर्दिश्यते । आत्मनैव श्रुतं न श्रवणपरम्परायातमित्यर्थ: | श्रुतम्{3. श्रोत्रविज्ञानेन अनुभववचसा च । तथागतादृतेऽन्यस्यैवंभूतसमस्तधर्माधिगमसामर्थ्य- वैकल्यादधिगमाभाव: | एतञ्च पदत्रयं भगवद्वचनादेव सूत्रारम्भे निर्दिष्टम् । -आलोक:, पृ. 270; धर्मसंगीतिसूत्रे- एवं मया श्रुतमिति कृत्वा भिक्षवो मम धर्म: संगातव्य: | -(उद्धृत) Aloka:, pR. 270; ##See- Toh: 238 Sde bka (Mdo sde; Zha).} ityadhigamo निषेध्यते । तथागताद् ऋते नान्ये स्वतस्तथाभूतधर्माधिगमवन्तो भवन्ति । एतेनानाप्तत्वं निराक्रियते । एकस्मिन् समये इति एकस्मिन् काले, सर्वकालमेवंविधधर्मरत्नश्रवणं दुर्लभमित्याख्यातम् । @099 यद्वा स्वगतं बाहुश्रुत्यमुपदर्शितम् । एकस्मिन् काले इदं श्रुतमन्यदा अन्यदपि श्रुतमिति दर्श्यते । अथ वा, एकस्मिन् समये भगवान् विहरति स्म इत्युत्तरेण सम्बध्यते{1. देशान्तरविनेयार्थ तत्स्थानां तर्पणाय च । श्रावकानेकवासार्थमनासक्तिं च दर्शयन् ॥ देशानां चैत्यभावार्थ पुण्यार्थ चैव देहिनाम् । इत्यादिज्ञापनार्थ च बुद्धश्चरति चारिकाम् ॥ -आलोक: पृ. 271-72 |} | अपरिमितविनेयानां तेषां हिताय अन्यदा अन्यत्र विहरति स्म इति प्रतिपाद्यते{2. एकस्मिन् समये श्रावस्त्यां विहरति स्म । अन्यदा अन्यत्र विहरणात् । उक्तं चाष्टसाहस्रिकाटीकायाम् आलोकाभिधायाम्- एकस्मिन् समये गृध्रकूटे विहरति स्म इत्युत्तरपदेन संबध्यते, अन्यदा अन्यत्र विहरणात् । -पृ. 274} | क्लेश-स्कन्ध-मृत्यु-देवपुत्ररूपाणां चतुर्णं माराणां भञ्जकत्वान्निरुक्त्या भगवान् इति स्मर्यते{3. क्लेशकर्म तथा जन्म क्लेशज्ञेयावृती तथा । येन वैपक्षिका भग्नास्तेनेह भगवान् स्मृत: ॥ -Aloka:, pR. 272; ##See- Toh: 3997 Sde-bsten (Mdo-hgrel,chi.) page 236;## क्लेशादिकं भग्नवानिति भगवान् । द्र^- आलोक:, पृ, 272} | अथ वा ऐश्वर्यादिमत्त्वात् ‘भगवान्’ इत्युच्यते{4. तुलनीयम्- यत्रैतद्गुणमाहात्म्यं स बुद्धो भगवान् इति रूपकथनम् । तत्र सकलपदार्थावबोधेन प्रकृष्टा बुद्धिरस्येति बुद्ध: | अकारप्रत्ययोऽत्र अर्श आदेराकृतिगणत्वेन कार्य: | प्रकृष्टा च बुद्धिर्नवभिराकारै: - सर्वज्ञज्ञानेन, अयत्नज्ञानेन, अनुपदिष्टज्ञानेन, सवासनक्लेशावरणप्रहाणज्ञानेन, निखिलज्ञेयावरणप्रहाण- ज्ञानेन, सर्वाकारसर्वसत्त्वार्थकरणशक्त्या, करुणासंपत्त्या, अक्षयसंपत्त्या, अतुलतासंपत्त्या च । समग्रैश्वर्यादियोगेन भगवान् । -आलोक:, पृ. 352-253; अपि च तु^- नवभिरेव पदैर्यथोक्तै: सकलं विवक्षितं गुणमाहात्म्यमभिद्योतितम् । यत्रैतद् गुणमाहात्म्यं स बुद्धो भगवानिति प्रदर्शनार्थम् । पदानां पुन: पिण्डार्थ:- भङ्क्त्वा विबन्धं शास्तृत्वसंपदं यां हि येन स: | यथागत: शास्तृकर्म यच्च यैश्च परिग्रह: ॥ -a. वि. सू. नि., पृ. 247, के. पी. जायस. संस्करणम्, 1971, पटना |} | यथोक्तम्{5. बुद्ध भूमिव्याख्यानम् (उद्धृत आलोक:, पृ. 272, मि. सं. 1960) ##T oh: 3997 Sde-bstan (Mdo-hgrel, chi. page 235-36## उपलब्धसंस्कृतश्लोकस्य प्रथमपाद: भोटपाठात् भिन्नोऽस्ति । बहवोऽत्र पाठभेदा: संस्कृतग्रन्थेषूपलभ्यन्ते |} – ऐश्वर्यस्य समग्रस्य रूपस्य रूपस्य यशस: श्रिय: | ज्ञानस्याथ प्रयत्नस्य SNNAM भग इति श्रुति: ॥ @100 जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर्भिक्षुशतै: संबहुलैश्च बोधिसत्त्वैर्महासत्त्वै: | श्रावस्ती इति श्रवस्तेस्तन्नामकर्षेराश्रमत्वाच्छ्रावस्ती नगरी, तयोपलक्षितो देशविशेषोऽपि तत्सम्बन्धेन श्रावस्तीत्युच्यते । देशोक्त्या अय देशोऽपि चैत्यभूतोऽभिधीयते, तद्यथा चैत्यभूत: स पृथिवीप्रदेशो भविष्यति{1. अनयैव हि कौशिक प्रज्ञापारमितया पृथिवीप्रदेश: सत्त्वानां चैत्यभूत: कृतो वन्दनीयो माननीय: पूजनीयोऽर्चनीयोऽपचायनीय: सत्करणीयो गुरुकरणीय:, त्राणं शरणं लयनं परायणं कृतो भविष्यति तत्रोपगतानां सत्त्वानाम् । -a. प्र. पृ. 28; द्र^- वज्र. सू., अध्या. 15} इत्यत्राप्युक्तम् । अथ च सङ्गीतिकारैरात्मवचनानामादेयताप्रतिपादनायैतत् सर्वमुक्तम्{2. प्रज्ञापारमितापिण्डार्थे च यथोक्तम्- श्रद्धावतां प्रवृत्त्यङ्गं शास्ता पर्षच्च साक्षिणी । देशकालौ च निर्दिष्टौ स्वप्रामाण्यप्रसिद्धये ॥3 संगीतिकर्त्रा लोके हि देशकालोपलक्षितम् । ससाक्षिकं वदन् वक्ता प्रामाण्यमधिगच्छति ॥4 -प्र. पि., 3, 4 का. |} | लोकप्रत्यायनार्थं तावत् (स) प्रदेश: साकार: समृद्धश्चेत्युक्त:, एवं सति परै: ग्राह्यं भवति वचनम्, नान्यथा तदादेयवचनमिति । श्रावस्तीप्रदेशस्य अत्यन्तं विस्तीर्णत्वात् कुत्र विहरतीति स्थाननिश्चयाभावाद् जेतवने इत्युक्तम् । ‘जेतृ’ इत्याख्यस्य राजकुमारस्य वनत्वाद् जेतवनमिति । तदपि तावत् कस्यचिदप्रसिद्धमिति सम्भावनायाम् अनाथपिण्डदस्यारामे इत्युक्तम् । गृहपति-अनाथपिण्डद इत्यनाथेभ्यो दयया पिण्डदानेन तथा प्रसिद्ध:, स खलु भगवदर्थं निरन्तरतया रत्नानि विकीर्य जेतु: राजपुत्रादारामं क्रीतवान् । राजपुत्रजेतृणाऽपि तत्र काचिद् भूमिरावासादिभि: समलङ्कृता, अतस्तयोस्तद् वनमिति प्रसिद्धिं गतम् । कस्यचिदेकस्योपादानेन अभिप्रेतदेशविशेषस्यानवबोधात् पदत्रयमुक्तम्{3. जेतवनेऽनाथपिण्डदस्यारामे । वज्र. सू., अध्या. 1 |} | अथवा श्रावस्तीत्यनेन बहुनां मध्ये विहरणात् परार्थसम्पदभिहिता । जेतवनेऽनाथपिण्डदस्याराम इत्यनेन (च) विवेकविहरणात् स्वार्थसम्पत् । @101 अत्र क: साक्षीति चिन्त्यमाने महताभिक्षुसंघेन इत्युक्तम् । भिन्नक्लेशा हि भिक्षव:{1. महानुभावेन भिक्षुणां त्रैवाचिकेन कर्मणा ज्ञप्तिचतुर्थेनाघातपञ्चमेन एहिभिक्षुत्वेन चोपसम्पन्नानां भिन्नक्लेशानां समूहेन । - आलोक:, पृ. 272; तत्र त्रैवाचिकादिकर्मणोपसंपन्नो भिक्षु: | -आलोक:, पृ, 387; धम्मपदे चोक्तम्, यथा- योध पुञ्ञं च पापं च, बाहेत्वा ब्रह्मचरियवा । संखाय लोके चरति स वे भिक्खूति वुच्चति । -19/12;} | मारादिभि: प्रत्यर्थिभिरभेद्यत्वात् तेषां समूह: संघ:{2. बुद्धो धर्मस्तथा संघो मारकोटिशतैरपि । भेत्तुं न शक्यते यस्मात्तस्मात्संघोऽभिधीयते ॥ द्र^- आलोक:, पृ. 272 |} इत्युच्यते । महान् भिक्षुसंघस्तावत् भूयस्त्वेन आनुभावेनेति द्वैविध्येन, आनुभावस्तावद् दर्शित: | {3. महता इति संख्यागुणमहत्त्वयोगात् । तु^- आलोक:, पृ 272 |} कथं भूयस्त्वति चेद् ? सार्धमर्धत्रयोदशभि: (भिक्षु)शतै: इत्याद्युच्यते । तस्मिन् समये तावतामेव सत्त्वात् । भिक्षुसंघात् बोधिसत्त्वानां बाहुल्यं तु तेषामेवार्थाय सूत्राणां भाषितत्वात् । बोधौ सत्त्वमाशयो येषां ते ‘बोधिसत्त्वा:’{4. बोधौ सर्वधर्मासक्ततायां स्वार्थसंपदि सत्त्वमभिप्रायो येषां ते बोधिसत्त्वा: | -आलोक:, पृ. 282 ; अपि च- यस्मात् सर्वधर्माणाम् एव आलम्बनस्थानीयानाम् अनुबोधार्थेन सम्यगुभयसत्यानतिक्रमालम्बनेन या असक्तता, तस्यां सत्यामालम्बनविशुद्धिगमनेन अनुत्तरां सम्यक्सम्बोधिमभिसंबुध्यते नान्यथा । अतो बोध्यालम्बनप्रयोजनेन सर्वप्रकारस्वार्थसंपादनात् बोधिसत्त्व इत्युच्यते । -आलोक:, पृ. 307; द्र^- a. प्र., पृ. 9-10; अपि च बोधिचर्यावतारे- नाशयत्यपि संमोहं साधुस्तेन सम: कुत: | कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुत: ॥ कृते य: प्रतिकुर्वीत सोऽपि तावत्प्रशस्यते । अव्यापारितसाधुस्तु बोधिसत्त्व: किमुच्यताम् ॥ -बो. च., 1/30,31} | श्रावकेष्वपि बोधौ सत्त्वं विद्यते, अतस्तेषां व्यवच्छेदाय महासत्त्वै:{5. महत्यां परार्थसंपदि सत्त्वं येषां ते महासत्त्वा: | - आलोक: , पृ. 282 ; महत: सत्त्वराशेर्महत: सत्त्वनिकायस्य अग्रतां कारयिष्यति, तेनार्थेन बोधिसत्त्वो महासत्त्व इत्युच्यते । -a. प्र., पृ 9 |} इत्याह । धर्म-चित्तोत्पाद-अधिमुक्ति-अध्याशय-सम्भार-काल- सम्प्रतिपत्तिलक्षणइ: सप्तभिर्महत्त्वैरुपेत्वाद् महासत्त्वा: | तत्र धर्ममहत्त्वं बोधिसत्त्वेभ्य: शतसाहस्रिकाप्रज्ञापारमितादिविपुलधर्माणांं देशनात् । चित्तोत्पादमहत्त्वं तावदनुत्तरायां सम्यक्सम्बोधौ चित्तोत्पादात् |- @102 अथ खलु भगवान् पूर्वाह्णकालसमये निवास्य पात्रचीवरमादाय श्रावस्तीं महानगरीं पिण्डाय प्राविक्षत् । अथ खलु भगवान् श्रावस्तीं महानगरीं पिण्डाय चरित्वा कृतभक्तकृत्य:- अधिमुक्तिमहत्त्व तस्मिन्नेव गम्भीरोदार{1. प्रस्तुत: पाठ: पे. सं. अनुरोधेन पस्तुत:, दे. गे. संस्करणे “महोदारधर्मे” इति पाठ: |} dharma’dhimuktatvAt | आशयमहत्त्व तु सर्वसत्त्वहितसुखोत्पादाशयात् । सम्भारमहत्त्व तावदपरिमितपुण्यज्ञानसम्भरणात् । कालमहत्त्वं खलु त्रिभिरसंख्येयकल्पैर्बोधिप्राप्ते । सप्रतिपत्तिमहत्त्व हि अनुत्तरसम्यक्सम्बोधेर्निष्पादनात् । विहरति इति चतुर्भिरीर्यापथै:,{2.द्र^- वज्र. सू., अध्या. 28 |} अथवा अनुत्तरेण ब्रह्म-देव–आर्यविहारेण विहरति । स्म इति विहृतवानिति दर्शितम् । तत्र भिक्षुसंघस्तु कृतकृत्यत्वाद् मृदुकारुणिकत्वाच्च सर्वकाल तथागतस्य पादान्तिके निषद्यत इति विदित्वा स्थास्नुत्वसंदर्शनार्थं पूर्वमुक्त: | बोधिसत्त्वास्तु अपरिमेयसत्त्वार्थक्रियासाधन- परिनिष्पत्तौ अकृतकार्यत्वात्, अधिमात्रकरुणया जगदर्थकरणाय लोकधातुषु विहरणात् सर्वकालं भगवत: पादान्तिकेऽनिषीदनाच्च पश्चादुक्ता: | अत एव श्रावकसूत्रान्तेषु नोच्यन्ते बोधिसत्त्वा:, न च तानि (श्रावकसूत्राणि) तदर्थानि, अनियतानि चेति । अथ इति तदनन्तरम् । समये इति नियते । एतेन नियतस्तावत् पिण्डकाल इति । कालनियतत्वं तु अस्मिन्नेव काले पिण्डपातो ग्रहीतव्य इति, तदपि किमिति अपरिज्ञानात् तदर्थं पूर्वाह्ण: इति वचनेनाभिधीयते । पूर्वाह्णञ्च कालसमयश्चेति समास: | उपवसतां प्रव्रजितानां च पिण्डकालोपलम्भेन पूर्वाह्णलक्षणं भगवता देशितमेकान्तेनेत्यवबोधनार्थं कालसमये इत्युक्तम् । अन्यथा पूर्वाह्ण इत्येतद्वचनेन तदेकान्तत्वनिर्देशो नावगम्यते । भगवता स्वेच्छया कृतमिति सम्भाव्यमानत्वाद् एतत् पदत्रयमुक्तमिति वा । निवास्य इति गृहप्रवेशानुरूपं वस्त्रधारणम् । तदपि शिक्षासु श्रोतृणां गौरवसम्पादनार्थम्, अन्यथा स्वस्यैव विनेयत्वाभावे कथं परस्य विनेयता स्यात् । चीवरमादाय इत्यत्र चीवरादानं @103 तावत् प्रावरणलक्षणं द्रष्टव्यम्, नास्त्यन्यस्यावकाश इति । महानगरी इति देशविशेष:, श्रावस्तीमात्रव्यवच्छेदार्थम् । किमर्थं भगवान् पिण्डाय प्राविक्षत् इति । श्रावकेष्वल्पेच्छताप्रवृत्ति:, दरिद्र-रोगि-गृहिणी-वृद्धादिष्वनुग्रह:, अन्धादिभ्यो नेत्रादिसम्प्राप्तिरिति, विविधविस्मयहेतूनामनवरतं प्रदर्शनेन भगवति च परेषां प्रसादोत्पादनार्थं इत्येतान्यपरिमितानि प्रयोजनान्यवगन्तव्यानि । कृतभक्तकृत्य: इति य: खलु भोजनादिभक्तकृत्यं सम्पादितवान्, स एवमुच्यते । अल्पकुशलमूलेभ्यो निर्जाता अपि ब्रह्मादय: कवलीकाराहारविरागान्नैव भक्तकृत्यं कुर्वन्ति,{1. कामावचराणि गन्धरसस्प्रष्टव्यायतनानि सर्वाण्येव कवडीकृत्याभ्यवहरणात्, मुखनासिकाग्रासव्यवच्छेदत: | -अभि. को., 3/39, पृ. 492 |} तर्हि अचिन्त्यकुशलमूलनिर्जातो हि भगवान्(बुद्ध:) कथं कुर्यादिति ? तथा आर्यधर्मसंगीतौ{2. ##टोः: 238 ष्दे-ब्क (ंदो-स्दे. ‘श्ह’ p. 8)##; तु^- “तत्र प्रथमं तावद् योगी भावनाकाले सर्वम् इतिकरणीयं परिसमाप्य कृतमूत्रपुरीष: कण्टक-स्वरादिरहिते मनोऽनुकूले प्रदेशे स्थित्वा” ##See- Bhavanakrama 3 cheapt.p. 224, Tib. Inst. Ed. 1985.} api भाषितम्- “तथागतस्तु क्षुत्पिपासावर्जित: मूत्रपुरीषविरहितोऽक्षीणकायश्च भवति” इति । सत्यमेवैतत् तथापि यदि भगवत: स कायो न परमार्थभूत:, तदा स्यात् सर्वोपालम्भावसरोऽपि, यदा त्वयं भगवतो निर्माणकाय:, एवंविधचरितप्रदर्शनेन विनेयसत्त्वाशयानुरूपं प्रवर्तते, तदा कथमुपालम्भावकाश: | मनुष्यभावे एव वीर्यारम्भेण एतादृशमनुत्तरपदं लभ्यत इति विनेयानामुत्साहनार्थं मनुष्यभावं दर्शयित्वा एवंरूपं पिण्डभक्तं दर्शितवान् । ये दायका दानपतय:, तेषु पिण्डपरिकर्मप्रकाशनेन प्रहर्ष: समुपजायते । भाग्यवन्तोऽपि किञ्चित्कर्मावरणवशात् प्रेतादिषु समुपजाता: महौजस्का{3. महोजस्का महानुभावा: | तदुक्तम्- यस्मादेवं प्रसिद्धा महोजस्का यत्र गृहादावागन्तव्यं मंस्यन्ते, तस्मात् तद्गृहादि तेषामनुभावेन सुरक्षितं भविष्यति इति । -आलोक:, पृ.373 |} यक्षादय: भगवतां करनखामृतेन संस्पृष्टं परमाक्षयदिव्यरसमादाय परिभुञ्जाना: परमसुखसंतृप्तचेतस उत्तमां समाधिं समवाप्नुवन्ति । अत: अपरिमेयं तावद् भगवतो भक्तकृत्यम् । @104 पश्चाद्भक्तपिण्डपातप्रतिक्रान्त: पात्रचीवरं प्रतिशाम्य पादौ प्रक्षाल्य न्यषीदत्प्रज्ञप्त एवासने पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखीं स्मृतिमुपस्थाप्य । अथ खलु संबहुला भिक्षवो येन – केन प्रकारेण भक्तकृत्य कृतमिति चेत् ? तदर्थ पश्चाद् इत्याद्याह । सर्वमादाय तदनु यत् पिण्डपात भक्तं तत् पश्चाद्भक्तपिण्डपातम् । पूर्वमेतत्समादानं तु श्रावकाणां धूतगुणेष्ववतारणार्थम् । भक्तमिति (भक्षणकृत्यं) सम्पादितमित्यर्थ: | अथवा पश्चादिति यद् द्वितीयवारमादान तत् पश्चाद्भक्तम् । तदेव पश्चाद्भक्तमपि पिण्डश्चापीति पदयोजना । अथवा अपराह्णभक्तत्वेन य: परिभुज्यते पिण्ड: स एवमुच्यते । अतश्च धूतगुणवत्त्वात्{1. द्वादशधूतगुणा: - धर्मसंग्रह:, (म. सू. सं. 1. पृ. 333; मि. सं., 1961) ; Aloka:, pR. 476 ; ##Toh: 4346 Sde-bstan (Sna-tshogs, Cho) p. 24.} विकालभोजनपरिहृतत्वाच्च तद्विरहितमेतद् भक्तं स्यादित्यर्थ: | प्रतिशाम्य इति प्रतिष्ठाप्येत्यर्थ: | तच्च शक्रादयस्तु भगवदाज्ञामादातुं समुद्यतास्तदन्तिके सदैवोपतिष्ठन्ते, किन्तु प्रव्रजितास्तु स्वयमेवानुतिष्ठन्त इति निदर्शईयतुं भगवता स्वयं पात्रचीवरप्रतिष्ठापनं कृतम्, अलभ्यमानभृत्यानां मन्द भाग्यानां दौर्मनस्यपरिहाणार्थमपीति । अशुच्याभासं सततसमितमपाकर्तुं कमलेषु पादनिक्षेपणम्, क्रियातन्त्राद्यधिमुक्तसत्त्वाशयानुवर्तनं वा सरजस्कपादाभ्यां शयनासनानामनवमर्दनम् इति शिक्षायामादरं दर्शयितुं पादप्रक्षालनं द्रष्टव्यम् । प्रज्ञप्त एवासने इति देवादिभि: प्रज्ञप्ते । ऋजुकायं प्रणिधाय इति नातिनम्रं नातिस्तब्धमित्यर्थ:{2. तु^ - मया सर्वसत्त्वा बोधिमण्डे निष्पादयितव्या इति विनिश्चयन्, सकलजगदभ्युद्धरणाशयो महाकरुणाम् आमुखीकृत्य, दशदिगवस्थितान् सर्वबुद्धबोधिसत्त्वान् पञ्चाङ्गेन प्रणिपत्याग्रतो बुद्धबोधिसत्त्वान् पीठादौ स्थापयित्वा अन्यत्र वा यथावत्तेभ्यश्च यथारुचि पूजास्तवनं कृत्वा स्वपापं प्रदेश्य, सकलस्य जगत: पुण्यम् अनुमोद्य, मृदुतरसुखासने वैरोचनभट्टारकबद्धपर्यङ्केण अर्धपर्यङ्केण वा निषद्य नात्युन्मीलिते नातिनिमीलिते नासिकाग्रविन्यस्ते चक्षुषी कृत्वा, नातिनम्रं नातिस्तब्धम् ऋजुकायं प्रणिधायान्तर्मुखावर्जितस्मृतिरुपविशेत् । - ##BhavanakramA# 3 chapt. p- 225, Tib. Inst. Ed., 1985; See-## Aloka:, pR. 275 |} | कथं धर्मदेशनाकाले भगवान् समाहितेन ईर्यापथेन @105 भगवांस्तेनोपसंक्रामन् । उपसंक्रम्य भगवत: पादौ शिरोभिरभिवन्द्य भगवन्तं त्रिष्प्रदक्षिणीकृत्य एकान्ते न्यषीदन् । तेन खलु पुन: समयेनायुष्मान् सुभूतिस्तस्यामेव पर्षदि संनिपतितोऽभूत्संनिषण्ण: | न्यषीददिति चेत् ? समाहितैरेव धर्मोऽयं देशयितुं ज्ञातुं श्रोतुं वां शक्यते नान्यैरिति समाधौ यत्नोत्पादाय लोकाना प्रवर्तनात् । प्रतिमुखीं स्मृतिमुपस्थाप्य इति पूर्वं बोधिसत्त्वावस्थायां तावद् अनुत्तरपद प्राप्य यथा बुद्धवंशानुपच्छेद: स्यात्तथाहं करिष्ये इति यत् प्रणिधानं कृतं तत् प्रणिधानं स्मरणाभिमुखीकृतमित्यर्थ: | भगवास्तु बुद्ध: सदा समाहित: सन्नपि सर्वथा स्मृतौ विहरति । असमयस्मरेण न किञ्चित् स्यात् । समये प्रणिधानस्मरणं हि सफलं भवति । समये स्मरेणनापि भगवत: सदा समाहितत्व न विरुध्यते । अथ खलु संबहुला भिक्षव: इत्यनेन किमुक्तम् ? यत्परिमाणेन भिक्षुसघेन सह भगवान् श्रावस्त्यां विहरति स्म, स सर्व: धर्मदेशनाकाले तत्र नैव सन्निपतित: | त्रिभ्योऽधिकास्तत्र सन्निपतिता इत्युक्तम् । तच्च सङ्गीतिकारै: परसम्प्रत्ययोत्पानादनार्थ निर्दिष्टम् । सन्निपतित: इति सन्निहित एव । सन्निषण्ण: इत्यासने उपविष्ट: | लोके प्राय: समान्यपूर्वकं विशेष: स्थाप्यत इति लोकप्रसिद्ध्यनुरूपमुभयमाह । अन्यथा निषण्ण: इत्येतावत्मात्रेण अप्युभयमुक्तं स्यादिति । उक्ता निदानपदार्था: | उपोद्घातो बुद्धवंशानुपच्छेदश्च : सम्प्रति उपोद्घातो बुद्धवंशानुपच्छेदश्च कथयिष्येते । परमाश्चर्यमादर्शयितुं द्विरभिधानम् । सुगत{1. लोकोत्तर मार्गेण शोभनं ज्ञानप्रहाणसम्पदं गत: सुगत: सुरूपवत् । अपुनरावृत्त्या वा सुष्ठु गत: सुगत: सुनष्टज्वरवत् । निशेषं वा गत: सुगत: सुपरिपूर्णघटवत् । -आलोक:, पृ. 352; सुगतत्वं व्याचिख्यासुराह-हेतो: समुदयस्य प्रहाणं निरोध: सुगतत्वम्, तच्च त्रिगुणं गुणत्रयमुक्तम् । सु शब्दस्य त्रिविधोऽर्थ: - 1. प्रशस्तता सुरूपवत्, 2. अपुनरावृत्ति: सुनष्टज्वरवत्, 3. नि:शेषता च सुपूर्णघटवत् । -प्र. वा., 1/141 ; सुगत इत्यनेन यथागन्तव्यं गतस्तं दर्शयति । सुष्ठु गत: सुगतोऽपुनरावृत्त्यर्थेन सुनष्टज्वरवत् । निशेष वा गत: सुगत: नि:शेषज्ञेयगमनार्थेन सुपूर्णघटवत् । -a. वि.सू., पृ. 244,का. जायस. संस्करणम्, 1971} | इति सम्बोधनम् । नैरात्म्यद्वयमार्गेण @106 अथ खल्वायुष्मान् सुभूतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाय येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्- आश्चर्यं भगवन्, परमाश्चर्यं सुगत, यावदेव तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्त्वा महासत्त्वा- सम्यग् गत इति सुष्ठुरूपेण गत: सुगत:, सुरूपवदिति । अथवा निखिलसवासनाशेषक्लेशज्ञेयावरणानि प्रहाय गत: सुगत:, सुपूर्णघटवत् । अथवा अपुनरावृत्त्या गत: सुगत:, सुनष्टज्वरवत् । यावतैवानुग्रहीता:, तावतैवानुपरिगृहीता इत्यर्थ: | राजादयोऽपि आश्रितान् प्रजादीन् यथाशक्ति अनुपरिगृह्णन्ति किन्त्वत्र भगवति आश्चर्यमित्याशङ्काकायां किमाश्चर्यमिति तथागतेनार्हता सम्यक्संबुद्धेन इत्युक्तम् । यथावद्वस्तुतत्त्वदेशनात् तथागत: | अथवा यथा पूर्वका नैरात्म्यद्वयमार्गेण गता:, क्लेशज्ञेयावरणप्रहाणमधिगता:, अत्रापि तथा गतत्वात् तथागत:{1. सर्वाकाराविपरीतधर्मदैशिकत्वेन परार्थसंपदा तथागत: | -आलोक: पृ. 300; प्रज्ञापारमिता ज्ञानमद्वयं सा तथागत: | -प्र. पि., 1 का.; अचलिता हि तथता |… या च तथता, स तथागत:, …या च भूतकोटि: स तथागत:, … या च शून्यता, स तथागत: | …या च यथा वत्ता, स तथागत: | यश्च निरोध: स तथागत: | -a. प्र. 31 परि., पृ. 253; भूतवादी सुभूते: तथागत:, सत्यवादी तथावादी अनन्यथावादी तथागत:, न वितथवादी तथागत: | -वज्र. सू. पृ. 36, ति. सं. सं., 1978; वस्तुतत्त्वं यथास्थिति: तथैवाधिगम्यते अधिगतत्वाद् तथागत: | -प्रस्तुता टीका, पृ. 217; वक्तृत्वमविपरीतधर्मदेशकत्वं येन भगवान् तथागत इत्युच्यते । -a. वि.सू. नि., पृ., 242, जायस. सं., 1971 |} | सर्वलोकाभ्यर्हणीयत्वात्, अरीणां क्लेशानां वा हन्तृत्वाद् अर्हन्{2. पूजादक्षिणागुणप्रकर्षाद्यर्हतया अर्हन्त: | -आलोक:, पृ. 273; सम्यक् समाधिवशात् सकलविकल्पक्लेशानरीन् हतवान् (इत्यर्हन्) | -a.ka. पृ. 240; सवासनक्लेशज्ञेयावरणप्रहाणयोगात् स्वार्थसंपदा अर्हन्त: | -आलोक:, पृ. 300; ध्यानध्येयसमाधिविमोक्षबलाभिज्ञानक्लेशदु:खविकल्पाभावादर्हन्नित्युच्यते । लं. सू., पृ. 49, वैद्यसंस्करणम्, 1963; हतारित्वात् अर्हन्त: | -आलोक:, पृ. 273; अरीन् हतवानर्हन् । -आलोक:, पृ. 351; यस्मा रागादिसङ्खाता सब्बेपि अरयो हता । पञ्ञासत्थेन नाथेन तस्मापि अरहं मतो ति ॥ -वि. मग्ग., 7/6; द्र.- म. नि., भाग 1.पृ. 280; प्रहाणसम्पदा भगवानर्हन्नित्युच्यते, अरीन् हतवानिति कृत्वा नैरुक्तेन विधिना । अरयो हि क्लेशा:, सर्वकुशलधर्मोपघातार्थेन । -a. वि. सू., पृ. 242. जायस. स., 1971.} | समस्तज्ञेयानां सम्यगवबोधात् सम्यक्संबुद्ध:{3. सम्यक्संपद्व्यावाहकमार्गाधिगमात् सम्यक्सम्बुद्धा: | -आलोक:, पृ. 301; ज्ञानसम्पदा सम्यक्सम्बुद्ध इत्युच्यते; सम्यगविपरीतं समन्ताद् धर्मान् बुद्धवानिति कृत्वा । -a. वि. सू. नि., पृ. 242, जायस. सं., 1971; सम्यक् अविपरीतं समन्ताद्धर्मावबोधात् सम्यक्सम्बुद्ध: इत्यनेन ज्ञानसंपदुक्ता अविपरीतसर्वज्ञज्ञानाधिगम- योगात् । -आलोक:, पृ. 351 |} | एभि: पदैर्भगवत: प्रहाणज्ञानरूपा स्व-परार्थसम्पदुपदर्शिता भवन्ति । @107 अनुपरिगृहीता: परमेणानुग्रहेण । आश्चर्यं भगवन् यावदेव तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्त्वा महासत्त्वा: परीन्दिता परमया परीन्दनया । एतेनैवमभिधीयते- राजादीनां प्रजादिष्वनुग्रहे तावन्नैवाश्चर्यम्, यतो हि ते लाभसत्कारादिस्वार्थीर्थतया पराननुगृह्णन्ति, भगवतस्तावत् तथागतत्वेनार्हत्त्वेन सम्यगभिसम्बुद्ध्य अधिगताशेषसम्पत्तितया योऽनुग्रह: स खल्वत्र आश्चर्यमित्यादर्शितम् । ऋते करुणां भगवतोऽनुग्रहेऽस्मिन् नास्ति किञ्चिदनुग्रहकारणान्तरमित्यनेनाभिहित एव भवति भगवान् महाकारुणिक: | अनुपरिगृहीता: इति अभिसम्बुद्धेन भगवता धर्मचक्रप्रवर्तनाकाले परिपक्वकुशलमूला बोधिसत्त्वा भूमिष्ववतारिता:, धर्मतायां बोधिसत्त्वानां प्रतिष्ठापनेन । परीन्दिता: इति अपरिपक्वकुशलमूलानाम् आदिकर्मिकाणाम- नुग्रहाय त एव परीन्दिता:, धर्मतायां बोधिसत्त्वान् प्रतिष्ठापयितुम् । मम परिनिर्वाणप्रदर्शनं तु युष्मास्वप्राप्तगुणानामधिगमाय, प्राप्तानां च सम्यगपरिहाणायेति । एवमनुग्रहपरीन्दनेत्युभाभ्यां बुद्धवंशानुपच्छेद: सम्प्रकाशित: | बोधिसत्त्वष्वनुग्रहस्तु पञ्चधा सम्यग् वेदितव्य: - काल-विशेषता- उदारता-स्थिरता-व्यापकताभि: | तत्र काल:- जन्मजन्मान्तरत्वात् । विशेषता- तैर्थिक-श्रावक-प्रत्येकबुद्धेभ्योऽनुग्रहेण विशिष्टत्वात् । उदारता-अनुत्तरत्वात् तदनुग्रहस्य । स्थिरता- आत्यन्तिकत्वात् । व्यापकता- तदनुग्रहेण तु स्व-परसन्तत्योर्हितसम्पादनात् । @108 तत्कथं भगवन् बोधिसत्त्वयानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा वा स्थातव्यं कथं प्रतिपत्तव्यं कथं चित्तं प्रग्रहीतव्यम् ? परीन्दनाऽपि त्रिधा सम्यग द्रष्टव्या, आश्रय धर्मताप्रापण:, ज्ञप्तिवचने । कीदृशस्तावदाश्रय: ? कल्याणमित्रेषु{1. चित्तानवलीनत्वानुत्रासादिना उपायकौशल्येन यथाशयं “क्षितीशेष्टराज्ञीमरणनिवेदनन्यायेन” मात्सर्यादि धर्मवियुक्त: समस्तवस्तुनैरात्म्यादिदेशक: सुगतिफलादिप्रापकत्वेन कल्याणमित्रम् । -आलोक:, पृ. 305 |} परीन्दनात सा भवत्यविपण्ष्टा । किं तावद् धर्मताप्रापणम् ? अनुपरिगृहीता बोधिसत्त्वा धर्मतया पराननुग्राह्यन्ति । किं तर्हि ज्ञप्तिवचनम् ? त्वया अन्ये बोधिसत्त्वा अनुग्रहीतव्या इत्याज्ञापितम्, न त्वनादरभाव । उपोदघात-बुद्धवशानुपच्छेदपदार्था उक्ता । प्रतिपत्तिलक्षणम् । प्रतिपत्तिलक्षण तावदुच्यते-तदधिकारेण कथम् इत्युक्तम् । कार्यसुभूति: खलु षड्विधप्रयोजनार्थं पृष्टवान् । 1. संशयोपच्छेदाय, 2. अधिमुक्ति- समुत्पादाय, 3. गम्भीरेष्वर्थेष्ववतारणाय, 4. अविनिवर्तनाय, 5. परमप्रमोद- सञ्जननाय, 6. सद्धर्मस्य चिरस्थित्यै च । तत्र प्रज्ञापारमितेयं कथं बुद्धवशस्य अनुपच्छेद करोतीति सन्देहकारिणां संशयोपच्छेदनार्थम् । अपरिपक्वसन्ततीना बोधिसत्त्वाना पुण्यबाहुल्यख्यापनेन प्रज्ञापारमितासु अधिमुक्तिसमुत्पादनार्थम् । परिपक्वसन्ततीनां तावद् गम्भीरेष्वर्थेष्ववतारणार्थम् । अभूतप्रतिपत्तिपरिभूतानां तदुद्ग्रहणधारणयोर्व्यायच्छतां पुण्यबाहुल्याभिकाङ्क्षया अविनिवर्तनार्थम् । अनुगृहीतेषु विशुद्धाध्याशयेषु स्वाधिगततद्धर्मदर्शनेन परमप्रमोदसञ्जननार्थम् । अनागते काले महायानसद्धर्मस्य चिरमवस्थानार्थम् । समासतस्तु सन्दिग्धानां सम्यक् सम्प्रकाशनाय, पुण्याभिकाङ्क्षणाम् अपरिपक्वबोधिसत्त्वानां सम्यगवतारणाय, विप्रतिपत्तिविहतानां सम्प्रहर्षणाय, शुद्धाध्याशयानां प्रमोदाय च । तत्र स्थातव्यम् छन्दप्रणिधानाभ्याम् । प्रतिपत्तव्यम् योगसमापत्त्या । चित्तं प्रग्रहीतव्यम् विक्षेपनिग्रहेण । तत्र @109 एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- साधु साधु सुभूते, एवमेतत्सुभूते, एवमेतद्यथा वदसि । अनुपरिगृहीतास्तथागतेन बोधिसत्त्वा महासत्त्वा: परमेणानुग्रहेण । परीन्दितास्तथागतेन बोधिसत्त्वा महासत्त्वा: परमया परीन्दनया । तेन हि सुभूते शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्येऽहं ते- छन्दस्तावदभिलाष: | प्रणिधानं तु अभिलषितार्थेऽभिसंस्कारलक्षणेन यच्चिन्तनम् {1. सम्यक्संबोधिकामता च तत्प्रार्थना कुशलो धर्मच्छन्दश्चैतसिक:, इति कथं स चित्तोत्पादो भवेत् ? सत्यमेतत् । किं तु दु:खार्णवनिमग्नं जगदत्राणमभिसमीक्ष्य तदुद्धरणाभिप्राय: कुशलधर्मच्छन्दलक्षणायां प्रार्थनायां सत्यां बुद्धत्वाय चित्तमुत्पादयति, इति कारणेनात्र कार्य निर्दिष्टम् । एवं छन्दप्रार्थनस्य बोधिसत्त्वस्य सर्वे कुशला धर्मा वृद्धिं यान्ति । -आलोक:, पृ. 283} | योगसमापत्ति: खल्ववितर्कसमाधि: | विक्षेपनिग्रहस्तावत् समाधितो विक्षिप्तं चित्तं विक्षेपेभ्यो निवार्य तत्रैव विनियोजनम् । प्रथमेन प्रयोगमार्ग:, द्वितीयेन परिनिष्पत्तिमार्ग:, तृतीयेन त्वविप्रणाशमार्ग: परिदेशित: | स्थाने पृच्छतो भगवान् आर्यसुभूतये साधुकारमदात् । शृणु इत्यवहितश्रोत्राभ्यां श्रोतुं प्रवर्तस्व । साधु इत्यविपरीतप्रतिपत्त्या उद्ग्रहीतुम् । सुष्ठु च मनसि कुरु सम्यक्तया उद्ग्रहीतुमुद्युक्तो भव इत्यर्थ: | तदपि अवाङ्मुख-अशुचि-सच्छिद्र भाण्डानामिव श्रोतृजनानां यथाक्रमं त्रिविधदोष- परिहारार्थीमदमुदीरितमिति{2. यथा देवे वर्षत्यपि अवाङ्मुखे घटे न किञ्चिदप्युदकं प्रविशति, तद्वत्त्वमवाङ्मुखो भूत्वा अप्रतिपत्त्या मा शृण्वित्याह । साधु च इति । यथा उत्ताने अशुचिघटे यदुदकं प्रविशति तत् सर्व अशुचि भवत्यकार्योपगतम्, तद्वत् त्वं विपरीतप्रतिपत्त्या श्रुतमशुचीकुर्वन् मा शृणु इत्याह- सुष्ठु च इति । यथोत्तानशुचिछिद्रघटं प्रविशत्युदकं न तु तिष्ठति, तद्वत् त्वमस्थिरप्रतिपत्त्या मा शृणु । किं तु शृणु यथा पटुतरानुभवद्वारेण चेतसि स्थिरीभवतीत्याह- मनसि कुरु इति । -आलोक:, पृ. 333; श्रुणु इत्यादि व्याख्यातम् । अथवा, यस्मादादित एव भक्तिहेतुतया तावत्कल्याणं तस्मात् साधु शृणु । यतश्च मध्ये पुष्टिहेतुत्वात् कल्याणं तत: सुष्ठु शृणु । येन च पर्यवसाने मुक्तिहेतुतया कल्याणं तेन योनिशो मनसिकुरु । अथवा, मृदुमध्याधिमात्राणां दोषाणां प्रतिपक्षत्वात् यथाक्रमं साध्वादिवचनम् । द्र^- आलोक:, पृ. 335 |} | भाषिष्ये इति तेभ्य एव सम्प्रकाशयिष्यामि, नान्येभ्य इति । अन्यथा अवाङ्मुख-अशुचि-सच्छिद्रभाण्डेषु अम्बुवृष्टिरिव @110 यथा बोधिसत्त्वयानसंप्रस्थितेन स्थातव्यं यथा प्रतिपत्तव्यं यथा चित्तं प्रग्रहीतव्यम् । एवं भगवन् इत्यायुष्मान् सुभूतिर्भगवत: प्रत्यश्रौषीत् । धर्मवृष्टिरपीय निरर्थकैव स्यादित्यर्थ: | अथवा अहं तु केवल देशयिष्यामि त्वमेव तावद् यत्नत: प्रतिपद्यस्वेत्यर्थ: | बोधिसत्त्वयानेति बोधिसत्त्वानां यानम्, येन बोधिसत्त्वा निर्यान्ति । तच्च दशभि: पारमिताभि: दशभिश्च भूमिभि: परिगृह्यते । तत्र सम्प्रस्थान तावत् प्रणिधिप्रस्थानचित्ताभ्यां{1. तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासत: | बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च ॥ - बो. च., 1/15; अपि च द्रष्टव्यम्- यथा आर्यगण्डव्यूहे वर्णितम्- बोधिचित्तं कुलपुत्र । बीजभूतं सर्वबुद्धधर्माणाम् “दुर्लभास्ते, कुलपुत्र, सत्त्वा: सत्त्वलोके येऽनुत्तरायां सम्यक्सम्बोधौ प्रणिदधति इति । ततोऽपि दुर्लभास्ते सत्त्वा येऽनुत्तरायां सम्यक्सम्बोधिम् अभिसम्प्रस्थिता: |” –ग. व्यू. सू., पृ. 395, दरभंगासंस्करणम् |} सम्प्रवर्तनम् । एतद्विशेषणं तु श्रावकादिबोधिपतिषेधार्थम्, बोधिसंप्रस्थितेन इत्येतावदुच्यमाने बोधीनां त्रित्वादन्यस्या अपि बोधेरवगम: स्यादिति । प्रत्यश्रौषीत् इत्यभ्युपगमादित्यर्थ: | उक्ता: प्रतिपत्तिलक्षणपदार्थादय: | प्रतिपत्तिस्थानम् : साम्प्रतं तत्स्थानान्यभिधीयन्ते । तत्स्थानानि तावत् समासतोऽष्टादशप्रकाराणि; तद्यथा- 1. चित्तोत्पाद: 2. पारमितायोग: 3. रूपकायाप्तिकामता 4. धर्मकायाप्तिकामता 5. भावनाविशेषलाभेऽनभिमान: 6. बुद्धोत्पादारागता 7. क्षेत्रविशुद्धिप्रणिधानम् 8. सत्त्वपरिपाक: @111 भगवानस्यैतदवोचत्- इह सुभूते बोधिसत्त्वयानसंप्रस्थितेनैवं चित्तमुत्पादयितव्यम्- यावन्त: सुभूते सत्त्वा: सत्त्वधातौ- 9.बाह्यशास्त्रेषु व्यपगतरागता 10. सत्त्वभाजनलोकयो: पिण्डग्राहविशीर्णतायोग: 11. तथागतपूजासत्कार: 12. कायचित्तपरिश्रान्तौ वीर्यवैमुख्यानारम्भलाभसत्कारविरहितता । कायचित्तपरिश्रान्तौ वीर्यारम्भतोऽविनिवृत्ति:, न आरम्भ इत्यनारम्भ: | अहो, आरब्धवीर्योऽयमिति परेण ज्ञायमाने सति श्रद्धामागम्य लाभसत्काराध्यवसितत्वम् । तस्माद् बोधिसत्त्व एतेभ्य: सर्वेभ्यो विमुच्य प्रजह्यात् । 13. दु:खाधिवासनम् 14. ध्यानास्वादविरति: 15. अभिसमयकालेऽहमितिविकल्पवियोग: 16. अववादपर्येषणम् 17. अभिसमय: 18. बुद्धभूमिपर्येषणं च । एतानि तावदष्टादशविधानि स्थानानि, यत्र बोधिसत्त्वेन स्थातव्यं प्रतिपत्तव्यं चित्तं च प्रग्रहीतव्यमिति । एतै: स्थानैर्भूमित्रयं संगृह्यते, तद्यथा- षोडशभि: स्थानैरधिमुक्तिचर्याभूमि:, अभिसमयस्थानेनैकेन शुद्धाध्याशयभूमि:, बुद्धभूमिपर्येषणेन च बुद्धभूमि: संगृह्यते । सर्वसत्त्वपरिनिर्वापणचित्तमुत्पाद्य पारमितायोगी तावत् तथागतस्य रूपकाय-धर्मकायप्राप्तौ छन्दमुत्पादयति । तत: आ अभिमानम् अन्तिमम् अहं-विकल्पं यावदभिसमयस्यान्तरायेभ्यश्चित्तं विप्रकर्षति । ततश्चाभिसमयार्थमववादं पर्येषते, तदनन्तरमभिजानाति, तदूर्ध्वं बुद्धभूमिं पर्येषते । अयमेव तेषां क्रम: | 1. चित्तोत्पाद-स्थानम् : तत्र बोधिचित्तमधिकृत्य यावन्त: सत्त्वा: इत्याह । यावत् इति परिमाणम् । किं तत्र परिमाणम् ? सत्त्वसंग्रहेण इत्युक्तम् । सत्त्वधातुस्तु @112 सत्त्वसंग्रहेण संगृहीता अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा रूपिणो वा अरूपिणो वा संज्ञिनो वा असंज्ञिनो वा नैव संज्ञिनो नासंज्ञिनो वा, यावान् कश्चित्सत्त्वधातु: प्रज्ञप्यमान: प्रज्ञप्यते, ते च मया सर्वेऽनुपधिशेषे निर्वाणधातौ परिनिर्वापयितव्या: | - अपरिमित:, अथापि सत्त्व: सत्त्व इति यस्तत्स्वभाव: तदितरव्यावृत्त- शब्दाध्यारोपितार्थसभागरूपेण ख्यात: स एव सत्त्वेन संगृह्यते । तेन दृश्यविकल्प्ययोरेकत्वेनाभिसंक्षिप्य तद्रूपेणाध्यवसितत्वाद् रूपादिस्कन्ध- विशेषैरुपादीयन्ते । अतस्ते आयुष्मानिव प्रतीयन्ते । एवं सामान्यतो निरूप्य विशेषतो दर्शयितुमाह- अण्डजा: इत्यादि । विशेषलक्षणं तावत् त्रिभि: प्रभेदैरभिहितम् । योनिभेदेनाण्डजादयश्चत्त्वार: | स्थानभेदेन तु रूपिणामरूपिणां च पृथक्स्थानत्वात् । कामावचरा रूपावचरास्तावद् रूपिण:, अरूपावचरास्तु अरूपिण: | निमित्तोद्ग्रहणभेदेन संज्ञिन: इत्यादय: | बृहत्फलस्यैकदेशं भवाग्रजांश्च सत्त्वान् विहाय सर्वे सत्त्वा: संज्ञिन: | बृहत्फलस्यैकदेशस्तावद् असंज्ञिन: | अयमपि निमित्तोद्ग्रहणभेदात्मक एव, तदभावभेदेनोपलक्षितत्वात् । भवाग्रजास्तावद् नैव संज्ञिनो नासंज्ञिनो वा । प्रभेदोऽयं मन्दमेधसामनुग्रहायैव कृत:, अन्यावध्यानपरिहारार्थं तावन्नैव प्रपञ्चित: | `सर्वे धर्मा: नि:सत्त्वा:’ इत्यनेन सह वचनस्यास्याविरोध: प्रदर्शित: | अत्र सत्त्वधातुरिति सांवृते सत्ये सत्त्वधातुस्तं दर्शयितुं यावान् इत्याद्याह । प्रज्ञप्यमान: इति पञ्चस्कन्ध- विशेषात्मकत्वेन प्रज्ञायत इति, न तु तैर्थिका: प्रज्ञप्त्या प्रज्ञपयन्तीत्यर्थ: | अनेनापवादान्तस्तावत् परिहृत:, प्रज्ञप्तावपवादाभावात् । यस्मिन् अप्रतिष्ठितनिर्वाणधातौ सास्रवोपधिर्नावशिष्यते, स तथोच्यते । श्रावकाणां परिनिर्वाणं तावद् नात्र निर्वाणधातु:, तस्य हीनत्वात् । प्रणीतफले संविद्यमाने कृपालूनां हीनफलार्थिता न खलु युक्तिमती । संविद्यमानेऽपि प्रणीतफले प्राप्तुमशक्यत्वादेवं प्रार्थ्यत इति चेत् ? त्वन्मतानुसारं तावद् त्रिविधगोत्रत्वादगोत्रत्वाच्च सर्वै: हीनफलमपि प्राप्तुं नैव शक्यते । @113 एवमपरिमाणानपि सत्त्वान् परिनिर्वाप्य न कश्चित्सत्त्व: परिनिर्वापितो भवति । तत्कस्य हेतो: ? सचेत्सुभूते बोधिसत्त्वस्य अथ बोधिसत्त्वगोत्रं तावत्तथाविधं यद्वशतया महाकरुणावेगाभिभूतेन (मया) कथमिदं शक्यमिति, संविद्यमानेष्वपरेषु परार्थकारिषु बुद्धबोधिसत्त्वेषु निरर्थकेन मयाऽत्र प्रणिधानेन किमिति विचारान् सन्त्यज्य परप्रत्ययतां च दूरीकृत्य महाकरुणार्द्र: जाज्वल्यमानेन दु:खाग्निना पीड्यमानं जगद् विलोक्य अहमेव तारयिष्यामीति चिन्तयमान: प्रणिदधाति । यथोक्तम्- दुष्करादुष्करां वेति कल्पनां परिहाय च । अभ्युपेतं जगच्चार्तमित्यास्येन स्वयं त्वया ॥ इति । यद्यप्येवम्, तथापि प्रियपुत्रस्य नृपत्वाय प्रणिधानमिव सत्यप्यप्राप्ये प्रणीतफले कथन्न प्रणिधानमिति । किमर्थं हीनमेव प्रार्थ्यते । अत एवाप्रतिष्ठितनिर्वाणम् एवात्र अनुपधिशेषनिर्वाणधातुर्युज्यते {1. न विद्यन्ते उपधय: स्कन्धा: सर्वरागादिप्रहाणशेषीभूतत्वेन शेषा यस्मिन्निर्वाणे तत्तथोक्तम् । -आलोक:, पृ. 335} | तत्र सास्रवोपधे: शेषत्वाभावात् । निर्वापयितव्या: इत्येतावन्मात्रं कस्मान्नोक्तम् ? प्रथमादिध्यानानां व्यावृत्त्यर्थमिति । तानि तावदधोभूमिक्लेशाभावाद् निर्वाणपर्यायेणोक्तानि भगवता । सोपधिशेषे निर्वाणधातौ इति कस्मान्नोक्तमिति चेत् ? दु:खोपधिशेषस्याप्रहीणत्वात्तत्र । सर्वसत्त्वनिर्वापणाशयस्तु बोधिसत्त्वानां त्रिभिर्हेतुभिर्द्रष्टव्य:, तद्यथा- 1. अक्षणोत्पन्नेभ्य: कालान्तरावस्थानम्, अक्षणावस्था तावदुपलक्षणमिति । नैतावन्मात्रम् । तस्यामवस्थितौ परिनिर्वाणं नैव सम्भाव्यते । 2. अपरिपक्वानां परिपाचनम् । 3. परिपक्वानां विमोक्षणं च । तस्मान्नाशक्ताऽर्थिता (तेषाम्) | निखिलसत्त्वानां परिनिर्वापणाशयेन अनेन औदार्यं तावद् बोधिचित्तस्यादर्शितम् । छन्दप्रणिधानाभ्यां कथं स्थातव्यं- @114 सत्त्वसंज्ञा प्रवर्तेत, न स बोधिसत्त्व इति वक्तव्य: | तत्कस्य हेतो: ? न स सुभूते बोधिसत्त्वो वक्तव्यो यस्य आत्मसंज्ञा{1. भोटपाठे “आत्मसंज्ञा” इति पाठो नोपलभ्यते |} | प्रवर्तेत सत्त्वसंज्ञा वा जीवसंज्ञा वा पुद्गलसंज्ञा वा प्रवर्तेत । तदप्यत्रावेदितम् । कथं योगसमापत्त्या प्रतिपत्तव्यमिति तद्देशयितुमाह एवम् इत्यादि । संवृतौ सर्वसत्त्वानां परिनिर्वापणेऽपि यथा परमार्थतो न कोऽपि सत्त्व: बोधिसत्त्वेनोपलभ्यते, तस्याभावादित्येवं योगसमापत्त्या प्रत्यवेक्षणीयम् । व्युत्थितो भूत्वा न परमार्थत: कोऽपि सत्त्वो मया परिनिर्वापित: इति यश्चित्तोत्पादस्तेन गम्भीरत्वं परमार्थबोधिचित्तत्वञ्च दर्शितं भवति, पूर्वेण तु संवृतिरिति । तेन विक्षेपनिग्रहेण कथमत्र चित्तं प्रग्रहीतव्यमित्यादर्शयितुमाह- तत्कस्य हेतो: ? सचेत् इति यदीत्यर्थ: | अथ य: पुद्गलादिसंज्ञया प्रवर्तते किं स बोधिसत्त्व इति वक्तव्य: ? सत्त्व इत्युक्तौ पुन: कस्य हेतो: इति प्रश्नेनेतराभिरपि (संज्ञाभि:) न वक्तव्य: इत्याह । अस्यायमभिप्राय: - कुमतिभिस्तावत् पञ्चस्कन्धातिरिक्त: अन्तर्व्यापारवांश्चतुर्णा भोगानां भोक्ता एक: पुरुष इति परिकल्प्यते सत्त्व:, जीव इत्यादिशब्दैश्च व्यवह्रियते । ये चानिर्वचनीयत्वेन पुद्गलमिच्छन्ति{2. यथोक्तम्- भारं वो भिक्षवो देशयिष्यामि भारादानं भारनिक्षेपं भारहारं च । तत्र भार: = पञ्चोपादानस्कन्धा:, भारादानम्=तृष्णा, भारनिक्षेप: = मोक्ष:, भारहार: = पुद्गला: | -त. सं. प., भाग 1. (उद्धृतम्) पृ. 165, (सं. नि., स्क. सं. 22सू.)} तैरपि तस्य स्कन्धस्वभावविलक्षणत्वेनाभ्युगतत्वात् तद्बलेनार्थान्तर एवाभ्युपेयते । न कदापि पदार्थोऽनिर्वचनीय: सम्भवति, सर्वस्याप्यनिर्वचनीयत्वप्रसङ्गात् । तत्साधकप्रमाणाभावाद् बाधकसद्भावाच्च तद्द्रष्टा बोधिसत्त्वो विपरीताभिनिवेशेन विपर्यस्त एव भवति । य: खलु विपर्यस्त: स कथं परमार्थबोधिसत्त्व: ? अन्ये पुनराहु:- अस्ति तावदात्मसाधकं प्रमाणमिति । तथा हि- बन्ध-मोक्ष-मार्ग-हेतुफलसम्बन्धस्मृतिप्रत्यभिज्ञादीनामेकाधिकरणकत्वे तावत् प्रसिद्धे नैरात्म्यवादिनां युष्माकं मते तु यस्तदाधार एक: प्रसिद्ध: स नास्ति कश्चिदिति कस्तावदाधार: ? विज्ञानक्षणानां प्रतिक्षणं पृथक्त्वात् । बद्धो @115 देवदत्त: मुक्तश्चान्यो यज्ञदत्त इति नैव व्यवस्था, न चान्य: प्रत्यनुभविष्यति अन्येन कृतस्य कर्मण: फलमित्यतिप्रसङ्ग: | कृतविप्रणाशोऽकृताभ्यागमश्च प्रसज्येते{1. येनैव कृतं कर्म शुभादिकं तेनैव तत्फलमुपभुज्यते- इति लोके प्रतीतम् । न हि देवदत्तेन कृते कर्मणि शुभादिकं यज्ञदत्तस्तत्फलमिष्टमनिष्टं चोपभुङ्क्त इति प्रसिद्धम् । नापि शास्त्रे, यथोक्तम्- “अनेनैव कृतं कर्म कोऽन्य: प्रत्यनुभविष्यति |” इति । तच्चैतत् क्षणिकपक्ष विरुध्यते; कर्मफलपरिग्राहकस्यैकस्य कर्तुरभावेन कृतनाशाकृताभ्यागमदोषप्रसङ्गात् । -त. सं., पं., भाग 1. पृ. 208. बौ. भा. प्र., 1981 |} | तथा हि – कर्तृत्वेन प्रज्ञप्तो यो हि विज्ञानक्षण:, तस्य फलेनानभिसम्बन्धात् कृतविप्रणाशाख्यो दोष: | अकर्तुश्चैव तस्य फलेन योगादकृताभ्यागमो दोष: स्यात् । स्मृत्यादिकं च भिन्नाधिकरणकमिति न लोके प्रतीतम् । अथ कथमिति चेत् ? एकाधिकरणकमेव । देवदत्तस्य चित्तानुभव: यज्ञदत्तचित्तेन न स्मर्यते वा प्रत्यभिज्ञायते वा । येनानुभूयते तेनैव स्मर्यते प्रत्यभिज्ञायते वेति प्रसिद्धम् । फलतश्चैक एव पुरुष: सर्वावस्थास्वनुगन्ता भवति । प्रयोग:- यौ बन्धमोक्षौ तावेकाधिकरणकौ, यथा- देवदत्तस्यैव शृङ्खलाबन्धनं मोक्षश्च । विवादास्पदीभूतौ बन्धमोक्षावपि बन्धमोक्षावेवेति स्वभावहेतु:{2. एकाधिकरणावेतौ बन्धमोक्षौ तथा स्थिते: | लौकिकाविव तौ तेन सर्व चारुतरं स्थितम् ॥ 499 प्रयोग: - यौ बन्धमोक्षौ तावेकाधिकरणौ, यथा-लौकिकौ बन्धमोक्षौ । बन्धमोक्षौ च विवादास्पदीभूतावेतावनुशयतद्विसंयोगलक्षणौ बन्धमोक्षाविति स्वभावहेतु: | -त. सं. पं., भाग 1, पृ. 214, बौ. भा. प्र., 1981 |} | तथैव कर्त्रादेरप्येकाधिकरणत्वसाधने प्रयोगा: कल्पयितव्या इति । तत्र यदि स्वतन्त्रस्यैकस्य परमार्थसतो नित्यस्य पुरुषस्याधिकरणत्वं साध्यते, तदा तथाविधेन पुरुषेण सह क्वापि हेतो: सम्बन्धासिद्धेरनैकान्तिकत्वम्, सर्वेषां संस्काराणां क्षणिकत्वात्, देवदत्तादे: नित्यत्वैकत्वस्वभावासिद्धे: दृष्टान्तस्यापि साध्यविकलत्वम् । अत एव विरुद्धो हेतु: तद्विपर्ययव्याप्तत्वात् । अथ एकाधिकरणत्वमात्रं साध्यते, तदा सिद्धसाधनम् । एकसन्तानप्रवृत्तत्वेन तेन बन्धनादीनामेकाधिकरणत्वमिष्यत एव । @116 अपि च, यदा यत्र सन्तानेऽविद्यादिकं कार्यकारणभावेनाविच्छिन्न निरन्तरं प्रवर्तते, तदा स बद्ध: इत्युचर्यते, स एव पुन: श्रुतमयादिक्रमेणार्यमार्गोत्पादाद् अविद्यादिनिरोधेनाश्रयपरावृत्तौ मुक्त: इत्युपचर्यते{1. कार्यकारणभूताश्च तत्रविद्यादयो मता: | बन्धस्तद्विगमादिष्टा मुक्तिर्निर्मलता धिय: ॥543 केवलमविद्यादय: संस्कारा जरामरणपर्यन्ता दु:खोत्पादहेतुतया ‘बन्ध:’ इति व्यवह्रियन्ते । तथा चोक्तम्- “एवमस्य केवलस्य हेतोर्दु:खस्कन्धस्य समुदयो भवति” इति । तेषां चाविद्यादीनां तत्त्वज्ञानाद् विगतौ सत्यां या निर्मलता धिय: सा निर्मुक्तिरित्युच्यते । यथोक्तम्- चित्तमेव हि संसारो रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥इति । -त. सं. पं., भाग 1, पृ. 230, बौ. भा. प्र., 1981 |} | उभावपि तौ बन्धमोक्षौ नित्यैकपरमार्थवस्तुविषयकौ नतरां सिद्धौ । लौकिकबन्धमोक्षयोरपि तथात्वात् । यस्मिन् सन्ताने शुभो वा अशुभो वा चित्तानुभव समुत्पद्यते, तस्मिन्नेव कालान्तरे सन्ततिपरिपाकमागम्य मस्तुलुङ्गलाक्षादिरसावसिक्तसन्ततिपरिपाक इव सुख-दु:ख-स्मृत्यादिफलोदयो दृष्टा:, तस्माच्छुभादीनामेकाधिकरणत्व तावत् प्रसिद्धम् । नैव खलु कश्चिदेक: कर्ता भोक्ता स्मर्ता वा । सर्वेषामेतेषां व्यवहारस्य प्रज्ञप्तेर्वा कार्यकारणभावमात्रेण प्रभावितत्वात् । न चातिप्रसङ्ग:, नियतसामर्थ्यवतो बीजादेरिव कारणशक्ते: प्रतिनियतत्वात् |{2. ननु बीजांकुरादीनां कार्यकारणतेक्ष्यते । नियता तत्र सूक्ष्मोऽपि नांशोऽस्त्यनुगमात्मक: ॥ -त. सं., 506 का., 1981; यथा हि नियता शक्तिर्बीजादेरंकुरादिषु । -त. सं., 502, बौ. भा. प्र., 1981 |} ततश्च येषु कार्यकारणभाव: प्रतिनियत: तेषु नैवं कश्चिद् एकोनुगत: भिन्नावस्थश्च परिदृश्यते । इह सत्त्वहेतोस्तथात्वे सति किमनेनात्मना परिकल्पितेन । आत्मोपचारस्य या खलु कर्त्राद्यवस्था, सा तावद् हेतु:, या खलु भोक्त्राद्यवस्था, सा फलमित्येवंविधो हि कार्यकारणभावोऽवश्यमभ्युपेतव्य इति । अन्यथा तयोरुभयोरप्यवस्थयोरनुपपन्नत्वे परस्परोपकारकत्वाभावे वा आकाशमिव कथं तावत् सिध्येत् भोक्त्रादि:{3. योऽपरित्यक्ताकर्त्रभोक्त्रवस्थ:, स न करोति न चापि भुङ्क्ते, यथा-आकाशम् । -त. सं. प., भाग 1, पृ. 137 |} | शक्तिप्रतिनियमोऽप्यभ्युपगन्तव्य एव । इत्थं प्रतिनियतात्मना सम्बन्धेन सुखादीनां सम्भव:, न तु सर्वत्र । अत: @117 कार्यकारणभावेन दृश्यमानानि कुशलादीन्येव कर्ता, भोक्ता च स्यात्, किमनेनादृष्टस्वभावेन आत्मना परिकल्पितेन । अथ नानुमानेन आत्मा सिद्ध: स्यात्, तथापि प्रत्यक्षविषयत्वाद् अहंबुद्धे: प्रत्यक्षत एवात्मा सिध्यतीति चेत् ? तदपि तावन्न युज्यते, भ्रान्तत्वात् सविकल्पत्वाद् असिद्धत्वाच्च प्रत्यक्षेण तत्राहंबुद्धेरिति । अहंबुद्धौ प्रतीयमानत्वे यथा खलु प्रत्यक्ष एको नित्यो विभुश्चात्मा स्वसिद्धान्तैरुपकल्प्यते तथा नैवोपलभ्यत इत्यवश्यमेव द्रष्टव्यम् । अन्यथा अहंबुद्धेर्यदि प्रत्यक्षत्वं स्यात् तदा विवदमानेषु तावन्नैव प्रवर्तेत आत्मविषये कश्चन विवाद:, सविकल्पाया अहंबुद्धेर्निश्चयात्मकत्वात्, निश्चयेन च विषयीकृते अध्यारोपाभावाच्च । एवमेवान्योऽन्येष्वप्येवञ्जातीयेषु सम्भवाद् विप्रलम्भ: | अनादि- कालाभ्यासवशात् प्रतिनियतेषु रूपादिस्कन्धेषु एकत्वमध्यारोप्य परं व्यावर्त्तयितुमहमिति प्रतीति:, तस्यां प्रतीतौ तेषामेव रूपादीनां प्रतिभासमानत्वात् । काये चायमात्मग्रह:, कथं तर्हि मम देह इति भेदमात्रग्रहणमिति चेत् ? तच्चात्मालम्बनेऽपि तुल्यम् । यदि चात्मनि अयमात्मग्रह:, कथं तर्हि मम आत्मा इति चिन्त्यते । अथ वस्तुतोऽभिन्नेऽपि भेदान्तरपरिहारेण तन्मात्रजिज्ञासायां शिलापुत्रकस्य शरीरवद् भेदोपचारेण ग्रहणान्नास्ति विरोध इति चेत् ? देहालम्बनेऽपि चैतत् समानम् । आत्मा खलु विषय: पुन: क्रमोत्पत्त्या विरुध्यत इति पश्चात् वक्ष्यते । न केवलमात्मग्रह आत्मा अपितु तद्विषयो रूपादिरात्माऽस्तीत्यपि वक्तुं न शक्यते, तदविलक्षणत्वात्तस्य । क्रमेणोपलभ्यमानत्वान्न ते एकस्वभावा:, न च स्वतन्त्रा: | अत एवोक्तम् {1. म. सू. 6/8, दरभंगा संस्करणम् |} – न चात्मदृष्टि: स्वयमात्मलक्षणा न चापि दु:संस्थितता विलक्षणा । नामव्यवहारस्य तु अभीष्टत्वान्नात्र कश्चिदपि विवाद: | अत एव नास्ति किञ्चिदात्मप्रसाधकं प्रमाणम् । नास्ति प्रत्यक्षमनुमानं च व्यतिरिच्य प्रमाणमित्यन्यत्र विचारितम् । @118 बाधकप्रमाणं तावन्निराक्रियते- यद्येवमात्मा स्कन्धेभ्योऽभिन्नस्तदा स्कन्धवत् क्षणिक: स्याद् अथवा स्कन्धा: खल्वात्मवन्नित्या: स्यु:, तदभिन्नत्वात्, स्कन्धवदनेकत्वप्रसङ्गोऽपि दुर्निवार: स्यात् । अत: स्कन्धेष्वेव आत्मेति प्रज्ञप्यते, न तावन्नाम्नि विवाद: | अथ स्कन्धेभ्यो भिन्न आत्मा इष्यते तदा सुखादिनाऽसम्बद्धत्वे न सिध्येत् तस्य भोक्तृत्वादिकम् । तत्र प्रयोग:- यो नास्ति सुखदु:खादिभि: सम्बद्ध: स नास्ति कर्ता वा भोक्ता वा, मुक्त: संसारी वापि न युज्यते, यथा वन्ध्यापुत्र: | आत्माऽपि तथाऽर्थक्रियादिभिर्न कथञ्चनापि सम्बद्ध इति व्यापकानुपलब्धि: | न चायमसिद्धो हेतु:, तथा हि- सुखादिना हि सम्बन्धे सति आधाराधेयलक्षणो वा संयोगलक्षणो वा कार्यकारणलक्षणो वेति पक्षत्रयम् । न तावत् प्रथम: पक्ष:, अकिञ्चित्करत्वात् । तथा हि- अध:प्रसर्पणधर्मिणां जलादीनामधोगमनप्रतिबन्धकत्वेन व्यवस्थाप्यते तावदाधार: | सुखादीनाममूर्तत्वान्न सम्भवति (तेषाम्) अधोगमनमिति कथमिव आत्मन आधारत्वमिति {1. स्यादाधारो जलादीनां गमनप्रतिबन्धत: | अगतीनां किमाधारैर्गुणसामान्यकर्मणाम् ॥ -प्र. वा. 1/70; अपि च तुलनीयम्- स्यादाधारो जलादीनां गमनप्रतिबन्धक: | अगतीनां किमाधारै: सामान्यानां प्रकल्पितै: ॥ -त. सं. 801 का. |} | स्थित्याऽपि नाधार:, स्थिते: स्थातुरभिन्नत्वात्, तस्यैव कारकत्वमिति ? तदपि तावन्निषिध्यते । स्थिते: पृथकत्वे सति सा नैव तावत्स्थातुरुपकारिका अर्थान्तरभूतत्वात्तस्या: {2. स्थितिमान् नाश्रय: सर्व: सर्वोत्पत्तौ च साश्रय: | तस्मात् सर्वस्य भावस्य न विनाश: कदाचन ॥ -प्र. वा. 1/73} | नास्त्येव तस्यां स्थातुरुत्पादसामर्थ्यम्, असामर्थ्यस्य सर्वत्रैवाभिव्यक्तत्वात् । स्वयं भङ्गात्मन: तावन्नास्ति कश्चन स्थापक:, अनवस्थितत्वात्तस्य, अन्यथा तेन भङ्ग एव तस्य स्यान्न तावदवस्थानम् । अविपरिणामात्मनि तावत् स्थापकेन किं क्रियते, स्थिरात्मना स्वभावेन स्वयमवस्थितत्वात् । {3. स्वयं विनश्वरात्मा चेत् तस्य क: स्थापक: पर: | स्वयं न नश्वरात्मा चेत् तस्य क: स्थापक: पर: ॥ -प्र. वा. 1/74} @119 अत एवाकिञ्चित्करत्वेन संयोगसम्बन्धोऽपि तावन्नैव युज्यते, अतिप्रसङ्गात् । एवं हि सति सर्वस्य सर्वसंयोगहेतुत्वम् । एवं च नैवोपपद्यते तावद् भिन्नार्थेन भिन्नार्थस्य संयोग:, सर्वस्य स्वयमवस्थितत्वात् लौहशलाकावत् । अपि च, संयोगबलेन यदि आत्मा सुखी वा दु:खी वा भवेत्, तदा संयोगैकत्वमेव स्यात्, अविशिष्टत्वेन प्रतिनियतात्मभि: सुखादिभिर्नैव स्यात् सम्बन्ध: | तत एवात्मना सहैकत्वे सुखादिना नैव स्यात् कश्चित् सुखी वा दु:खी वा । अदर्शनेऽपि बलेनाभ्युपगते निश्चये तेनैव निश्चित: स्यात्तदा किं तावत् संयोगपरिकल्पनया, सर्वसामर्थ्यविरहितत्वात्तस्य । सम्बन्धिभेदेन भिन्नायामपि प्रज्ञप्तौ परमार्थत: भावानामभिन्नस्वभावे सति कथं स्वभावभेदाश्रित: पृथगर्थीक्रियाभेद: स्यादिति कुमतिपरिकल्पित एवायं खलु सम्बन्ध: | न चापि कार्यकारणसम्बन्ध: | क्रमेण वेद्यमानत्वात् सुखादीनाम् । अविकले हेतौ सति न युज्यते तावत् कादाचित्ककार्यसम्भव:, अविशिष्टत्वात् । परैरनाधेयातिशयोऽप्रतिबद्धसामर्थ्यो वा खल्वात्मा कथं सहकारिकारणमपेक्ष्य क्रमेणोत्पादयेत्, न हि सहकारिणि तदपेक्षा । दु:खोत्पादहेतुत्वाद् यदि बद्धस्तदा सर्वथा बद्धत्वान्नैव मुक्त: स्यात्, तत्स्वभावापरित्यागात्, परित्यागे वा कथं नित्य: स्यात् । अदु:खावस्थोत्पादहेतुत्वाद् यदि मुक्तस्तदा विमुक्त एव भवेन्न कदाचिदपि बद्ध: स्यात्तदा कथं तावत् कल्प्येत आधेयनिबन्धनं बन्धमोक्षत्वमिति |{1. दु:खस्योत्पादहेतुत्वं बन्ध:, नित्यस्य तत् कुत: ॥ अदु:खोत्पादहेतुत्वं मोक्ष: नित्यस्य तत् कुत: | -प्र. वा., 1/204-5 |} यदि चैतन्यादिलक्षणत्वेनोत्पादसामर्थ्येन वा कर्ता स्यात्तदा कर्ता एव सदा भवेत् कथं तावद् भोक्ता ?{2. एकरूपे च चैतन्ये सर्वकालमवस्थिते । नानाविधार्थभोक्तृत्वं कथं नामोपपद्यते ॥-त. सं. प., भाग 1/288, बौ. भा. प्र. |} अथ सुखाद्युत्पादहेतुत्वेन यदि भोक्ता स्यात्तदा भोक्तैव भवेत् कथं तावत् कर्ता ? किञ्च कापिलपरिकल्पितस्य{3. चैतन्यव्यतिरिक्तं हि न दिदृक्षादि विद्यते । तस्योदयव्ययावेशे दुर्वार: पुरुषेऽप्यसौ ॥ शुभाशुभं च कर्मास्ति नैव चेदात्मना कृतम् । तदेष भोगभेदोऽस्य कुत: समुपजायते ॥ यस्य यद्भावव्यवस्थानिबन्धनं नास्ति, नासौ प्रेज्षवता तद्भावेन व्यवस्थाप्य: यथा- आकाशं मूर्त्तत्वेन । नास्ति च भोक्तृव्यवस्थानिबन्धनं पुरुषस्य दिदृक्षादीति कारणानुपलब्धे: | न चायमसिद्धो हेतुरिति प्रतिपादितम् । -त. सं. प., भाग 1, 290-291 का., पृ. 143|} (आत्मन:) @120 सुखादिभिराकाशवन्निर्विकारत्वेन नैव खलु युज्यते भोक्तृत्वम्, अतिप्रसङ्गात् । सति वा विकारे नित्यताहानि: | न खलु हेतुमात्रतया कर्ता वा भोक्ता वा, अतिप्रसङ्गात् । तथैव स्मृत्यादिष्वपि नाश्रयित्वमुपयुज्यत इति योज्यम् । तस्मान्नैरात्म्यवादिन्येव पक्षे बन्धमोक्षादिव्यवस्था युक्तिमती । कार्यकारणवैशिष्ट्यमात्रेण तस्या व्यवस्थाया प्रभावितत्वात् । स च कार्यकारणभावस्तावदनित्येष्वेव सम्भवति, न खलु नित्येषु । तेषु नास्ति कस्यचिदपि कार्यस्य क्रमेणोत्पादसामर्थ्यम्, यथोक्तं प्राक् । न चापि युगपद्, तथाविधफलोत्पादसमर्थस्वभावानुगमे फलोत्पादाभावस्तावन्न युज्यते प्राग्वत् । {1. अत्रोच्यते-द्वितीये हि क्षणे कार्यं प्रजायते । प्रथमे कारणे जातमविनष्टं तदा च तत् ॥ क्षणिकत्वात्तु तत्कार्यक्षणकाले न वर्त्तते । वृत्तौ वा विफलं कार्य निर्वृत्तं तद्यतस्तदा ॥ अविनष्टादेव कारणात् कार्यं भवतीति न: पक्ष:, न चैवं यौगपद्यप्रसङ्ग: | तथा हि– प्रथमक्षणभाविकारणमासादितात्मलाभमविनष्टमेव प्रतीत्य द्वीतीये क्षणे कार्य प्रजायते । तच्च तथा जायमानमविनष्टादेव जायते; प्रथमे क्षणे तस्याविनष्टत्वात् । कार्यसत्ताकालं च न कारणमनुवर्त्तते; क्षणिकतयाऽनवस्थानात् । सत्यामपि चानुवृत्तौ न तदानीं तस्य कारणत्वम्; निष्पन्ने कार्ये तस्याकिञ्चित्करत्वात् । -त.सं. प., भाग 1, 509-510 का., पृ. 217 |} अननुगमे च प्राक्स्वभावताहानि: | क्रमयौगपद्याभ्यां व्यतिरिक्तो नास्त्येव कश्चिदाकारान्तर:, य: स्यादर्थक्रियायां प्रभविष्णु:, परस्परपरिहारस्थित- लक्षणत्वात्तयो: | अत एव यावन्त: परपरिकल्पिता आकाशादयोऽक्षणिका भावास्ते सर्वे अर्थक्रियासामर्थ्यरहितत्वाद् अभावव्यवहारविषया उच्यन्ते परमविचक्षणैर्बौद्धैरिति । शशविषाणादावपि अभावव्यवहारप्रज्ञप्ति: अर्थक्रियायां सामर्थ्याभावमात्रनिबन्धनैव, एतद्बलेनार्थक्रियासामर्थ्यविषयिका खलु भावव्यवहारप्रज्ञप्ति:, परस्परपरिहारस्थितलक्षणत्वाद् भावाभावयो: | एवंविधे सर्वसामर्थ्यशून्ये शशविषाणाद्यविशेषेऽपि ‘भाव:’ इति नाम व्यवहारे सति नास्ति नाम्नि विवाद: | तथापि अर्थक्रियार्थिनो हि प्रेक्षावन्त: @121 अपि तु खलु पुन: सुभूते न बोधिसत्त्वेन वस्तुप्रतिष्ठितेन दानं दातव्यम्, न क्वचित्प्रतिष्ठितेन दानं दातव्यम् । तथाविधानुपलम्भस्वभावे वन्ध्यापुत्राद्यविशेषे च भावव्यवहारो न युज्यत इत्याहु: | अत एव नासिद्धो हेतु: | न चानैकान्तिक:, आकाशादिष्वपि कर्तृत्वप्रसङ्गात् । सपक्षे सत्त्वान्न च विरुद्ध: | तस्मादात्मनो लक्षणान्तराभावाद् वन्ध्यापुत्रसदृश एव । विनश्वरत्वे सति स्कन्धान्तर्गता एव पुद्गला: प्रसज्येरन्, सर्वसंस्कृतानां स्कन्धसंगृहीतत्वात् । अथाविनश्वरत्वे तावत् स्कन्धान्तर्गतधर्मविसदृशत्वादर्थान्तरा एव ते भवेयुरिति दोषोऽयमुक्तपूर्व एव । अतो नास्ति कश्चिदनिर्वचनीयो भाव इति । अत: ‘सर्वे धर्मा निरात्मान:’ इति भगवत: सिंहनाद: समस्ततैर्थिककुञ्जरवृन्दानां भीकर:, अनवमर्दनीयत्वात् । अलमतिविस्तरेण । 2. पारमितायोग-स्थानम् : पारमितायोगमधिकृत्याह- अपि तु खलु पुन: इत्यादि । एतच्च पदद्वयं सामान्यविशेषस्वभावात्मकं द्रष्टव्यम् । दानं दातव्यं न तु- वस्तुप्रतिष्ठितेन बोधिसत्त्वेनेत्यर्थ: | दानम् इत्यनेन त्रिविधदानमधिकृत्य षट् पारमिता दर्शिता:, न तु दानमात्रम् । तत्रामिषदानेन दानपारमिता निर्दिष्टा, अभयदानेन तावद् शील-क्षान्तिपारमिते, धर्मदानेन तु वीर्य-ध्यान-प्रज्ञापारमिता: | {1. ये सद पारमितासु चरन्ती ते प्रतिपन्न इहो महायाने । -शि. सम.. प. 6. मि. प्र., 1960 |} वीर्याभावे धर्मादान-प्रवचनयो: परिखिन्नत्वान्न धर्मं देशयेत् । ध्यानाभावे श्रद्धातिरेककर्माभिलाषतया संक्लिष्टा भवेद् देशना । प्रज्ञायाश्चाभावे स तद् विपरीततया धर्मं देशयेत् । तस्मात् त्रयाभावे न सिध्यति धर्मदानम् । वीर्यं सर्वत्रगमित्यपरे । दानं दातव्यम् इत्यनेन षट्सु पारमितासु छन्द-प्रणिधानाभ्यां कथं स्थातव्यमिति निर्दिष्टम् । न वस्तुप्रतिष्ठितेन इत्यादिनाऽत्र योगसमापत्त्या @122 कथं प्रतिपत्तव्यमित्यावेदितम् । एवं हि बोधिसत्त्वेन दानं दातव्यम् {1. दानं हि बोधिसत्त्वस्य बोधिरिति । -रत्न. सू. (उद्धृतम्- शि. समु., 1 परि., पृ. 22), ##टोः: 231 ष्दे ब्क (म्दो ष्दे, wap. 12)} इत्यादिना विक्षेपं निगृह्य कथं चित्तं प्रग्रहीतव्यमित्येतन्निर्दिष्टम् । तत्र न वस्तुप्रतिष्ठितेनेति प्रज्ञापारमितायां योगस्य याथावत्त्वं तावन्निर्दिष्टम् । तत्र देय-दायक-प्रतिग्राहकादिवस्तुषु यत्तत्त्वतोऽभिनिवेशनं तत् प्रतिष्ठानम् । यदि बोधिसत्त्व: वस्तुन्यभिनिविश्य पारमितायां युञ्जीत, मिथ्यायोगो भवेत्, परमार्थत. कस्यचिदप्यभिनिवेश्यवस्तुन: सर्वथाऽभावेन विपरीताभिनिवेशात्, तत्साधकबाधकप्रमाणाभावभावतश्च । तथा हि- परै: परमार्थत इष्टा विज्ञानव्यतिरिक्ता अर्थास्तावन्न प्रत्यक्षसिद्धा:, अर्थान्तरेण ज्ञानेन ग्रहणायोगात् । अर्थे सति साकारेण निराकारेण अन्याकारेण वा ज्ञानेन ग्रहणमिति त्रय: पक्षा:{2. अनिर्भासं सनिर्भासमन्यनिर्भासमेव च । विजानाति न च ज्ञानं बाह्यार्थं कथञ्चन ॥ न निराकारेण नापि साकारेण नापि विषयाकारादन्याकारेण बाह्यस्य ग्रहणं युक्तम्, अन्यश्च प्रकारो नास्ति । -त. सं. प., भाग 2, 1998 का., पृ. 682. बौ. भा. प्र., 1982 ; पुन:- तदाकारेण निराकारेण अन्याकारेण च ज्ञानेन ग्रहीतुमशक्यत्वाद्यथाक्रमं वाच्यम् । -आलोक: प 392 दरभंगा संस्करणम् 1960 |} | तत्र तावन्न साकारेण चित्रवर्णादिदर्शनकाले एकज्ञानाभिन्नत्वादाकाराणामप्येकत्वं प्रसज्येत, अथवा आकाराभिन्नत्वादाकारवज्ज्ञानस्याप्यनेकात्मकत्वं प्रसज्येत । अनेकत्वं तावन्न युज्यत एव, एकैकपरमाणुग्राह्यज्ञानानुभवाभावान्न सिध्यति तावज्ज्ञानस्यैकत्वम्, तदसिद्धावनेकत्वमपि खल्वसिद्धम्, एकैकसंहतिस्वरूपत्वाद् अनेकस्य । चित्राकारव्यवस्थापनायै अनेकज्ञानोत्पादपरिकल्पनयाऽपि ज्ञानस्य विषयं व्याप्य स्थितत्वाद् ग्राहकज्ञानानामुत्पादोऽपि न सम्भवति, अमूर्त्तत्वाज्ज्ञानानाम् । अन्यच्च, सारूप्यं तावदेकदेशेन भवेत् सर्वात्मना वा । तत्र न तावत् सर्वात्मना- अर्थवज्ज्ञानस्यापि जडस्वभावप्रसङ्गात् । न चैकदेशेन- एकस्य तावन्निरवयवत्वाद् । व्यावृत्तिभेदेनांशोपचारेऽपि वस्त्वादिसारूप्यधर्माणां सर्वत्र @123 विद्यमानत्वात् सर्वेण सर्वमवगम्येत । अथ तदुत्पन्नं तत्सारूप्यं चेत्येतद्द्वयेन वेदयतीति अर्थसारूप्यस्य समनन्तरप्रत्ययस्यापि ग्राहकत्वप्रसङ्ग: | सत्यपि सारूप्ये परमार्थत: बाह्यार्थो न प्रत्यक्षसिद्ध:, नीलाकारात्मनो ज्ञानस्य स्वसंविदितत्वात् । यतो हि प्रत्यक्षैव नीलादिविज्ञप्तिर्नापरा । यत्तद् विज्ञानं तदेवार्थग्राहकमिति चेत् ? भवतु नाम प्रज्ञप्तित:, न तु परमार्थतस्तद् वेदनम्, आत्माकारस्य स्वसंविदितत्वात्, अत्यन्तपरोक्षत्वादर्थानां कथं तदाकारं ज्ञानं भवेदिति । स्वाकाराधानेन तावदुत्पादको हेतुर्नैव नियमेन सिध्यति, व्यभिचारात् । परमाणव: खलुनैव स्थूलप्रतीतिविषय:, सूक्ष्मत्वात्तेषाम् । न च संहिता:, तेभ्योऽनर्थान्तरत्वात् विकल्पविषयाणाम् असत्त्वाच्च । संहतार्थान्तरत्वे पृथक् प्रतिभास: स्यात् । आवृतानावृतयोश्च विरोधान्नैव तावद् युज्यत एकत्वम् । अनेकत्वे संघातस्य परमाणुरेव स स्यान्न त्वर्थान्तर: | न च तावन्निराकारपक्ष:- नीलादिष्वकिञ्चित्करत्वात्तस्य । भावमात्रेण वेदने सति सर्वै: सर्ववेदनप्रसङ्ग:, अविशिष्टत्वात् सर्वस्य । अतो नीलसंवेदनमिदम्, न पीतमिति व्यवस्था न स्यात्, व्यवस्थाया: कस्यापि हेतुविशेषस्याभावात् । विशेषस्य कस्यचिदभ्युपगमे स एव तावत् साकारत्वाभ्युपगम: | प्रतीतिस्वभावमात्रे तावद् विशेषाभावाज्ज्ञानात्मनि नाकारातिरिक्तं भेदकमन्यत् स्यात् । नैवान्याकारपक्ष:, अतिप्रसङ्गात् । एवं हि सति रूपविषयकमाकारविज्ञानं तावत् परीक्षामर्हति, तथा हि-न तावत् प्रत्यक्षतोऽर्थ: सिध्यति, नानुमानादपि । अप्रत्यक्षस्यार्थस्य ज्ञानस्य च केनापि हेतुना सम्बन्धासिद्धे: | फलज्ञानाद् भिन्नस्य कारणमात्रत्वानुमाने नेष्टसिद्धि:, इतरस्य समनन्तरप्रत्ययस्य विद्यमानत्वात् । इतरत् प्रमाणं नास्ति, अतो तावन्नैव सिध्यति बाह्योऽर्थ: | न तावत् परमार्थत: ज्ञानस्वभावता प्रत्यक्षेण सिध्यति, अद्वैतस्वभावताया असविदितत्वात्, अन्यथा न कोऽपि तत्त्वद्रष्टा स्यात् । नानुमानेनापि एवविधेनाकारेण कस्यापि हेतो: सम्बन्धस्यासिद्धे: | नन्वेवं कथं संक्लेशव्यवदाने स्यातामिति चेत् ? न, त्वन्मते ताभ्यां सह तस्य कस्यविदपि सम्बन्धस्यासिद्धत्वात् । तयो: परमार्थत: क्वचिदपि वस्तुनि @124 सम्बन्धासिद्धे: | न तावत् तदुत्पत्तिलक्षणसम्बन्ध:, सर्वथा परोक्षत्वात्तस्य । परोक्षेण सह सम्बन्धस्तु न केनाप्यर्वाग्दर्शिना ग्रहीतुं शक्यते । अविद्यादीनामविचाररमणीयत्वेऽपि संक्लेशमूलत्वे नास्ति विरोध:, अविद्यादौ विचारेण तृष्णानिवृत्तौ व्यवदानम्, ततो विपक्षभूतलक्षणम् अविचारैक- रमणीयमुपपद्यते, तदा परमार्थतो वस्त्वभावेन कथं तयोरप्यभावप्रसङ्ग: | ये एतयोरेकान्तेन निर्हेतुकत्वमभ्युपगच्छन्ति, तेष्वेवाय प्रसङ्ग:, न तु संवृतित: प्रतीत्यसमुत्पादवादिषु । अत एव परमार्थत: भावस्वभावसाधकं किञ्चिदपि प्रमाणं नास्ति, अस्त्येव च बाधकम् । इत्येवं तावत्- यदेकानेकस्वभावविगत तत् परमार्थतो नि:स्वभावम्, गगनारविन्दवत्{1. नि:स्वभावा अमी भावास्तत्त्वत: स्वपरोदिता: | एकानेकस्वभावेन वियोगात्प्रतिविम्बवत् ॥ - म. a., 1 का. (उद्धृतम्- बो. च., 9/2), ##टोः: ष्दे ब्स्तन् (ड्बुम, ष p. 53)} | परैरिष्टा: सर्वे ज्ञानज्ञेयात्मका: भावाकारा:, एकानेकस्वभावशून्या इत्यतो व्यापकानुपलब्धि:, एकानेकाभ्या व्याप्तत्वात् स्वभावस्य । द्वयमेतत् तत्र नास्ति । एव तावद् रूपाद्यायतनाना बाह्यवस्तूनां नैकत्वम्, आवृत्यनावृत्योर्विरुद्धधर्मयोस्तत्रोपलब्धे: | अपि च, विरुद्धधर्म- संसर्गेऽप्येकत्वे विश्वमप्येकद्रव्यं स्यात् । ततो युगपदुत्पत्तिविनाशौ स्याताम् । नानेकत्वमपि, तथा हि- अनेकस्मिन् विभज्यमाने सति विभक्ता: परमाणव एव स्यु:, ततश्च पौर्वापर्यावस्थानं न स्यान्निरवयवत्वात् परमाणूनाम्, चित्तचैतसिकवत् । ततो दिशं व्याप्य अवस्थिता न प्रतिभासेरन् । अत एव दिग्भागभेदोऽभ्युपगन्तव्य एव । सति चाभ्युपगमे कथं नाम भवेदेकत्वम् । {2. षट्केन युगपद्योगात् परमाणो: षडंशता । षण्णां समानदेशत्वात् पिण्ड: स्यादणुमात्रक: ॥ -विंशिका, 12 का. ; अपि च तुलनीयम्- अणूनां पूर्वापरस्थितानां पूर्वादिदिग्भागत्वेन विभिद्यमानानाम् असिद्धावप्यणुसंचयात्मकत्वे नानेकस्वभावो युक्त:, न चैकानेकस्वभावव्यतिरेकेणापर: कश्चिद् भावस्वभावोऽस्तीति नि:स्वभावा एवामी परमार्थत: स्वप्नाद्युपलब्धरूपादिवद् रूपिणो भावा: | एतच्च भगवतैव चोक्तम् आर्यलंकावतारे (2 परि. पृ. 24) “गो विषाणं पुनर्महामते, अणुशोऽपि विभिद्यमानं नावतिष्ठते । पुनरप्यणवोऽपि भिद्यमाना अणुत्वलक्षणेन नावतिष्ठन्ते” इति । -भा. क्र., पृ. 179 (ति. सं. संस्करणम्)} अत: सिद्ध एव तावदेकानेकस्वभावविरहत्वं बाह्यार्थानाम् । @125 नीलादिप्रतिभासिनो ज्ञानस्यापि नैकस्वभावत्वम्, चित्राकार- ग्राहितयाऽवभास्यमानत्वात्, भिन्नसन्तानवर्त्त्यनेकविज्ञानक्षणवत् । {1. चित्रावभासेष्वर्थेषु यद्येकत्वं न युज्यते । सैव तावत्कथं बुद्धिरेका चित्रावभासिनी ॥ -प्र. वा., 2/208 का., बौ. भा. प्र. ; अपि च तुलनायम्- ये चारूपिणस्तेऽपि तथैव विचार्यमाणा नि:स्वभावा एव । तथाहि, बाह्यस्य नीलादेरर्थस्याभावात् सामर्थ्यत एव विज्ञानादयोऽरूपिण: स्कन्धा नीलादिरूपेण प्रतिभासन्त इत्यभ्युपेयम् । उक्तं च भगवता- “बहिर्धा नास्ति वैरूपं स्वचित्तं दृश्यते बहि:” | इति । (ल. सू., 10/489) ततश्च नीलादिचित्राकारनिर्भासतया ग्राह्यग्राहकाकारनिर्भासतया नैकस्वभावा अमी युक्ता: | न चैकस्यानेकरूपता युक्तिमती, एकानेकविरोधात् । एकस्य कस्यचित् स्वभावस्यासिद्धावनेकरूपताऽप्ययुक्तिमती, एकसमूहरूपत्वाद् अनेकस्य । -भा. क्र., पृ. 179-180 (ति. सं. संस्करणम्) |} यथासंख्यम् अनेकविज्ञानानि युगपत् प्रवर्तन्त इत्यपि वक्तुं न युज्यते निरवयवानाममूर्तानां खलु पौर्वापर्यावस्थितेरयुक्तत्वात् । तथावस्थानाभावे न तथावभास: | अथ स्यात्- विज्ञानं त्वेकमेव, मिथ्याकाराणां तत्रावभास्यमानत्वान्न नानात्वदोष इति चेत् ? सति चैवं कथं ते तत्र भासेरन् मृषा: | अवभास इति प्रकाशात्मक उच्यते । तस्य ज्ञानगतधर्मत्वे सति मिथ्याकाराणां शशविषाणादिवदत्यन्ताभाव: स्यादिति कथमवभासेरन्निति । तत: प्रकाशात्मकाकारेभ्य: मृषात्वेनाभ्युपेतेभ्य: कस्तावदन्य: ज्ञानस्वभाव: सद्भूतस्तेऽवशिष्यते, प्रकाशात्मलक्षणत्वाद् विज्ञानस्य । नीलादयोऽपि प्रकाशात्मका: स्वभावेनावभास्यमानत्वात् । नीलादीनां स्वस्वभावाद् भिन्नं यदन्यत् प्रकाशरूपमिति सद्भूतं किमपि नास्ति, अन्यव्यवच्छेदापेक्षया विशेषे प्रायशो व्यवहारात् । विशेषाणां मिथ्यात्वे सर्वेषां मिथ्यात्वमतिविस्पष्टं स्यात् । निराकारस्य (मिथ्याकारस्य) सत्याकारात्मनि (साकारात्मनि) ज्ञाने कथं नियमेनावभास: स्यात्, तयोस्तावत् तादात्म्यलक्षणो वा तदुत्पत्तिलक्षणो वा सम्बन्ध एव नास्ति । सम्बन्धाभावे न खलु युज्यतेऽवभासनम्, अतिप्रसङ्गात् । अत एव नास्ति तावदसिद्धो हेतु: | भावानामन्याकाराभावान्नाप्यनैकान्तिक: | न चापि विरुद्ध:, सपक्षे सत्त्वात् । अत एवं यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा । {2. यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा । -प्र. वा., 2/209 का. |} तथा चोक्तम्- @126 वस्तुस्वभावचिन्तायां यथा न सत्स्वभावता । एकानेकस्वभावोऽपि न तेषां विद्यते तथा ॥ अपि चार्यलङ्कावतारे भगवतोक्तम् {1. लंकावतारसूत्रम्, 10/709, 2/173 |} यथा हि दर्पणे रूपमेकत्वान्यत्ववर्जितम् । दृश्यते न च तन्नास्ति तथा चोत्पादलक्षणम् ॥ बुद्ध्या विवेच्यमानानां स्वभावो नावधार्यते । तस्मादनभिलाप्यास्ते नि:स्वभावाश्च देशिता: ॥ तथा चार्यसमाधिराजसूत्रेऽपि । {2. समाधि. सूत्रम्, 9/22 |} यथैव आर्द्र कदलीयस्कन्धं सारार्थिक: पुरुषु विपाटयेत् । बहिर्वा अध्यात्म न सारमस्ति तथोपमान् जानथ सर्वधर्मान् ॥ तस्मात् सर्वभावानां मायावदविचाररमणीयत्वादनभिनिवेशेन दानं दातव्यम्, न तु वस्तुप्रतिष्ठितेन इत्ययमर्थोऽत्र युक्तिसङ्गत: | एवं दानादिषु यथा योगस्तथा आदर्शित:, नान्यत्र । {3. दानं संबुद्धबोधिप्राप्तये प्रथमं कारणम्, पुण्यसंभारान्तर्भूतत्वात् । तच्च शीलालंकृतमेव सुगतिपरम्परां सुखभोगोपकरणसम्पन्नामावहदनुत्तरज्ञानप्रतिलम्भहेतु: | क्षान्तिरपि तद्विपक्षभूतप्रतिघप्रतिपक्षतया दानशीलसुकृतमयं संभारमनुपालयन्ती सुगतत्वाधिगतये संप्रवर्तते । एतच्च शुभं दानादित्रितयसंभूतं पुण्यसंभाराख्यं वीर्यमन्तरेण न भवतीति तदपि उभयसंभारकारणतया सर्वावरणप्रहाणाय समुपजायते । समाहितचित्तस्य च यथाभूतपरिज्ञानमुत्पद्यत इति ध्यानपारमितापि अनुत्तरज्ञानहेतुरुपपद्यते । एवमेते दानादय: सत्कृत्य संभृता अपि प्रज्ञामन्तरेण सौगतपदाधिगमहेतवो न भवन्तीति नापि पारमिताव्यपदेशं लभन्ते । प्रज्ञाकृतपरिशुद्धिभाज: पुन: अव्याहतोदारप्रवृत्तितया तदनुकूलमनुवर्तमाना: तद्धेतुभावमधिगच्छन्ति, पारमितानामधेयं च लभन्ते । तथा दातृदेयप्रतिग्राहकादित्रितयानुपलम्भयोगेन प्रज्ञापरिशोधिता: सादरनिरन्तरदीर्घकालम् अभ्यस्यमाना: प्रकर्षपर्यन्तमुपगच्छन्त: अविद्याप्रवर्तितसकलविकल्पजालमलरहितं क्लेशज्ञेयावरणविनिर्मुक्तमुभयनैरात्म्याधिगमस्वभावं सर्वस्वपरहितसंपदाधारभूतं परमार्थ- तत्त्वात्मकं तथागतधर्मकायमभिनिर्वर्तयन्तीति प्रज्ञाप्रधाना दानादयो गुणा उच्यन्ते । -बो. च. पं., 9/1 पृ. 168, मि. सं. 1960 |} यदि परमार्थत: कस्यचिदपि वस्तुनो भावाभावाद् वस्तुप्रतिष्ठितेन दानं न दातव्यम्, तदा अवस्त्वभिनिवेशेन तु दानस्य कथैव का, अत एव न @127 न रूपप्रतिष्ठितेन दानं दातव्यम् । न शब्दगन्धरस- स्प्रष्टव्यधर्मेषु प्रतिष्ठितेन दानं दातव्यम् । एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन दानं दातव्यं यथा न निमित्तसंज्ञायामपि प्रतितिष्ठेत् । क्वचित्प्रतिष्ठितेन इत्युक्तम् । बोधिसत्त्वेनाभावविकल्पोऽपि प्रहातव्य:, भावग्राहाभावे सति तस्याप्यभावात् । {1.कात्यायनाववादे चास्तीति नास्तीति चोभयम् । प्रतिषिद्धं भगवता भावाभावविभाविना । -अस्तीति, काश्यप, अयमेकोऽन्त: | नास्तीति, काश्यप, अयमेकोऽन्त: |… -म. शा. वृ., पृ. 117, बौ. भा. प्र., 1983 |} संवृतौ तावद् देयदायकादयो भवन्त्येव । ततो वस्तुनोऽभावेऽपि तावदभिनिवेशो न युज्यत एवेत्यभिप्राय: | न रूप- प्रतिष्ठितेन इत्यादिना बोधिसत्त्वेन न क्वचित्प्रतिष्ठितेन दानं दातव्यमित्येव विस्तरेणाभिहितम् । धर्म: इत्यनेन शब्देन धर्मायतनं परिगृह्यते, आयतनेन प्रपञ्च: अभिव्यज्यते, अतश्चक्षुरादीनि आध्यात्मिकायतनानि नोच्यन्ते । अनुत्पादादयो विकल्पा अपि न करणीया इति निदर्शनार्थं सुभूते, {2. शोभना अरणाविहारिणां मध्ये अग्रा भूति: चेतस संपत्तिर्यस्य स सुभूति: | -आलोक:, पृ. 281 |} यथा इत्याद्युक्तम् । निमित्तं तु वस्तुस्वलक्षणं लिङ्गं वाऽनुत्पादादि, तस्योद्ग्रहणं संज्ञा {3. निमित्तोद्ग्रहणात्मिका संज्ञा । -अभि. को., 1} | तत्र निर्विकल्पन्तु अप्रतिष्ठितम् । अत एव न क्वचित् प्रतिष्ठितेन इति निर्दिष्टम् । अथवा समग्रेणैतेन गाम्भीर्यमस्य व्यपदिष्टम्, अध्यारोपावादान्तौ प्रतिषिद्धौ चेति । अस्मिन् दर्शने उपलम्भकानां ज्ञानपुण्यसम्भारपारिपूरियोग्यत्वं प्रतिषिध्यते, एवं पूजानुग्रहकाम्यया यद् दीयते, तेनातितरां सम्प्रसादो जन्यते, {4. दीयते दानं पूजानुग्रहकाम्यया....द्र^- अभि. को. 4/113 पृ. 740 ; पुनश्च- येन पूजानुग्रहकाम्ययाऽर्थिनेऽनर्थिने वा दीयते तद् दानम् । -वि. मा. सि., पृ. 219 |} न तु देय-दायक-प्रतिग्राहकानुपलम्भे प्रतिष्ठितत्वेन, एवं ह्यभाव:, देयाद्यनुपलब्धत्वाद् विषयस्याभावाच्च । प्रथमपक्षे केनापि कस्यचिदपि देयस्याभावात् पुण्याभाव: प्रसज्यते, (द्वितीयपक्षे तावत्) बोधिसत्त्वै: यो हि सत्त्वार्थं श्रम आस्थित:, सोऽपि व्यर्थ: स्यात् सत्त्वाभावात् । अत एव नाभावमात्रम् । @128 तत्कस्य हेतो: ? य: सुभूते, बोधिसत्त्वो अप्रतिष्ठितो दानं ददाति, तस्य सुभूते, पुण्यस्कन्धस्य न सुकरं प्रमाणमुद्ग्रहीतुम् । तत्किं मन्यसे सुभूते, सुकरं पूर्वस्यां दिशि आकाशस्य प्रमाणमुद्ग्रहीतुम् ? सुभूतिराह- नो हीदं भगवन् । भगवानाह- एवं दक्षिणपश्चिमोत्तरासु अधऊर्ध्वदिग्विदिक्षु समन्ताद्दशसु दिक्षु सुकरमाकाशस्य प्रमाणमुद्ग्रहीतुम् ? सुभूतिराह - नो हीदं भगवन् । भगवानाह– एवमेव सुभूते, यो बोधिसत्त्वोऽप्रतिष्ठितो दानं ददाति, तस्य सुभूते पुण्यस्कन्धस्य न सुकरं प्रमाणमुद्ग्रहीतुम् । एवं हि सुभूते, बोधिसत्त्वयानसंप्रस्थितेन दानं दातव्यं यथा न निमित्तसंज्ञायामपि प्रतितिष्ठेत् । भगवता देयादिवस्तूनां दृष्टत्वात्, न च विषयस्याप्यभाव: | अन्यथा कथं भगवताऽर्थिजनेभ्य: पुत्रादय: प्रदत्ता इति सर्वाण्येतानि चोद्यानि मनसि निधाय तत्कस्य हेतो: ? इति पृच्छायां य: सुभूते, बोधिसत्त्व: इत्यादिना विसर्जितम् । अयमभिप्राय:- सम्यग्दृष्टिविहितानि दानादीनि सुविशुद्धतया विशिष्टेष्टफलानि अभिनिर्वर्तयन्ति, न विपरीततया समुद्भूतानि, मिथ्यादृष्टि- प्रवर्तितशीलाङ्गादिवत् । देयादिवस्तूनि यथोक्तन्यायेन कथञ्चिदप्यसत्त्वात् मिथ्योपलब्धान्येव, मरीचिकासु उदकोपलम्भवत् । तस्मात् तदुद्भूत: सर्वपारमिताविधिस्तावद् आत्मात्मीयविपर्यासोद्गतदानादिवदविशुद्धहेतो: सम्भूतत्वात् क्षीणबल:, देयाद्युपलक्षणप्राप्तानुपलम्भस्तु भूतार्थगोचरत्वादविपर्यस्त:, मरीचिकायामुदकानुपलब्धिवत् । तस्मादुपचितहेतुसम्भूतदानादीनि बृहत्फलानि, पुष्टबीजाभिनिर्वृत्ताङ्कुरादिवत् । अत एव अनुपलम्भप्रतिष्ठितानि दानादीनि सम्यग्दृष्टिसम्भूतानीति विपश्चित्सु प्रसादातिशयं जनयन्ति, नान्येषु । ततश्च दानादिष्वप्रवृत्ततया पुण्याभावो देयादीनां चैकान्ताभावो नेष्यते, सवृतिसत्त्वाभ्युपगमात् । असमाहितावस्थायां मायावदुपलम्भान्न सर्वत्रानुपलम्भ: | तदा चाधिमुक्तित: प्रादुर्भावादेवानुपलम्भो व्यवस्थाप्यते । समाहितावस्थायाम् उपलम्भस्यात्यन्ताभावमात्रम्, तदा दानादिषु प्रवृत्तिर्नाभ्युपेयते प्रयोगावस्थायां @129 तत्किं मन्यसे सुभूते लक्षणसम्पदा तथागतो द्रष्टव्य: ? सुभूतिराह- नो हीदं भगवन्, न लक्षणसंपदा तथागतो द्रष्टव्य: ? {1. जोशी संस्करणे इदं वाक्यं नोपलभ्यते, वैद्यसंस्करणे भोटसंस्करणे चोपलभेते । प्रस्तुता टीकायामपि अयं पाठ उपलभ्यते । अत एव मयाऽपि टीकानुसारमुपादत्त: |} तत्कस्य हेतो: ? या सा भगवन् लक्षणसंपत्तथागतेन भाषिता सैवालक्षणसंपत् । एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्– यावत्सुभूते लक्षणसंपत् तावन्मृषा, यावदलक्षणसंपत् तावन्न मृषेति हि लक्षणालक्षणस्तथागतो द्रष्टव्य: | व्युत्थितावस्थायां वा क्रिययोपालम्भो न युज्यते । अतो महाफलत्वाय पारमितायोगस्यौदार्यमभिधीयते । संवृतौ कार्यकारणभावस्योपदर्शनाद् अपवादान्तोऽपि निषिध्यते । 3. रूपकायाप्तिकामता-स्थानम् : त्रिधा पुण्यमाकाशसमं भवति- सर्वत्रगोदाराक्षयत्वै: | लौकिकलोकोत्तर- पुण्यप्रसवनात् सर्वत्रगत्वम्, लौकिकं तावत् पुण्यमसमाहितावस्थायां प्रसूयते, लोकोत्तरं तु समाहितावस्थायामेव । विशिष्ट-विशिष्टतरगमनादुदारत्वम् । यावत्संसारमपर्यादानादक्षयत्वम् । तदभावान्न रूपप्रतिष्ठितेन दानं दातव्यमिति बोधिसत्त्व: तथागतरूपकायाप्तिकामनया दानादिषु कथं प्रवर्तेतेति चेदिति चोद्यमाशङ्क्य तत्किं मन्यसे सुभूते इत्यादिना रूपकायाप्तिकामता स्थानं निर्दिष्टम् । अर्थतोऽत्र रूपकाये तथागतत्वाभिमानलक्षणो विपक्षोऽपाक्रियते । लक्षणसम्पदा {2. अत्र वज्रच्छेदिकाया प्रसङ्गे महापुरुषाणां द्वात्रिंशल्लक्षणान्येव लक्षणसम्पदा |} इति निमित्तमात्राभिधानेन तथागतस्य निखिलो रूपकाय: लक्षणानुव्यञ्जनैरलङ्कृत: परिदीपित: | तत्र लक्षणानि तावत् चक्राङ्कहस्तपादतादीनि द्वात्रिंशत् पदबाहुल्यभिया नोल्लिख्यन्ते, सूत्रेषु यथोक्तानि तथैवावधेयानि {3. द्र^- ध. संग्र, (म. सू.सं.) पृ. 334 ; अभि. समय. पृ. 85, ति. सं. सं., 1977 ; a.vi. सू., पृ. 53, आलोक:, पृ. 537; महा.vyu., ##Toh: Sde bstan (Sna Tsogs, Cap. 7)} | स्थानस्थोत्तप्तपूर्णत्वेन निष्पत्ति: | {4. तु^- स्थानस्थोत्तप्तपूर्णत्वेन निष्पत्ते: | -आलोक:, पृ. 299} @130 एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- अस्ति भगवन्, केचित्सत्त्वा भविष्यन्त्यनागतेऽध्वनि पश्चिमे काले पश्चिमे समये अशीतिरनुव्यञ्जनानि ताम्रवर्णनखादीनि, यथासूत्रं ज्ञातव्यानि । {1. ध. संग्र., (म. सू. सं.) पृ. 336 ; अभि. समय., पृ. 87 ; आलोक:, पृ. 539 ; a.visU. pR. 63, 308 ; ##Toh : Sde bstan (Sna Tsogs, Ca p. 9).} तानि लक्षणादीन्यपि मायानिर्मितबुद्धलक्षणवन्मिथ्यैव । अत एव तथाविधे रूपकाये छन्दप्रणिधानाभ्या स्थातव्यमिति निर्देश: | अथेमानि लक्षणानि परमाणुसञ्चयस्वभावानि वा तदारब्धावयविरूपाणि वा भवेयुरिति ? न तावत् प्रथम: पक्ष:, परमाणूनां पूर्वमेव निरस्तत्वात् । नापि द्वितीय, असति चारम्भके तदारब्धावयविनोऽप्यभावात्, पूर्वोक्तावरणादि- विरुद्धधर्मोपलम्भाच्च । तदुद्दिष्टेनाभिहितोऽभिप्राय: | एतद् विचिन्त्य सुभूतिराह नो हीदम् इति व्यक्तीकृतम् । यदि लक्षणानि मृषा भवेयुस्तर्हि कथं भगवता तत्तत्सूत्रेषु लक्षणानि समुपदिष्टानीति चिन्तयन् तत्कस्य हेतो: इति पृष्ट्वैवं सैवालक्षणसम्पद् इत्याह । सा लक्षणसम्पत् तावन्नोक्ता परमार्थत: | मायानिर्मितबुद्धवदित्यनेन मृषास्वभावत्वमात्रमुक्तमित्यर्थ: | आर्यसुभूतिनोक्तमेवार्थ परिपूरयितुं भगवता यावत् इत्याद्याह । यावल्लक्षणसम्पद् इति परमार्थतो यावल्लक्षणसम्पत्स्वभिनिवेश:, तावन्मिथ्याभिनिवेश एवेत्यर्थ:, यथोक्तमेव पूर्वम् । यावल्लक्षणसम्पद् इति तद्विपरीततया अभिहितेत्यवगन्तव्यम् । एतेन योगसमापत्त्या कथं प्रतिपत्तव्यमिति तद्देशितम् । कथमन्तद्वयं परिवर्ज्य चित्तं प्रग्रहीतव्यमिति तन्निर्दिष्टम् । एवम् इति मायानिर्मितबुद्धवल्लक्षणतस्तथागतो द्रष्टव्य: | अनेनापवादान्तो निराक्रियते, संवृतौ भगवतो रूपकायस्याप्रत्याख्यानात् । अलक्षणं तावत् परमार्थे द्रष्टव्यम्, कस्यापि लक्षणस्यासिद्धत्वात् । अनेन तावत् समारोपान्तो निराक्रियते । तथागतस्य रूपकायावाप्तये प्रणिधानैस्त्वौदार्यमुक्तम् । तदनुपलम्भतया च गाम्भीर्यम् । रूपकायाप्तिकामतास्थानं तावदुक्तम् । @131 पश्चिमायां पञ्चशत्यां सद्धर्मविप्रलोपकाले वर्तमाने, ये इमेष्वेवंरूपेषु सूत्रान्तपदेषु भाष्यमाणेषु भूतसंज्ञामुत्पादयिष्यन्ति ? भगवान् आह- मा सुभूते त्वमेवं वोच: | अस्ति केचत्सित्त्वा भविष्यन्त्यनागतेऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां सद्धर्मविप्रलोपे वर्तमाने, ये इमेष्वेवंरूपेषु सूत्रान्तपदेषु भाष्यमाणेषु भूतसंज्ञामुत्पादयिष्यन्ति । अपि तु खलु पुन: सुभूते, भविष्यन्त्यनागतेऽध्वनि बोधिसत्त्वा महासत्त्वा: पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां सद्धर्मविप्रलोपे वर्तमाने गुणवन्त: शीलवन्त: प्रज्ञावन्तश्च भविष्यन्ति, ये इमेष्वेवंरूपेषु सूत्रान्तपदेषु भाष्यमाणेषु भूतसंज्ञामुत्पादयिष्यन्ति । 4. धर्मकायाप्तिकामतास्थानम् : (a) प्रवचनधर्मकाय: द्विविध: खलु धर्मकाय: - प्रवचनधर्मकाय:, अधिगमधर्मकायश्च {1. शासनं द्विविधं शास्तुरागमाधिगमात्मक: | -अभि. को., 8/39} | अधिगमधर्मकायोऽपि द्विविध: - ज्ञानहेतुक: पुण्यहेतुकश्च । तत्रानागते पुरुषेषु पञ्चकषायाणामाधिक्यादेवंविधधर्मरत्नस्य अत्यन्तगम्भीरोदारफलत्वात् प्रवचन- धर्मकायेऽनाप्तत्वाशङ्कया अस्ति इति पृष्टवान् । अस्ति इति पदं तु केचित् सत्त्वा: ये इमेष्वेवंरूपेषु सूत्रान्तपदेषु भाष्यमाणेषु भूतसंज्ञामुत्पादयिष्यन्ति इत्यर्थपदेन योज्यम् । पश्चिमायां पञ्चशत्याम् इत्यत्र शतानां पञ्चकं पञ्चशती, भगवतां शासनं पञ्चशतवर्षाणि स्थास्यतीति प्रसिद्धे: | अत एव पश्चिमेति विशेषणं विहितम् । तस्मिन् काले पञ्चकषायाणामधिमात्रता भवति । सद्धर्मविप्रलोपस्तावद् अधिमुक्ति-वाचन-स्वाध्याय-उपदेश-आख्यान- श्रवण-चिन्तादीनां हानि: | एवं इति गम्भीरोदारार्थ: | सूत्रान्तपदेषु इति सूत्रान्तदेशनावाच:, ताभिरर्थस्य प्रतिपाद्यमानत्वात् ज्ञाप्यमानत्वाच्च । अनेन निमित्तमात्राभिधानेन समस्तप्रवचनधर्मकायस्तावत् परिदीप्यते । अथवा सूत्रान्तपदेषु इत्यभिधीयमानार्थकेषु । अस्मिन् कथने ‘एवम्’ इत्यनेन तावद् गम्भीरौदार्ये योजनीये । भाष्यमाणेषु इति प्रथमतया अभिधीयमानेषु । द्वितीयतया @132 न खलु पुनस्ते सुभूते, बोधिसत्त्वा महासत्त्वा एकबुद्धपर्युपासिता भविष्यन्ति, नैकबुद्धावरोपितकुशलमूला भविष्यन्ति । अपि तु खलु पुन: सुभूते, अनेकबुद्धशतसहस्रपर्युपासिता अनेकबुद्धशत- सहस्रावरोपितकुशलमूलास्ते बोधिसत्त्वा महासत्त्वा भविष्यन्ति, ये इमेष्वेवंरूपेषु सूत्रान्तपदेषु भाष्यमाणेषु एकचित्तप्रसादमपि प्रतिलप्स्यन्ते । अर्थप्रतिपादकेष्वित्यर्थ: | अर्थतोऽविपर्ययस्तस्तसंज्ञैवात्र भूतसंज्ञेत्यभिधीयते न तु शब्दाभिनिवेशमात्रम् ‘अयं भूत:’ {1. अभूतविनिवृत्तये भूतोक्ति: | भूतशब्दनिर्देशोऽभूतस्य नित्यस्य निवृत्त्यर्थम् । -प्र. वा. 1/9 पृ. 9, बौ. भा. प्र. 1968 |} इति संज्ञा । अनेन तावदर्थसिद्धौ अभूतसंज्ञा निराक्रियते । सर्वत्राप्रतिहतज्ञानेन तान् भाविन: (सत्त्वान्) प्रत्यक्षवद् दृष्ट्वा भगवान् सुभूतिसंशयं परिहर्तुं भविष्यन्ति इत्याह । महासत्त्वा: इति तेषां बोधिसत्त्वगुणानां सम्प्रदर्शनार्थमुक्तम् । तेऽपि यथा प्रतिपन्ना:, यादृशेन च हेतुना सम्प्रतिपन्ना:, यादृशेन कल्याणमित्रेण परिगृहीता:, यथा वा भूतसंज्ञया संज्ञितास्तान् भगवान् परिदीपितवान् । शीलवन्त: गुणवन्त: प्रज्ञावन्तश्च {2. शिक्षयोपासनात्पूर्वं कुशलस्यावरोपणात् । शीलवन्तोऽन्यबुद्धेषु गुणवन्तश्च कीर्तिता: ॥ सपुद्गलेषु धर्मेषु संज्ञाया विप्रहाणत: | प्रज्ञावन्तश्च संज्ञाया अष्टधाष्टार्थभेदत: ॥ -त्रि. प्र. का., ति. सं. प्र., 1978 |} इत्यनेन तु क्रमशोऽधिशीलाधिचित्ताधिप्रज्ञाश्चेति शिक्षात्रयप्रतिपत्तिसमन्विता: निर्दिष्टा: | शीलप्रज्ञयोश्च पृथगुक्तत्वाद् गुणस्तावदत्र ध्यानजो ग्राह्य:, गोबलीवर्दन्यायेनेति । क्लेशवति पश्चिमकाले तु कथं तथाविधशीलादिगुणवन्तो भविष्यन्तीति चिन्तयित्वा सुभूते इत्याद्याह । पर्युपासिता: इति चीवर-पिण्डपातादिभि: पर्युपासिता:, छत्रध्वजपताकादिभिश्च पूजिता भविष्यन्ति । अवरोपितकुशलमूला: तावदववादमनुशासनीं च शिरसादाय शीलादिगुणसम्पद्भ्य: प्रयत्नवन्तो द्रष्टव्या: | तेषां ततोऽपि बहुतरं पुण्यमभिधातुं अनेकबुद्धशतसहस्र: इत्युक्तम् । @133 ज्ञातास्ते सुभूते, तथागतेन बुद्धज्ञानेन, दृष्टास्ते सुभूते, तथागतेन बुद्धचक्षुषा, बुद्धास्ते सुभूते, तथागतेन । सर्वे ते सुभूते, अप्रमेयमसंख्येयं पुण्यस्कन्धं प्रसविष्यन्ति, प्रतिग्रहीष्यन्ति । तत्कस्य हेतो: ? न हि सुभूते, तेषां बोधिसत्त्वानां महासत्त्वानामात्मसंज्ञा प्रवर्तते, न सत्त्वसंज्ञा, न जीवसंज्ञा, न पुद्गलसंज्ञा प्रवर्तते । नापि तेषां सुभूते, बोधिसत्त्वानां महासत्त्वानां धर्मसंज्ञा प्रवर्तते, एवं नाधर्मसंज्ञा । नापि तेषां सुभूते, संज्ञा नासंज्ञा प्रवर्तते । अनेन तेषां हेतुसिद्धि: संदर्शिता । ज्ञातास्ते तथागतेन इति नामान्याशयाश्च । दृष्टास्ते तथागतेन इति काया: | अनेन तावत् कल्याणमित्रपरिगृहीता इति दर्शितम् । तच्च सम्प्रस्थितानां प्रोत्साहनार्थम्, विप्रस्थितानां ह्रीसञ्जननार्थमाह । अन्यथा सर्वेषां ज्ञानात् सर्वज्ञो भगवानिति देशनया को विशेषो भवेत्, अथवा तत्तेषां भव्यत्वं यत् तत्प्रमुखं कृत्वा देशना प्रवर्तितेत्यवगन्तव्यम् । भव्या ज्ञाता इति वाक्यशेष: | अतस्तेषामशेषं पुण्यस्कन्धसङ्ग्रहं दर्शयितुं सर्वे ते सत्त्वा: इत्याह । प्रसविष्यन्ति इति पुण्योत्पादकाल:, प्रतिग्रहीष्यन्ति इति निरोधकाले तद्वासना: परिग्रहीष्यन्ति । एभि: सर्वैरभूतसंज्ञां निराकृत्य भूतसंज्ञोत्पादने छन्दप्रणिधानाभ्यां स्थातव्यमित्यादर्शितं तथा स्थानस्यास्यौदार्यमपि परिदीपितम् । तत्कस्य हेतो: ? ते अनेकबुद्धशतसहस्रपर्युपासिता: कथं ज्ञास्यन्त इति ज्ञापकहेतौ परिपृष्टेऽत्र तेषां बोधिसत्त्वानां महासत्त्वानाम् इत्याद्याह । अनेन तावत् योगसमापत्तौ कथं प्रतित्तव्यमित्येतत् प्रकाशितम्, गम्भीरता चाप्यभिहिता । अहमित्यात्मग्रहणम् आत्मसंज्ञा सा । ममेति ग्रहणं सत्त्वसंज्ञा, तस्यैवात्मन आ स्थितिं परिग्रह: जीवसंज्ञा, पुन: पुन: गतिषु गमनादानं पुद्गलसंज्ञा । यदि नास्ति आत्मादिसंज्ञा तर्हि किं श्रावकादिवद् अस्ति रूपादिधर्मसंज्ञा ? इति चिन्तायां न धर्मसंज्ञा इत्युक्तम् । परमार्थत: कस्यचिदपि धर्मस्याभावादित्यभिप्राय: | @134 अथ किम् उच्छेदवादिनामिव अभावसंज्ञा ? इति चिन्तायां एवं नाधर्मसंज्ञा प्रवर्तते इत्युक्तम् । संवृतौ अविचाररमणीयतया धर्माणा सद्भावात् संवृतिपथस्थितेभ्यस्तावद् अधर्मसंज्ञा नैव युक्तिमती, न तु परमार्थज्ञानस्थितेभ्य: | तन्निषेधान्न कश्चिद् धर्म उपलभ्यते यत्राधर्मसंज्ञा प्रवर्तेत, धर्माग्रहणे तदभावात् । विषयाभावनिषेधस्तु न कुत्रापि सम्भवति, तद्यथा सत्येऽपि विज्ञप्तिमात्रे विज्ञप्तिमात्रतेयमिति विकल्पयन् न विज्ञप्तिमात्रतायां स्थित:, {1. यावद् विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ठति । ग्राहद्वयस्यानुशयस्तावन्न विनिवर्तते ॥ विज्ञप्तिमात्रमेवेदमित्यपि ह्युपलम्भत: | स्थापयन्नग्रत: किञ्चित् तन्मात्रे नावतिष्ठते । द्र^- त्रिं. वि. मा. सि., 26,27 का. | एवमेव सत्येऽप्यधर्मेऽधर्मबोधस्य तत्रावस्थानासम्भवात् सर्व समानम् । यद्यात्मादीनामयस्य तदा तत्र तत्संज्ञाया अप्रवृत्तौ सत्या ‘आत्मैव रूपमिदम्’ इत्यादिकं नाममात्रमिति नामाभिनिवेशसंज्ञा तेषां भवेदिति मत्वा संज्ञाऽपि इत्युक्तम् । नाम्नस्तावद् रूपस्कन्धान्तर्भूतत्वाद् रूपादिवद् मिथ्यात्वमेव, विप्रयुक्तमपि {2. संप्रयुक्तविप्रयुक्तचैतसिका: ? विप्रयुक्तास्तु संस्कारा....-अभि. को., 2/35 |} प्रज्ञप्तिमात्रमिति । तस्मात् संज्ञाऽपि मिथ्याभिनिवेश एवेत्यभिप्राय: | यद्येवं तर्हि तस्यामवस्थायां सर्वसंज्ञाविगमाद् मृत-निरोधसमापन्न- पुद्गलवद् {3. आयुरूष्माथ विज्ञानं यदा कायं जहत्यमी । अपविद्धस्तदा शेते यथा काष्ठमचेतन: ॥ द्र^- (उद्धृतम्) अभि. को., 2/45, पृ. 248 |} योगिनोऽभाव एव स्यादिति नापि…नासंज्ञा प्रवर्तते इत्युक्तम् । येन् अते योगिनो भवन्ति, तच्च योगिज्ञानं तथ्यसंवृतिस्वभावमिति । व्युत्थाने शुद्धलौकिकज्ञानमुद्भवतीति, अन्यथा अहेतुकमेव तद् भवेत् । यद् योगिज्ञानं संवृतिस्वभावं तत् केनावगम्यत इति चेत् ? तेनैव हेतुना । यथा प्रत्यात्मवेद्यतया पुद्गलनैरात्म्यावबोधेन आत्मस्थितं पुद्गलनैरात्म्यमधिगम्यते, अत्रापि तत्तुल्यम् । ज्ञानं संवित्तिश्च न संवृत्तौ नाभ्युपगम्येते । योगिना स्वलक्षणप्रत्यभिमुखीकरणात् तत्रस्थं नैरात्म्यं नोपलभ्यते, तदानीमतीतादेषावदसंनिहितत्वादनन्तत्वाच्च । @135 तत्कस्य हेतो: ? सचेत्सुभूते, तेषां बोधिसत्त्वानां महासत्त्वानां धर्मसंज्ञा प्रवर्तते, स एव तेषामात्मग्राहो भवेत्, सत्त्वग्राहो जीवग्राह: पुद्गलग्राहो भवेत् । सचेदधर्मसंज्ञा प्रवर्तते, स एव तेषामात्मग्राहो भवेत्, सत्त्वग्राहो जीवग्राह: पुद्गलग्राह इति । तत्कस्य हेतो: ? न खलु पुन: सुभूते, बोधिसत्त्वेन महासत्त्वेन धर्म उद्ग्रहीतव्यो नाधर्म: | तस्मादियं तथागतेन संधाय वाग्भाषिता- कोलोपमं धर्मपर्यायमाजानद्भिर्धर्मा एव प्रहातव्या: प्रागेवाधर्मा इति । कथं तर्हि ? नि:स्वभावताविचारेण तद्गोचरीभूतानां सर्वधर्माणां सामान्येन नैरात्म्यसङ्ग्रहात् या खलु व्यवस्था सैव युगपदुपलम्भनम् । तेषां तज्ज्ञानमपि परमार्थतोऽविषय एव, (तथापि) सत्यस्वप्नज्ञानवदविसंवादकत्वेन प्रामाण्यं व्यवस्थाप्यते । सामान्येन तत्र तदात्मभावोऽपि संगृह्यते, न तत्र पृथक् तदालम्बकत्वम् । तस्मात् सति नैरात्म्यद्वयावबोधे तेषामनेकशतसहस्रबुद्धानां पर्युपासनं प्रतीयते । बुद्धानामपर्युपासनया तावन्न सम्भवति तदवबोध: तैर्थिकवत् । स तु संसारे न उचितो भवतीत्यभिप्राय: | अनया योगसमापत्त्या कथं प्रतिपत्तव्यं कीदृश्या च भूतसंज्ञया तत् संज्ञातव्यमिति संदर्शितं तद्गाम्भीर्यमित्यपि च परिदीपितम् । आत्मादीनामसत्त्वे तेषामात्मादिसंज्ञाया अभावात् पदसमुदायादिभि: आत्मत्वं सूक्तं दुरुक्तं च लक्षणं धर्माधर्मसंज्ञं किं तेषु नियमेन न प्रवर्तते ? नैवम्, यदि बोधिसत्त्वानां न भवेत् तत्र संज्ञा, (तर्हि) अयुक्त्युपपन्नतीर्थकरधर्मान् परित्यज्य भगवद्देशितेषु धर्मेषु तदधिगमाय कथं छन्द उत्पादनीय इत्याशङ्कायां तत्कस्य हेतो: ? इति तत्समाधानाय सचेत् सुभूते इत्याह । अयमभिप्राय:- एकानेकस्वभावविचारेण यथा रूपादिलक्षणधर्मा न संविद्यन्ते, तथा देशनाधर्मा अपि । यत्र धर्मसंज्ञा तत्रात्मादिसंज्ञा अपि निश्चयेन नैव प्रहीणा, धर्मनिमित्तग्रहणमूलत्वात् तस्या: | धर्मनिमित्तग्राहकमनसिकारस्य @136 तस्या एव मनसिकाररूपत्वात् मैत्रीप्रभृतिषु तत्त्वमनसिकारासद्भावे नात्मदृष्टि: परिहीयते । अत एव एकमेव यानम्, तच्च महायानमित्युक्तम् । {1. महायानं महायानमिति भगवन्नुच्यते सदेवमानुषासुरं लोकमभिभवन्निर्यास्यति आकाशसमतया अतिमहत्तया तन्महायानम् । यथा आकाशे अप्रमेयानामसंख्येयानां सत्त्वानामवकाश:, एवमेव भगवन् अस्मिन् याने अप्रमेयाणामसंख्येयानां सत्त्वानामवकाश: | अनेन भगवन् पर्यायेण महायानमिदं बोधिसत्त्वानां महासत्त्वानाम् । नैवास्यागमो दृश्यते, नैवास्य निर्गमो दृश्यते, नाप्यस्य स्थानं संविद्यते । एवमस्य भगवन् महायानस्य नैव पूर्वान्त उपलभ्यते, नाप्यपरान्त उपलभ्यते, नापि मध्य उपलभ्यते । अथ समं भगवंस्तद्यानम् । तस्मान्महायानं महायानमित्युच्यते । -a. प्र., पृ. 12 : आलम्बनमहत्त्वं च प्रतिपत्त्योर्द्वयोस्तथा । ज्ञानस्य वीर्यारम्भस्य उपायकौशलस्य च ॥ उदागममहत्त्वं च महत्त्वं बुद्धकर्मण: | एतन्महत्त्वयोगाद्धि महायानं निरुच्यते ॥ -सूत्रालंकार: 19/59,60 |} अपि च, बोधिसत्त्वानां सा धर्मसंज्ञा यद्यवश्यमनुत्पन्नदर्शनमार्ग: स्यात् तथा सति तेन कथमात्मादिसंज्ञा प्रहीणा स्यात् ? दर्शनमार्गप्रहेयत्वात्तस्या: | अत: सर्वमेतत् परीक्ष्य स एव तेषामात्मग्राहो भवेत् इत्युक्तम् । तस्य तद्धेतुत्वात् तदनुशयाप्रहीणत्वाच्चेत्यभिप्राय: | अन्यथा तयोर्भिन्नाकारत्वात् कथं धर्मसंजञैव आत्मग्राह: स्यादिति । धर्मास्तावदत्र युक्त्युपपन्नागमलक्षणा एवेष्टा:, तद्विपरीरा अधर्मा: | एवं सति तत्तत्सूत्रेषु कथं भगवता बोधिसत्त्वेभ्य: सद्धर्म: परिग्राहयिष्यते ? एवमनुचिन्त्य तत्कस्य हेतो: ? इति परिपप्रच्छ । तदर्थ सुभूते इत्याद्याह । नोद्ग्रहीतव्य: वितथमार्गेण विपरीताभिनिवेशलल्षणेन नोद्ग्रहीतव्य:, सत्य इति नाभिनिविष्टव्यमिति वाक्यार्थ: | अभिप्रेतसिद्ध्यर्थ कोलोपमदेशितस्य लक्षणस्य न grahaManiSeSha इत्यभिप्राय: | तस्मात् इत्यादिना स एवार्थ: पदान्तरै: प्रयुक्त:, यतो हि सर्वो धर्मोऽधर्मश्च सत्य इत्यभिनिवेशस्य विपरीताभिनिवेशत्वाद्, युक्त्योपपन्नो य आगमसमूह: संसारार्णवोत्तरणाय प्रोक्त: कोलोपम: (यदा) पारं गता निष्प्रयोजनत्वात् परित्य्#ज्यो भवति, किमु (तदा) तेऽयुक्त्योपपन्नास्तैर्थिकानामिवाधर्मा: | अप्रयोजनमपि तदालम्बनं मया नानुज्ञातमित्येवमुक्तवान् तथागत: | अन्यथा धर्माधर्मादिकं यदि सत्यस्वभावं स्यात् तदा परमार्थविषयत्वात् तदभिनिवेशस्य संसारपारगतेष्वपि युक्तिसहं @137 पुनरपरं भगवानायुष्मन्तं सुभूतिमेतदवोचत्- तत्किं मन्यसे सुभूते, अस्ति स कश्चिद्धर्मो यस्तथागतेनानुत्तरा सम्यक्संबोधि: इत्यभिसंबुद्ध:, कश्चिद्वा धर्मस्तथागतेन देशित: ? एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- यथाहं भगवन्, भगवतो भाषितस्यार्थमाजानामि, नास्ति स कश्चिद्धर्मो यस्तथागतेन अनुत्तरा सम्यक्संबोधिरित्यभिसंबुद्ध:, नास्ति धर्मो यस्तथागतेन देशित: | स्यादिति, किमिति तथागत: तन्निषेधतीति ? इति तु संग्रहार्थ: | तथा आर्यरत्नकरण्डसूत्रेऽपि भगवता उक्तम् {1. ##टोः: 117 ष्दे ब्क (ंदो ष्दे, ञ p. 252##) ; द्र.- व. सूत्र. 6वां अध्या. ;} – “भदन्त सुभूते कोलोपमं धर्मपर्यायमाजानद्भिर्धर्मा एव प्रहातव्या:, प्रागेवाधर्मा इति । यो हि धर्म: प्रहीयते, सोऽपि नाधर्म: इति |” {2.तु^ - कुल्लूपमं वो भिक्खवे, धम्मं देसेस्सामि निरत्थरणत्थाय, नो गहणत्थाय । तं सुणाथ, साधुकं मनसि करोथ, भासिस्सामी ति । - म. नि., नागरी सं. भिक्षु ज. का. सम्पा., भाग 1, पृ. 180, 1958 |} य: सूत्रादिधर्मपर्याय: स कोलोपम उच्यते । धर्मा एव इत्येतद् उपलक्षणम् । तेन रूपादयो मार्गलक्षणाश्च धर्मा: संगृह्यन्ते । अधर्मा इत्यपि उपलक्षणमात्रम्, तेन प्रसिद्धिविरुद्धा: अधर्मलक्षणा: परपरिकल्पिता आत्मादयश्च उपदिष्टास्तेऽपि संगृह्यन्ते । अथवा धर्माधर्माभिधेयाभिधानात् न सर्वसंग्रहे दोष: | अनेन तावद् विक्षेपं निगृह्य कथं चित्तं प्रग्रहीतव्यमित्येतद् दर्शितम् । (ब) अधिगमधर्मकायस्थानम् : (1) ज्ञानहेतुकधर्मकाय: ननु धर्मादय: सर्वे परमार्थतो मिथ्यास्वभावा:, तदा अभिसम्बुद्धो भूत्वा ‘भगवता सर्वे धर्मा देशिता:’ इति तदपि मृषैव स्यात्, अत एव बोधिसत्त्वै: तथागतज्ञानहेतुमधिगमधर्मकायं प्राप्तुं छन्दो न जनयितव्य:, इत्येतद् विचार्य ज्ञानहेतुधर्मकायावाप्तये छन्दोत्पादनाय तत्किं मन्यसे सुभूते इत्युक्तम् । अनेनार्थत: परमार्थस्तु अनुत्तरा सम्यक्संबोधिरिति अभिसम्बुद्ध इत्येतयो: @138 तत्कस्य हेतो: ? योऽसौ तथागतेन धर्मोऽभिसंबुद्धो देशितो वा, अग्राह्य: सोऽनभिलप्य: | न स धर्मो नाधर्म: | तत्कस्य हेतो: ? असंस्कृतप्रभाविता ह्यार्यपुद्गला: | ग्रहणमपि विपक्षतया परिदीपितम्, तथ्यसंवृतिस्वभावं तु तथागतस्य ज्ञानहेतुं ज्ञानधर्मकायं प्राप्तुं छन्द: प्रणिधानं च प्रदर्शिते । अनुत्तरा सम्यक्संबोधि: इत्युपलक्षणमात्रपरिदीपनेन श्रावक-प्रत्येकबुद्धादीनां प्रतिपत्तिभेदेन भिन्न: ज्ञानहेतुकोऽधिगमकायस्तावन्निर्दिश्यते । श्रावकादीनामपि गुणा बोधिसत्त्वेनावगन्तव्या एव, अन्यथा कथं तावत् सर्वज्ञपदलाभ: | संवृतिस्वभावस्त्वेवम्- सम्बोधि: सम्बोद्धव्यं देशना देशितव्यमित्यादय: सर्वे पर्याया: | भगवता कं परमार्थाभिप्रायमभिलक्ष्य सर्वं मिथ्यैवेत्युक्तम्, तदुक्ताभिप्रायं संगृह्य आर्यसुभूतिस्थविर: यथाहं भगवतो भाषितस्यार्थमाजानामि इत्येतदवोचत् । यथाहमाजानामीत्यभिप्रायविवरणम् । कस्मान्नाभिसम्बुद्ध:, धर्मदेशना च न स्त इति चिन्तायां तत्कस्य हेतो: ? इति । अग्राह्य: इति परमार्थस्तावन्निर्विकल्पज्ञानगोचरोऽपि न भवतीति उक्तपूर्वम् । अनभिलाप्य: शब्दाविषयत्वादिति । सर्वे शब्दगोचरास्तावत् समारोपितसामान्यमात्रात्मका:, सामान्यस्य चाभावरूपत्वात् । इमौ द्वौ (शब्दौ) अभिसम्बुद्धाभावस्य धर्मदेशनाभावस्य च यथाक्रमं हेतुतयाऽभिहितौ । ननु स्यु: सर्वे भावा अग्राह्या: अनभिलाप्या:, तथापि स्वलक्षणधारणात् परमार्थत: धर्मस्वभावतास्थिता एवेत्याशङ्कायां न स धर्म: इत्याह । सर्वभावानां परमार्थत: स्वभावेन परिनिर्वृत्तत्वान्न सम्भवति स्वलक्षणधारकत्वम् । यद्येवं तर्हि भगवता अभावोऽभिसम्बुद्धो द्रष्टव्य इति विचार्य नाधर्म: इत्युक्तम् । स तु प्रसज्यप्रतिषेधस्वभाव: | अनेन तावद् योगसमापत्तिं निर्दिश्य अध्यारोपोऽपवादान्तश्च निरस्तौ । तत्कस्य हेतो: ? इत्युपपत्ति: पृच्छ्यते, तदर्थं असंस्कृतप्रभाविता: इत्याह । असंस्कृतत्वं तावद् धर्माणां परमार्थस्वभाव:, तच्च युक्त्या विचार्यमाणमनुत्पत्तिलक्षणमेव पर्यवस्यति, यथा पूर्व विचारितम् । @139 उक्तं भगवता धर्मसंगीतौ {1.-##टोः: 238 ष्दे ब्क (ंदो ष्दे, Sha p. 6##) `यो आनन्द, धर्मोऽनुत्पन्न:, अनिरुद्ध:, अस्थित: अविकृतस्तदुच्यते आर्यसत्यमिति’ | {2. तु^- आर्याणामेतानि सत्यानि तस्मादार्यसत्यानीति सूत्र एवोक्तम् । किमन्येषामेतानि न सत्यानि ? सर्वेषामेतानि सत्यान्यविपरीतत्वात् । आर्यैस्तु यथैतानि तथादृष्टानि न पुनरन्यैस्तथेति । अत आर्याणामेतानि सत्यान्युच्यन्ते । न त्वार्याणां विपरीतदर्शनात् । यदार्या: सुखत: प्राहुस्तत्परे दु:खतो विदु: | यत्परे सुखत: प्राहुस्तदार्या दु:खतो विदु: ॥ -a.vi.सू.नि., पृ. 157-158 ; अपि च तु^- “अविपरीतत्वादिति । यस्मात् तदार्याणामेत्येषां चाविपरीतम् । दु:खमेव नान्यथा । आर्यैस्तु यथैतानि सत्यानि तथा दृष्टानि । दु:खसत्यं दु:खत: अनित्यत: शून्यतोऽनात्मतश्च । एवं यावन्मार्गो मार्गत: न्यायत: प्रतिपत्तितो नैर्याणिकतश्च । नान्यैरनार्यै: एवं दृष्टानि । अत आर्याणामेतानि सत्यान्युच्यन्ते । न त्वनार्याणां सत्यान्युच्यन्ते । कस्मात् ? विपरीतदर्शनात् । -अभि. को. (स्फु.), पृ. 874 |} इदमानन्द, अभिसन्धाय तथागतेन असंस्कृतप्रभाविता आर्यश्रावका इति देशितम्, यथा पूर्वमुक्तम् । अयञ्च ‘उत्पादाद् वा तथागतानाम्, अनुत्पादाद् वा तथागतानाम्’ {3. द्र^- उत्पाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थितैवैषा धर्माणां धर्मता । -म. शा.वृ., 1/3, पृ. 15, बौ.भा. प्र. 1983 ॥}, नित्यं तथैव सत्त्वान्निर्विकारत्वाच्चासंस्कृत: {4. …त्रिविधं चाप्यसंस्कृतम् । आकाशं द्वौ निरोधो च;….॥ कतमौ द्वौ ? प्रतिसंख्यानिरोध:, अप्रतिसंख्यानिरोधश्चेति । एतदाकाशादित्रिविधमसंस्कृतम् । द्र^ -अभि. को, 1/5 पृ. 18-19 |}, तदधिगमादार्यपुद्गला: तत्प्रभाविता भवन्ति, धर्मतत्त्वाधिगमेन प्रभावितत्वादार्यणाम् । अन्येषु तत्त्वसद्भावो नैव तावद् युज्यते, तच्च (तत्त्वं) असंस्कृतमपि न (स्यात्) प्रसज्यप्रतिषेधस्वभावाभावात्, भावस्वभावत्वात्तस्य । आर्यै: नान्यविधो भावस्वभावोऽवबुध्यते, तद्भिन्नस्वभावस्यैवाधिगमात् । भावग्रहणाभावेन तदभावरूपत्वे सति भावग्राह एव तावत् प्रसज्यते । अत एव आर्यसन्धिनिर्मोचनसूत्रे {5. ##टोः: 106 ष्दे ब्स्तन् (ंदो ष्दे, CA#)} उक्तम्- ‘न तत्त्वस्य भावादितरोऽर्थ:’ इति । अत: यथोक्तदोष आपद्यते । तत्तु (तत्त्वं) परमार्थतो नास्ति भावस्वभाव:, असिद्धैव भावस्वभावता कस्यापि । भावस्वभावतेव तदपि @140 भगवानाह- तत्किं मन्यसे सुभूते, य: कश्चित्कुलपुत्रो वा कुलदुहिता वा इमं त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्र्य: सम्यक्संबुद्धेभ्यो दानं दद्यात्, अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यस्कन्धं प्रसुनुयात् ? सुभूतिराह- बहु भगवन्, बहु सुगत, स कुलपुत्रो वा कुलदुहिता वा ततो निदानं पुण्यस्कन्धं प्रसुनुयात् । तत्कस्य हेतो: ? योऽसौ भगवन् पुण्यस्कन्धस्तथागतेन भाषित:, अस्कन्ध: स तथागतेन भाषित: | तस्मात्तथागतो भाषते-पुण्यस्कन्ध: पुण्यस्कन्ध इति । संस्कृतं प्रसज्येत । अत: अभावरूपत्वेन धर्मेषु सत्त्वादतत्त्वमेव स्वभावेन तत् । सर्वेषामपि तज्ज्ञानप्रसङ्ग:, भावस्वभाववत् । संक्लेशहेतुप्रसङ्गोऽपि दुर्निर्वार: स्यात् । अत एव तेषु आर्यसन्धिनिर्मोचनादिषु- `न तत्त्वस्य भावादितरोऽर्थ:’ इत्युक्तम् । अत एव न धर्मो नाधर्म: इत्युवाच । अनेन भावाभावसदसदादीनां निषेधरूपं देशितम् । अपि चानेन विक्षेपनिग्रहोऽपि निर्दिष्ट: | एतत्सर्वै: स्थानस्यास्य गम्भीरत्वमपि संदर्शितम् । (2) पुण्यहेतुकधर्मकाय: यदि भगवतोऽभिसम्बोधिर्वा धर्मदेशना वा नास्ति कश्चिद् धर्म:, कथं तर्हि बोधिसत्त्वेन पुण्यहेतुधर्मकायं प्राप्तुकामेन सद्धर्मपरिग्रहेऽनुप्रवर्तितव्यमिति विचिन्त्य पुण्यहेतुधर्मकायकामताच्छन्दोत्पादनाय तत्किं मन्यसे सुभूते इत्युक्तम् । तत्र सप्तरत्नानि तावत् स्वर्ण-रौप्य-वैडूर्य-अश्मगर्भ-मुसारगल्व- लोहितमुक्ता-स्फटिका: आर्यसद्धर्मपुण्डरीके {1. ये यापि धातून् करोन्ति पूजां जिनान् तेषां परिनिर्वृतानाम् । रत्नमयान् स्तूपसहस्रानेकान् सुवर्णरूपस्य च स्फाटिकस्य ॥ ये चाश्मगर्भस्य करोन्ति स्तूपान् कर्केतना मुक्तमयाश्च केचित् । वैडूर्यश्रेष्ठस्य तथैन्द्रनीलान् ते सर्वि बोधाय अभूषि लाभिन: ॥ -सद्धर्म.- 2/78-79; मुसारगल्ववैदूर्यरूप्यस्फटिकहाटकम् । सहलोहितमुक्ताभिरश्मगर्भैश्च वर्ण्यते ॥} रत्नं सप्तविधं सर्व प्राधान्यादथवापरे । तद्भेदा मणय: सर्वे वर्णसंस्थानलेशत: ॥ द्र^- आलोक:, पृ. 364 |} उक्तानि । ‘चतुर्द्वीपादीनां सहस्रं @141 साहस्रो लोकधातु: {1. चतुर्द्वीपकचन्द्रार्कमेरुकामदिवौकसाम् । ब्रह्मलोकसहस्रं च साहस्रश्चूडिको मत: ॥ - अभि. को., 3/73 |} | तत्सहस्रं द्विसाहस्र:{2. “तत्सहस्रं द्विसाहस्रो लोकधातुस्तु मध्यम: |” तेषां चूडिकानां लोकधातूनां सहस्रं द्विसाहस्रो मध्यमो लोकधातु: | -अभि. को., 3/74, पृ. 528, बौ. भा. सं., 1987 |} | तत्सहस्रं त्रिसाहस्रमहासाहस्रो लोकधातु: {3. “तत् सहस्रं त्रिसाहस्र:”; तेषां द्विसाहस्राणां लोकधातूनां सहस्रं त्रिसाहस्रमहासाहस्रो लोकधातु: | -अभि. को., 3/74, पृ. 528 |} |’ ततो निदानम् इति रत्नदानानां निदानात् तत: पुण्योद्भव:, तधेतो: सम्भवतीत्यर्थ: | सर्वाणि कुशलचित्तानि, तदुत्पन्ना वासना: पुण्यानि । तेषां राशि: स्कन्ध इति । फलबाहुल्यात् तद्बाहुल्यम् । बहु इति विशेषणम् । बहु बहु इति द्विरुक्त्या बाहुल्याधिक्यम् । यदि परमार्थत: सर्वे (धर्मा:) अनुत्पन्ना:, कथं ततो निदानं पुण्यस्कन्धं प्रसुनुयात् ? इत्याशङ्क्य तत्कस्य हेतो: ? इत्युक्त्वा स्वयमभिप्रायं विदित्वा अस्कन्ध: इत्यभिहितवान् । परमार्थत इति शेष: | प्रज्ञप्तिसत्त्वात् स्कन्धानां न पुण्यस्कन्धो भावरूपेण सम्भवति । पुण्यमपि वासनास्वरूपमवस्थाविशेषे उपचर्यते । भावानां स्थिरत्वेन अभिसंस्कारेण अप्रवृत्तत्वात् चित्तमपि प्रज्ञप्तिसन्मात्रमेव । एकानेकस्वभावेन प्रतिस्वं परीक्षायां मिथ्यैव तावत् स्वभाव: | अत एव न पुण्यस्कन्ध: परमार्थतो विद्यते । अनेन योगसमापत्ति: परिदीपिता, अध्यारोपान्तश्च निषिद्ध: | विद्यन्त एव पुण्यस्कन्धा: संवृतौ । अत एव पुण्यस्कन्धस्तथागतेन भाषित: इत्युक्तम् । यद्येवं न स्यात्, परमार्थत: स पुण्यस्कन्धो भवेत् (तदा) परमार्थस्य शब्दागोचरत्वात् न भवेत् तदभिधानम् । अभाषितमित्येवं वचनं निरर्थकमिति चेत् ? यतो भाषितास्तस्मात् संवृतावेवेत्यवगन्तव्यम् । अनेनापवादान्तस्य निषेधो निर्दिष्ट: | एवमार्यसुभूतिना अन्तद्वयपरिहार: कृत: | तदनन्तरं पार्षदा उदारधर्मश्रवणभव्या:, तेन च बहुतरं पुण्यमिति आवेदितुं भगवता यश्च खलु पुन: सुभूते इत्याद्युक्तम् । अनेन तथागतानां @142 भगवानाह- यश्च खलु पुन: सुभूते, कुलपुत्रो वा कुलदुहिता वा इमं त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्य: सम्यक्संबुद्धेभ्यो दानं दद्यात्, यश्च इतो धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथामुद्गृह्य परेभ्यो विस्तरेण देशयेत् संप्रकाश्येत्, अयमेव ततो निदानं बहुतरं पुण्यस्कन्धं प्रसुनुयादप्रमेयमसंख्येयम् । पुण्यहेतुकाधिगमकायस्य प्रवचनकायतो निर्जातत्वात् ततश्चतुष्पादिकायामपि गाथायां देश्यमानायां (यदा) तादृशं पुण्यायतनं भवेत् (तदा) तथागतानां पुण्यहेतुकधर्मकायस्य तु कथैव केति निर्दिश्यते । नायं पदार्थ:, (तथापि) सामर्थ्यलभ्योऽयमर्थ इत्यदोष: | एतेन परमार्थत: धर्मदेशनाया: अभिसम्बुद्धस्य चाप्यसत्त्वे संवृतौ तावत् पुण्यकायदेशनाया: सत्त्वात् बोधिसत्त्वै: पुण्यमधिगन्तुं प्रवर्तयितव्यमेवेत्यभिप्राय: | अनेन तावद् विशिष्टपुण्यप्रतिपादनेन औदार्यमस्य परिदीपितम्, तदुत्पादाय च छन्दप्रणिधाने निर्दिष्टे । षट्पादिकाया गाथाया: सत्त्वेऽपि चतुष्पादिका इति विशेषीकृता । गाथा इति यत्र न यति:, ‘पाद’ शब्देन चतु:पादं गाथापरिमाणं परिगृह्यते । उद्गृह्य इति स्वाध्यायं विधाय । देशयेत् इति पदानि । सम्प्रकाशयेत् {1. तु^- उपदिशन्ति भावनामयज्ञानोत्पादात् । परिमोचनार्थं यतो ग्रन्थार्थनिश्चयोत्पादनत: संप्रकाशयन्ति । -आलोक:, पृ. 286} इत्यर्थ: | असंख्येयम् {2. एकत्वादिसंख्यारहितत्वेन असंख्येयानाम् । -आलोक:, पृ. 335 |} इति संबहुलम् । अप्रमेयम् {3. प्रत्यक्षादिप्रमाणेन प्रमातुमशक्यत्वादप्रमेयानाम् । -आलोक:, पृ. 335 |} इति प्रमाविषयातीतत्वात् । अनेन चार्थत: पुण्यानुत्पत्तिविपक्षस्तावन्निराकृत: | पुण्यमित्युपलक्षणमात्रमेतेन तथागतस्य समस्त: पुण्यसम्भारो निर्दिष्ट: | किमिति श्रद्धेयमात्रमुत युक्तितोऽवगम्यमिति मनसि कृत्वा तत्कस्य हेतो: ? इति पृच्छायाम् अतो निर्जाता हि सुभूते, तथागतानामर्हतां सम्यक्संबुद्धानामनुत्तरा सम्यक्संबोधि: {4. प्रज्ञापारमिता निर्जाता हि आनन्द बुद्धानां भगवतां बोधि: | येऽपि ते आनन्द अभूवन्नतीतेऽध्वनि तथागता अर्हन्त: सम्यक्संबुद्धा:, तेषामप्यानन्द, बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिरभूत् । तेऽपि ते आनन्द अनागतेऽध्वनि भविष्यन्ति तथागता अर्हन्त: सम्यक्संबुद्धा:, तेषामप्यानन्द बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिर्भविष्यति । येऽपि ते आनन्द अप्रमेयेष्वसंख्येषु लोकधातुषु तथागता अर्हन्त: सम्यक्संबुद्धा एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषामप्यानन्द बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्सम्बोधि: | -a. प्र., पृ. 229 |} इति युक्तिवचनमभिहितवान् । एवं @143 तत्कस्य हेतो: ? अतो निर्जाता हि सुभूते, तथागतानामर्हतां सम्यक्संबुद्धानामनुत्तरा सम्यक्संबोधि:, अतो निर्जाताश्च बुद्धा: भगवन्त: | तत्कस्य हेतो: ? बुद्धधर्मा {1. भोटसंस्करणे वैद्यसंस्करणे च “बुद्ध धर्मा बुद्ध धर्मा:” इत्येवं पाठ: | जोशीसंस्करणे तु “बुद्ध धर्मा:” इत्येवं पाठ: | आचार्यकमलशीलकृतायां टीकायामपि “बुद्ध धर्मा:” इति पाठ: उपलभ्यते । अत एव अयमेव पाठ शुद्ध: प्रतीयते |} इति सुभूते, अबुद्धधर्माश्चैव ते तथागतेन भाषिता: | तेनोच्यन्ते बुद्धधर्मा इति । बहुतरं पुण्यम् इति तच्च बृहत्फलत्वात्तत् बहुतरं पुण्यम्, न तु स्वरूपतस्तस्य कायाभावात् । रत्ननिर्जात तत्पुण्यं तु महापरिभोगादि गौणसांसारिक फल प्रापयति । प्रज्ञापरिगृहीतत्वे सति दानादीनां महाबोधिफलमधिगम्यते, न तु प्रादेशिकानाम् । धर्मदानेन तावद क्षयाप्रतिमतथागतपदप्राप्ते: तन्महत्त्वं किमिति न प्रसक्तम् ? यथा धर्मेणानुग्रहो न तथा रत्नै: परेषामनुग्रह: | तथा हि परेभ्य: सम्प्रकाशितेन क्रमशोऽनेन धर्मेण क्षिप्रमेव बुद्धत्वपदं लभ्यते, न तु रत्नै: | अत एव परेभ्य: परानुग्राहकत्वाद् रत्नदानाद् धर्मदानं विशिष्टमित्यभिसन्धि: | अतो निर्जाता: इति ससाध्यते । दशचरितानि नि:श्रित्य पारम्पर्येण प्राप्यन्त इत्यर्थ: | तानि तावद् दश चरितानि {2. पूजना लेखना दानं श्रवणं वाचनोद्ग्रह: | प्रकाशनाथ स्वाध्यायश्चिन्तना भावना च तत् ॥ अमेयपुण्यस्कन्धं हि चरितं तद्दशात्मकम् । विशेषाद क्षयत्वाच्च परानुग्रहतोऽसमात् ॥ -आलोक, पृ. 365}- लेखन पूजनं दानं वाचनं श्रवणम् उद्ग्रहणम् सम्प्रकाशनं स्वाध्याय: चिन्तनं भावना चेति । अतो निर्जाताश्च बुद्धा भगवन्त: {3. धर्मकाया: मायोपमाद्वयज्ञानस्वभावा: प्रज्ञापारमितात्मका बुद्धा: भगवन्त: | -आलोक:, पृ. 375. दरभंगा संस्करणम्, 1960 |} इति संवृतौ एतान्याश्रित्य बुद्धा: प्रज्ञप्ता इति @144 वाक्यशेष: | परमार्थतस्तु बोधि: बुद्धश्च भिन्नौ न स्त: | {1. यं च पिण्डपातं परिभुज्य तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्ध:, यं च पिण्डपातं परिभुज्य निरुपधिशेषे निर्वाणधातौ परिनिवृत:, दाविमौ पिण्डपातावसमसमफलौ असमसमविपाकौ इति । त,- आलोक:, पृ. 384} अनेन तावत् पुण्यस्य परमवैशिष्ट्यपरिदीपनेन तदुत्पादयितु छन्द-प्रणिधानाभ्यां स्थातव्यमिति देशितम् । यदि परमार्थत: सर्वधर्मानुत्पाद एव तदा सर्वे बुद्ध धर्मा अप्यनुत्पन्ना एव भवेयु:, तत्कथम् अतो निर्जाता अनुत्तरा सम्यक्संबोधिरिति ? न बुद्धानां बोधेर्भिन्नत्वमिति विचार्य तत्कस्य हेतो: ? इति परिपृच्छा, एतदर्थमत्र बुद्धधर्मा: इत्युक्तम् । बुद्धप्रज्ञप्तिहेतुका अनुत्तरसम्यक्संबोधिलक्षणा धर्मा एव हि बुद्धधर्मा: | तस्मान्नैव केवलं बोधिभिन्ना: परमार्थत: बुद्धा:, अपितु प्रज्ञप्तिहेतुत्वाद् अतो निर्जाता बुद्धा: इत्युक्तमित्यभिप्राय: | तेऽपि परमार्थतोऽनुत्पन्नत्वाद् अबुद्धधर्मा इति, संवृतिमाश्रित्य तथागतानामनुत्तरसम्यक्संबोधिस्तु अतो निर्जाता इत्यादिना तथागतेन भाषिता, न तु परमार्थत इति । अत एव तत्तदितरपक्षेभ्य: बुद्धधर्मा इति परमार्थतो नैव वक्तुं शक्यते । प्रत्यात्मवेदनीयत्वेनानभिलाप्यास्त इत्यभिप्राय: | अनेन योगसमापत्ति: विक्षेपनिग्रह: गाम्भीर्यञ्च देशितानि । अत्र केचिदाहु:- कथं त्रिधा भिन्नोऽयं धर्मकाय: | अथ धर्मकायप्राप्ति: धर्मकायहेतोश्चानुरूपतया पुण्यस्वभाव:, प्रज्ञप्त्या च प्रवचनस्वभावो धर्मकाय इति चेद् ? तथा सति रूपकायोऽपि तत्प्राप्तेरनुरूपहेतुत्वात् तत्प्रापकहेतुत्वाच्च धर्मकाय: स्यादिति । (अत:) तन्न सत्यम्, भगवतां बुद्धानां धर्मकायस्तु परिशुद्धज्ञानस्वभावस्तथा या च तस्य सामान्यधर्मता, तस्यां व्यवस्थाप्यते । नास्त्यस्यायं विपाकभेद:, न चात्र प्रवचनपुण्ययोरुपचारेण धर्म: इति देशनाऽपि । किमिव तर्हीति चेत् ? वस्तुमात्रं धर्म इति देशना । धर्मा इत्यादि स्वयमेवं ख्यातत्वात् । स्वसामान्यलक्षणधारणाद् धर्मा इति यत् व्याख्यातं तत् सर्वधर्मसाधारणमिति न रूपकायस्तथागतत्वेन निर्दिष्ट:, अज्ञापकत्वात् । प्रज्ञप्तित इत्युच्यमानेऽपि न रूपकायो धर्मकायत्वेन प्रसक्तो भवति, पुण्यहेत्वनुरूपत्वात् @145 तत्किं मन्यसे सुभूते, अपि नु स्रोतआपन्नस्यैवं भवति- मया स्रोतआपत्तिफलं प्राप्तमिति ? सुभूतिराह- नो हीदं भगवन् । न तस्य । यथोक्तम् {1. रत्ना., 3/13, पुनरुद्धार: (आचार्यङवङ्समतेन) ति. सं. संस्करणम् |}- बुद्धानां रूपिकायो हि पुण्यं सम्भृत्य जायते । धर्मकाय: समासेन ज्ञानसम्भारजो नृप ॥ तस्माज्ज्ञानसम्भारस्यैव तत्प्राप्त्युपायत्वान्न रूपकायेन स गृह्यते, प्रज्ञप्तिहेत्वभावान्नोच्यते रूपकायो ‘धर्मकाय:’ इति । प्रवचनकायस्तु सम्यग्ज्ञानस्य फलमिति । सम्भारलक्षणपुण्यनिचयस्यापि तत्प्राप्तिहेतुत्वात् प्रज्ञप्त्या धर्मकाय इत्युच्यमानोऽपि युज्यत एवेति अलमधिकेन । अन्यत् कुचोद्यं युक्तमयुक्तं वेति विचक्षणैर्विवेचियिष्यत इति मत्वा पदबाहुल्यभिया न लिख्यते । धर्मकायाप्तिछन्दस्थानमुक्तम् । इत: परं द्वादशविपक्षाणां प्रतिपक्षाणि द्वादशस्थानानि यथाक्रमं वेदितव्यानि । इमे तावद् द्वादश विपक्षा:- 1. अभिमान: 2. अभिमानाभावेऽपि अल्पश्रुतत्वम् 3. बाहुश्रुत्येऽपिहीनालम्बनमनसिकारभावना 4. हीनालम्बनमनसिकारभावनाया अभावेऽपि सत्त्वोपेक्षा 5. तदुपेक्षाया अभावेऽपि बाह्यशास्त्रेषु सानुरागा प्रवृत्ति: 6. तथा प्रवृत्त्यभावेऽपि भावनिमित्ताभिभवोपायेष्वकौशलम् 7. तत्र उपायकौशलेऽपि पुण्यसम्भारासञ्चय: 8. पुण्यसम्भारसञ्चयेऽपि लाभसत्कारकौसीद्यै: पिण्डास्वादनम् 9. तथास्वादनाभावेऽपि दु:खाक्षान्ति: 10. दु:खाधिवासनायामपि ज्ञानसम्भारासञ्चय: 11. ज्ञानसम्भारसञ्चयेऽपि आत्मपरिग्रह: 12. आत्मग्रहाभावेऽपि अववादायोग: @146 स्रोतआपन्नस्यैवं भवति- मया स्रोत आपत्तिफलं प्राप्तमिति । तत्कस्य हेतो: ? न हि स भगवन् कंचिद्धर्ममापन्न:, तेनोच्यते स्रोतआपन्न इति । न रूपमापन्नो न शब्दान् न गन्धान् न रसान् न स्प्रष्टव्यान् धर्मानापन्न: | तेनोच्यते स्रोतआपन्न इति । सचेद् भगवन्, स्रोत आपन्नस्यैवं भवेत्- मया स्रोत आपत्तिफलं प्राप्तमिति, स एव तस्यात्मग्राहो भवेत्, सत्त्वग्राहो जीवग्राह: पुद्गलग्राहो भवेदिति । भगवानाह- तत्किं मन्यसे सुभूते, अपि नु सकृदागामिन एवं भवति- मया सकृदागामिफलं प्राप्तमिति ? सुभूतिराह- नो हीदं भगवन् । न सकृदागामिन एवं भवति- मया सकृदागामिफलं प्राप्तमिति । तत्कस्य हेतो: ? न हि स कश्चिद्धर्मो य: सकृदागामित्वमापन्न: | तेनोच्यते सकृदागामीति । 5. भावनाविशेषलाभेऽनभिमानस्थानम् : तत्र भगवता धर्मपुद्गलयोर्विस्तरेण नैरात्म्ये देशितेऽपि अनादिकालीनदृढात्माभिनिवेशसञ्चयबलेन यदि कश्चिदेव मन्येत- यस्य सत्त्वादिसंज्ञा प्रवर्तते, न स बोधिसत्त्व इति{1. सत्त्वसंज्ञा च ते नाथ, सर्वथा न प्रवर्तते । दु:खार्तेषु च सत्त्वेषु त्वमतीव कृपात्मक: ॥ -चतुस्तव: 1/9 (निरौपम्य स्तव: -उद्धृतम् बो. च.; 9/76)} ? एव तर्हि यदुक्तं भगवता ‘तस्मिन् कालेऽहं वीरदत्तो नाम नृपोऽभवम्,’ युषमभ्य: मया धर्मो देशयिष्यते इत्यादि कथं स्यात् । (अत:) सत्त्वसंज्ञादिविरहस्य नैवमभिप्राय इति विघ्न- भूताभिमानविसंयोगार्थं पञ्चमस्थानमधिकृत्याह- तत्किं मन्यसे सुभूते इत्यादि । अस्यायमत्र सामान्यतोऽर्थ:- ये: मम मृदुश्रावका: स्रोत आपन्नत्वादिषु धर्मनैरात्म्यानधिगमाद् अप्राप्तरसानुभवा, तेषामपि अहन्त्वेन ममत्वेन चाभिनिवेशो न भवति, किं खलु पुन: उभयनैरात्म्याधिगमेन प्रहीणनिरवशेषावरणानामिति । तस्मिन् कालेऽहम्… इत्यादि । यत्तल्लोकेन सह व्यवहारप्रज्ञप्त्यर्थं परसन्तानव्यवच्छेदमात्रज्ञापनार्थं वा, सेनावनादिव्यवहारवत्, न त्वेकत्व- @147 भगवानाह- तत्किं मन्यसे सुभूते, अपि नु अनागामिन एवं भवति- मयानागामिफलं प्राप्तमिति ? सुभूतिराह- नो हीद भगवन् । न अनागामिन एवं भवति- मया अनागामिफलं प्राप्तमिति । तत्कस्य हेतो: ? न हि स भगवन् कश्चिद्धर्मो योऽनागामित्वमापन्न: | तेनोच्यते अनागामीति । भगवानाह- तत्किं मन्यसे सुभूते, अपि नु अर्हत् एवं भवति- मया अर्हत्वं प्राप्तमिति ? सुभूतिराह- नो हीदं भगवन् । नार्हत् एवं भवति- मया अर्हत्वं प्राप्तमिति । तत्कस्य हेतो: ? न हि स भगवन् कश्चिद्धर्मो योऽर्हन्नाम । तेनोच्यते- अर्हन्निति । सचेद् भगवन् अर्हत् एवं भवेत्- मया अर्हत्वं प्राप्तमिति, स एव तस्यात्मग्राहो भवेत्, सत्त्वग्राहो जीवग्राह: पुद्गलग्राहो भवेत् । शाश्वतत्वाभिनिवेशतया । तत्त्वज्ञानस्थितै: न शक्यते तावल्लोकेन सह व्यवहर्तुम् । तस्मादभिमानस्थानविसंयोगार्थं त्वयाऽपि नात्मन्यभिनिवेष्टव्यमिति समादापयति । तत्र स्रोत: निर्वाणमहानगरप्रापकदर्शनमार्गलक्षणम्, आपन्न: प्राप्त:, दर्शनप्रहेयसमस्तक्लेशप्रहायक: स्रोत आपन्न इति, तस्य च कर्तरि कर्मणि क्रियायां चाभिनिवेशप्रहाणेन इदम्प्रत्ययताधिगमान्नैरात्म्याधिगमो दर्शित: | मया इति कर्तर्यभिनिवेश: | फलम् इति, कर्मण्यभिनिवेश: | प्राप्त: इति क्रियायामभिनिवेश: | इत्यनेन तावदर्थत: मया प्राप्तमिति विपक्षत्वेन परिदीप्यते । न स्रोतआपन्नस्यैवं भवति मया प्राप्तम् इत्यनेन उपलक्षणमात्रप्रदर्शनेन सर्वेषामभिमानानां प्रहेयत्व प्रदर्श्यते । तत्र छन्द: प्रणिधानञ्चापि निर्दिश्यत इति । आर्यसुभूतिरपि भगवतोऽभिप्रायं निर्दिशन् परमार्थस्थापनार्थं तत्र योगसमापत्तिं च ग्रहीतुं न हि स भगवन् कञ्चिद् (धर्मं) आपन्न: इत्याह । कथमिति न रूपमापन्न: इत्याद्याह । अनेन तावत् परमार्थत: फलद्वैविध्यस्याप्राप्यत्वमपि निर्दिश्यते, तथा हि- फलभूतं प्राप्यस्वभाव किञ्चित् स्यात् (तर्हि) संस्कृतमसंस्कृतं वा स्यात् । तत्र तावदनुत्पन्नमेवासंस्कृतम्, अभावरूपत्वाद् शशविषाणमिव तन्न, युज्यते @148 प्राप्तुम्, अप्राप्त्यवस्थाऽविशिष्टत्वात् । संस्कृतं तावत् क्षणिकम्, उत्पादसमनन्तरं विनाशित्वात्, स्थितेरभावात् केनापि कथमपि तन्न प्राप्तुं शक्यते । यस्मिन् सन्ताने नैरात्म्यमार्गलक्षणहेतुसन्निहिततया क्लेशसमुत्पादात्यन्तविरुद्धाश्रयलक्षणं फलमुत्पद्यत इति फलं प्राप्यत इत्येवमुच्यते, न तु परमार्थत: | अपि च, प्राप्यप्रापकभाव: {1. द्र^- निरवयवत्वनिराकरणप्रसङ्गे, वि. मा. सि., पृ. 48,51, स. सं. वि. वि. सं. 1972 |} खलु भिन्नकालिक: समकालिको वा स्यात् । तत्र न तावत् प्रथम: पक्ष: द्वयोरपि स्थितत्वात्, भिन्नकालिकस्तु एकस्मिन् प्रत्यासन्नेऽपरस्य चासंनिहिते सति (भवति), तत्कथं द्वयो: स्थितिरिति । न च समकालावस्थितयोरुभयो: परस्परोपकारकत्वम्, असति चोपकारे प्राप्यप्रापकभावो नैवोपयुज्यते, अतिप्रसङ्गत्वात् । अन्योऽन्यसंयोगेनोत्पादलक्षणेनापि प्राप्यप्रापकभावस्य समकालिकत्वं न युज्यते, तथा हि- येऽमूर्तभावा:, ते नैव संयुज्यन्ते, क्वचिदप्यनवस्थानात्तेषाम् । न स्यात् प्राप्यप्रापकभावे समकालत्वमात्रमपि तेषाम्, अतिप्रसङ्गात् । न चाप्येकस्य हेतुत्वम्, उभयो: साधारणत्वात्, इदं प्राप्यमिदञ्च प्रापकमिति निश्चयो न भवति । ये तावन्मूर्ता:, तेषां सर्वात्मना संयोगे सति एकत्वं प्रसज्यते, एकदेशेन (संयोगे तु) सावयवत्वं प्रसज्यते । नैरन्तर्येणावस्थानेऽपि न भवितुं शक्नोति उभयो: साधारणत्वात् । अविशेषान्न निश्चय: | अत: कल्पनासमारोपित एवायम् । अनेन तावत् सर्व: कर्मकर्त्रादिव्यवहार: स्पष्टमवबोद्धव्य: | धर्मा: इति धर्मायतनम्, अनेनासंस्कृतमपि संगृह्यते, धर्मायतनस्य सप्तद्रव्यात्मकत्वात्, {2. वेदना, संज्ञा, संस्कारा:, अविज्ञप्ति:, आकाशम्, प्रतिसंख्यानिरोध:, अप्रतिसंख्यानिरोधश्च । -अभि. को. TI., पृ. 50 (बौ. भा. प्र.)} शेषेण रूपादिना च धर्मायतनैकदेशेन च संस्कृता निर्दिश्यन्ते । उपलक्षणमिदम् अतश्चक्षुरादिकं ग्रहीतव्यम् । एवं यत: परमार्थत: स कञ्चित् (धर्मं) नापन्न:, मया प्राप्तमित्यपि न मन्यते, तस्मात् सन्मार्गस्थितत्वात् स्रोत आपन्न {3. य: कामवीतराग:, स षोडशे दर्शनमार्गचित्तक्षणे स्रोत आपन्न: | -आलोक:, पृ. 290; एवं व्यवस्थित आर्य: स्रोत आपत्तिफलसाक्षात्क्रियायै प्रतिपन्नक इत्युच्यते । षोडशे तु मार्गेऽन्वयज्ञानस्थित: स स्रोत आपन्न इत्युच्यते । -म. शा. वृ., 24/4 पृ. 212, बौ. भा. सं., 1983 |} इत्युच्यते । @149 तत्कस्य हेतो: ? अहमस्मि भगवंस्तथागतेनार्हता सम्यक्संबुद्धेन अरणाविहारिणामग्र्यो निर्दिष्ट: | अहमस्मि भगवन् अर्हत् वीतराग: | न च मे भगवन्नेवं भवति- अर्हन्नस्म्यहं वीतराग इति । यदि मया प्राप्तमित्यभिनिवेशस्तदा कथं नोच्येत स्रोत आपन्न इति विचिन्त्य सचेद् भगवन् इत्याद्याह । मया इति यस्याहमित्यभिनिवेश: स्यात्तस्य नास्त्यात्मदृष्टिप्रहाणम्, यश्चाप्रहीणात्मदृष्टि: स अनुत्पन्नार्यमार्ग:, यश्चानुत्पन्नार्यमार्ग:, स पृथग्जन {1. अनुत्पन्नमार्गो बालपृथग्जन: | तन्निबन्धना रागादयो धर्मा: पृथग्धर्मा: | - आलोक:, पृ. 325; पृथग्जनत्वम् । ‘पृथग्जनत्वं कतमत् ? आर्यधर्माणामलाभ:’ इति शास्त्रपाठ: | -अभि. को., 2/40 पृ. 225, बौ.भा. प्र. 1987 |} इति कथं स्यात् स्रोत-आपन्न इत्यभिसन्धि: | एवं हि ‘मया’ इति योऽयमभिनिवेश:, स आत्मदृष्टिसमुदय: | अनेन चित्तप्रग्रहो निर्दिष्ट: | अनेन तावत् सकलेन स्थानस्यास्य गाम्भीर्यमभिहितम् । अमुमेवार्थं दृष्टान्तान्तरे प्रपञ्च्य निर्देष्टुं सकृदागामिन: {2. तत: कामावचरषट्प्रकारक्लेशप्रहाणात् सकृदागामी । -आलोक:, पृ. 290; तत्र दर्शनमार्गादूर्ध्व कामावचरभावनाप्रहातव्यषष्ठक्लेशप्रकारप्रतिपक्षविमुक्तिमार्गाख्यज्ञान- क्षणादर्वाग् ज्ञानक्षणावस्थित: आर्य: सकृदागामिफलप्रतिपन्नक इत्युच्यते । सकृदिमं लोकमागत्य परिनिर्वाणात् सकृदामीत्युच्यते, तत्फलार्थं प्रतिपन्नक: प्रयोगस्थ: सकृदागामिफलप्रतिपन्नक इत्युच्यते । षष्ठे तु क्षणे सकृदागामीत्युच्यते । -म. शा. वृ., 24/4 पृ. 212, बौ. भा. प्र. ; निमित्तदृष्टिलक्ष्यलक्षणाभावाद्ध्यानगतिलक्षणसुदृष्टत्वात् सकृदेतं लोकमागम्य दु:खस्यान्तक्रियायै परिनिर्वास्यति । तेनोच्यते सकृदागामीति । -लंका. 2/173, पृ. 49, मि, संस्करणम् |} इत्याद्याह । अत्रापि पदार्थाभिसन्ध्यादीनि पूर्ववद् योज्यानि । प्रहीणभावना- हेयषड्विधकामावचरक्लेश एवार्यसकृदागामी, सकृदागामित्वात् कामधातौ । प्रहीणभावनाहेयसकलकामावचरक्लेश एवानागामीत्युच्यते, {3. षष्ठात् क्षणादूर्ध्व नवमक्लेशप्रकारप्रहाणविमुक्तिमार्गक्षणादर्वाग्ज्ञानक्षणेषु वर्तमान आर्य: अनागामिफलप्रतिपन्नक इत्युच्यते । अनागत्य इमं लोकं तत्रैव परिनिर्वाणादनागामीत्युच्यते । तत्फलार्थं प्रतिपन्नक: प्रयोगस्थोऽनागामिफलप्रतिपन्नक इत्यच्यते । नवमे तु क्षणे अनागामीत्युच्यते । -म. शा.वृ. 24/4, पृ. 212, बौ. भा. प्र.; यदुत अतीतानागतप्रत्युत्पन्नस्य रूपलक्षणभावाभावप्रवृत्तेर्दृष्टिदोषानुशय-} पुनरनागामित्वात् विकल्पस्य अनागामित्वादनागामीरूपप्रहीणत्वाच्च संयोजनानामनागामीत्युच्यते । -लंका., 2/173, पृ. 49, मि. स. 1963 |} पुनरनागामित्वात् @150 सचेन्मम भगवन्नेवं भवेत्- मया अर्हत्वं प्राप्तमिति, न मां तथागतो व्याकरिष्यत् अरणाविहारिणामग्र्य: सुभूति: कुलपुत्रो न क्वचिद्विहरति, तेनोच्यते- अरणाविहारी अरणाविहारीति । कामधातौ । यदा समस्तत्रैधातुकावचरक्लेशमलानां प्रहाण जायते तदा स सकललोकपूज्यत्वाद् अर्हन्नित्युच्यते {1. सर्वे एवात्र पूजादक्षिणागुणप्रकर्षाद्यर्हतया अर्हन्त: | -आलोक:, पृ. 273; कामावचरनवमविमुक्तिमार्गादूर्ध्वं नैवसंज्ञानासंज्ञातयन भूमिकनवमक्लेशप्रकारप्रहाण- विमुक्तिमार्गक्षणादर्वाग्ज्ञानक्षणेषु वर्तमान आर्य अर्हत्फलप्रतिपन्नक इत्युच्यते । सदेवमानुषासुराल्लोकात् पूजार्हत्वादर्हन्नित्युच्यते । तत्फलार्थ प्रतिपन्नक: प्रयोगस्थ: अर्हत्फलप्रतिपन्नक इत्युच्यते । भवाग्रिकनवमक्लेशप्रकारप्रहाणात्तु नवमविमुक्तिमार्गे व्यवस्थित: अर्हम् भवति । -म. शा. वृ. 24/4, पृ. 213, बौ. भा. ग्र. | द्र^ -लंका. 2/173, पृ. 49 |} | न हि स कश्चिद् धर्मो योऽर्हन्नाम प्रहीणतथाविधक्लेशावरणज्ञानसन्ततौ उपचरितत्वात्, सन्ततेश्च प्रज्ञप्तौ सत्त्वन्न स कश्चन परमार्थत:, समारोपित एवासावित्यभिप्राय । साम्प्रतम् आर्यसुभूति ‘अहं’ पदप्रयोज्यमात्मानमधिकृत्य विशिष्टत्वेन अरणाविहारीति, साधारणगुणत्वेन, अर्हन्निति च ‘अहमस्मि’ इत्यनेनोक्त्वा चित्तप्रग्रहमात्र दर्शयितुं अहम् इत्याद्यवोचत् । अरणा {2. अरणा इति यस्य समाधे प्रमाणात् परेषा सन्ताने स्वपरव्यवधानार्थेन रणयन्तीति रणा: क्लेशा न जायन्ते, स अरणासमाधि:, तद्विहारिणा मध्ये अग्रतायां निर्दिष्ट: सन् निर्दिष्टस्य अचित्ततामिति विभक्तपरिणामेन योज्यम् । -आलोक, पृ. 293 ; रणा हि क्लेशा आत्मपरव्याबाधनादिति । ये ह्यात्मान पराश्च व्याबाधन्ते ते रणा:, युद्धानीत्यर्थ: | तथैव च क्लेशा रणा । उच्यन्ते । तदनुशयितत्वादिति । तैरनुशयिता उपसेविता इत्यर्थ: | अथ वा- अनुशयिन: कृतास्तैरनुशयिता:, तद्भावस्तदनुशयितत्वम्, तस्मात् = तदनुअइयितत्वात् । अथ वा तेषामनुशयितत्वम्, तस्मात् रणा: सास्रवचन: | द्र^- अभि. को. 1/8; पृ. 29 बौ. भा. प्र. 19/7 |} इति समाधिविशेष:, अत्र चोभतो भागविमुक्तत्वमर्हत्त्वमालम्ब्य तदितरेषु रणा: नोत्पाद्यन्त इति विचिन्त्य योग: समापद्यते । ततो व्युत्थाय तमालम्ब्य तदितरेषु नोपजायन्ते रणा: | यस्तया अरणया: विहरणशील: स एवमुच्यते । सुगमोऽव विभङ्ग: | @151 भगवनाह- तत्किं मन्यसे सुभूते- अस्ति स कश्चिद्धर्मो यस्तथगतेन दीपंकरस्य तथागतस्यार्हत: सम्यक्संबुद्धस्यान्तिकाद् उद्गृहीत: ? सुभूतिराह- नो हीदं भगवन् । नास्ति स कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्यार्हत: सम्यक्संबुद्धस्यान्तिकाद् उद्गृहीत: | न मां व्याकरिष्यत् इति तदा अप्रहीणत्वादात्मदृष्टेर्मया स्रोत-आपत्तिफलमपि दुर्लभम्, किं खलु पुन: उभतोभागविमुक्तेनार्हता प्राप्यमरणाविहारित्वमित्यभिसन्धि: | कथमरणायां विहर्तव्यमिति चिन्तायां न क्वचिद् विहरति इत्यवोचत् । प्राप्तं मया किञ्चत् संस्कृतमसंस्कृतं वेत्येवमभिनिवेशेन योऽस्थित:, स एवारणाविहारीति द्विरभिधानम्, नापर इत्यर्थ: | अधुना अहमस्मि भगवंस्तथागतेनार्हता सम्यक्सम्बुद्धेन अरणाविहारिणामग्र्यो {1. साधु साध्वायुष्मान् सुभूते । यथापि नाम त्वं भगवता अरणाविहारिणामग्रतायां निर्दिष्टो निर्दिशसि । -a. प्र., पृ. 3; तुलनीयम्- एतं सत्तं एतं पणीतं यदिदं ... | -म, नि., भाग- 3, पृ. 29 ; द्र.- अं नि., भाग-1. पृ. 24-25 |} निर्दिष्ट: | अहमस्मि भगवन् अर्हन् वीतराग: इति नात्माभिनिवेशेन, अथ कथमिति चेत् ? व्यवहार- मात्राभिनिवेशतया, एतच्च प्रागेव मया प्रोक्तम् । 6. बुद्धोत्पादारागता-स्थानम् : नन्वसति कस्मिंश्चिदपि प्राप्ये प्रापके वा परमार्थत:, बोधिसत्त्वभूतेन भगवता कथं तथागतदीपङ्करस्यान्तिकाद् धर्म उद्गृहीत: ? अथ नोद्गृहीत इति चेद् ? तदाऽस्माभिर्धर्ममुद्ग्रहीतुकामै: कथमाराधनीयस्तथागतोत्पाद इति ये परिकल्पयन्ति तेषामल्पश्रुतत्वप्रतिबन्धापाकरणार्थं षष्ठं स्थानमधिकृत्याह- अस्ति स कश्चिद् धर्मो यस्तथागतेन दीपङ्करस्य तथागतस्यार्हत: सम्यक्सम्बुद्धस्यान्तिकादुद्गृहीत: ? इति । सुभूतिरपि प्रागेवाभिप्रायं विदित्वा नो हीदम् इत्यवोचत् । नास्ति परमार्थत: कस्यचिदपि धर्मस्य प्राप्यप्रापकत्वेन उद्ग्रहणं नाम, यथोक्तं पूर्वम् । `सर्वे धर्मा: प्रकृत्या शान्ता:’ @152 भगवानाह- य: कश्चित्सुभूते बोधिसत्त्व एवं वदेत्- अहं क्षेत्रव्यूहान् निष्पादयिष्यामीति, स वितथं वदेत् । तत्कस्य हेतो: ? क्षेत्रव्यूहा: क्षेत्रव्यूहा इति सुभूते, अव्यूहास्ते तथागतेन भाषिता: | तेनोच्यन्ते क्षेत्रव्यूहा इति । तस्मात्तर्हि सुभूते, बोधिसत्त्वेन महासत्त्वेन एवमप्रतिष्ठितं चित्तमुत्पादयितव्यं यन्न क्वचित्प्रतिष्ठितं चित्तमुत्पादयितव्यम् । न रूपप्रतिष्ठितं चित्तमुत्पादयितव्यं न शब्दगन्धरसस्प्रष्टव्यधर्मप्रतिष्ठितं चित्तमुत्पादयितव्यम् । तथापि तथागतानुभावेन नानापदसमुदायादीनां ज्ञानावभासोत्पादमात्रे उद्गृहीत: इत्युपचर्यते, अत: श्रुतपर्येषणं सफलम् । अनेनार्थत: `बोधिसत्त्वेन श्रुतपर्येषणकाले बुद्धोत्पाद आराधनीयस्तदनन्तरं बुद्धधर्मा उद्गृहीतव्या:’ इत्यभिनिवेशो विपक्षत्वेन निर्दिष्ट: | तत्प्रहाणे छन्दप्रणिधानाभ्यां स्थातव्यमित्यपि निर्दिष्टम् । अस्ति स कश्चिद् धर्मो दीपङ्करस्यान्तिकादुद्गृहीत: ? इति दिङ्मात्राभिधानेन उद्गृहीतधर्मस्य सर्वनिमित्तं विनिवर्तते । `नास्ति स कश्चिद् धर्म उद्गृहीत:’ इत्यनेन परमार्थत: धर्माणामग्राह्यत्वं व्यवस्थाप्य तत्र योगसमापत्ति: विक्षेपनिग्रहश्च निर्दिष्टौ । स्थानस्यास्य गाम्भीर्यमपि परिदीपितम् । 7. क्षेत्रविशुद्धिप्रणिधान-स्थानम् : यदि परमार्थत: कर्मकर्त्रादयो न स्युस्तदा कथं बोधिसत्त्वा बुद्धक्षेत्रपरिशोधनार्थं प्रणिदधतीति तर्कयतां तेषां हीनालम्बन- मनसिकारभावनाविबन्धविसंयोगार्थं सप्तमस्थानमधिकृत्याह- य: कश्चिद् बोधिसत्त्व: इति । वितथम् इति मृषा । यद्येवं (तर्हि) भगवान् बोधिसत्त्वानां तत्तत्क्षेत्रपरिशुद्धिसम्पदं कथमुक्तवानिति विचिन्त्य तत्कस्य हेतो: ? इति पृच्छायां क्षेत्रव्यूहा: इत्यादि समाधानमभिहितम् । बहूनि क्षेत्राणि तु क्षेत्रव्यूहा । अव्यूहास्ते इति परमाणुभिराब्धोऽवयविभूतो वा नास्ति कश्चिद् व्यूह: परमार्थत इत्यव्यूहा एव ते, तथापि स्वप्नोपलब्धक्षेत्रव्यूहवद् अविचाररमणीयमात्र संवृतिसत्त्वमुक्तं तेनोच्यन्ते क्षेत्रव्यूहा: इति । अन्यथा @153 तद्यथापि नाम सुभूते, पुरुषो भवेदुपेतकायो महाकायो यत्तस्यैवं रूप आत्मभाव: स्यात् तद्यथापि नाम सुमेरु: पर्वतराज: | तत्किं मन्यसे सुभूते, अपि नु महान् स आत्मभावो भवेत् ? सुभूतिराह-महान् स भगवन्, महान् सुगत स आत्मभावो भवेत् । तत्कस्य हेतो: ? आत्मभाव-आत्मभाव इति भगवन् न भाव: स तथागतेन भाषित: | तेनोच्यते आत्मभाव इति । न हि भगवन् स भावो नाभाव: | तेनोच्यते आत्मभाव इति । परमार्थस्वभावस्त्वनभिलाप्यतयाऽनभिलाप्य इत्यभिप्राय: | उक्तञ्चाप्रतिष्ठितत्वं प्रागेव । एषां मुषितस्मृतिकानामुपकाराय उपसंहारोपायेन स्मारयितुं तस्माद् इत्याद्याह । एवम् इति यथोक्तेन विधिना, कस्यचिदपि वस्तुन: सिद्धेरभावात् तत्र `अप्रतिष्ठितं चित्तमुत्पादयितव्यम्’ इत्यर्थ: | शेषं तु पूर्ववत् । तत्र वितथं वदेत् इत्यनेनार्थत: परमार्थत: मया क्षेत्रव्यूहो निष्पाद्यत इत्यभिनिवेशो विपक्षत्वेन परिदीपित: | `क्षेत्रव्यूहा:’ इति निमित्तमात्राभिधानेन समस्तहीनालम्बनभावनाविसंयोगो निर्दिष्ट: | हीनालम्बनमनसिकारभावनां प्रति छन्द: प्रणिधानमपि (न कर्त्तव्यमित्यपि) निर्दिष्टम् । अव्यूहास्ते तथागतेन भाषिता: इत्यनेन परमार्थव्यवस्थापनेन योगसमापत्तौ प्रवृत्ति: गम्भीरता च निर्दिश्येते । तेनोच्यन्ते क्षेत्रव्यूहा: इत्यनेनापवादान्तं परिहृत्य विक्षेपनिग्रहो निर्दिष्ट:, स्थानस्यास्य औदार्य च परिदीपितम् । 8. सत्त्वपरिपाक-स्थानम् : स्कन्धेभ्य: पृथक्त्वेनासत्त्वेऽपि किं नाभिन्ना एव सत्त्वा: ? अन्यथा सत्त्वपरिपाकार्थ कथं बोधिसत्त्वा: प्रवर्तेरन् ? इति यो विचार:, तस्मात् सत्त्वोपेक्षालक्षणविघ्नभूताद् विसंयोगार्थम् अष्टमस्थानमधिकृत्य तद्यथापि नाम इत्युक्तम् । पुरुष: इत्यसुरेन्द्रो राहुरिति । तस्यात्मभावस्तु कामधातौ सुमेरुपरिमाण: | तस्य महत्त्वेऽपि व्यर्थैव तन्महत्ता । किमर्थं देशितं भगवतेत्यभिप्रायं वक्तुकामनया तत्कस्य हेतो: ? इत्यापृष्टम् । तमेव अभिप्रायं वक्तुमाह-न भाव: इति । परमार्थत: एकानेकस्वभावेन वियोगात् @154 भगवानाह- तत्किं मन्यसे सुभूते- यावत्यो गङ्गायां महानद्यां वालुकास्तावत्य एव गङ्गानद्यो भवेयु:, तासु या वालुका:, अपि नु ता बहव्यो भवेयु: ? सुभूतिराह- ता एव तावद्भगवन् बहव्यो गङ्गानद्यो भवेयु:, प्रागेव यास्तासु गङ्गानदीषु वालुका: | नि:स्वभावता{1. निस्वभावा अमी धर्मास्तत्त्वत: स्वपरोदिता: | एकानेकस्वभावेन वियोगात् प्रतिबिम्बवत् ॥ -म. अव. 1 का. (उद्धृतम् बो. च. पृ. 173)} एव । स्वप्नदृष्ट इव स आत्मभाव सवृतित प्रोक्तस्तथागतेन, न तु परमार्थत: | तेनोच्यते आत्मभाव: इत्यत्रोपपत्तिमाह । एवमय सवृतिरेव, तस्मात्तथोच्यते, अन्यथा परमार्थत कस्यचिदपि धर्मस्यासिद्धत्वात् तथा नोच्येतेत्यभिप्राय: | अभाव तावद् भावत्वेनाभ्युपगच्छता तेषां जैमिन्यादीनां प्रतिषेधार्थम् न स भाव: इत्याह । अभावस्य तु भावव्यतिरेकेण स्थितलक्षणत्वात् कथं तद्विपरीतस्वभावो न स्यात् ? `तेनोच्यते आत्मभाव’ | अन्यथा परमार्थत: कस्यचिदप्यात्मभावस्यासिद्धे किमित्यात्मभाव इहोच्यते, ततोऽयमभावत्वेन देशित: | सुमेरुमात्रपरिमाणोऽपि य आत्मभावो यदा नि:स्वभावत्वात् परमार्थतो नास्ति, तदा कथं परात्मभाव सस्वभाव सात्मको वा भवेत् ? अत्रार्थत: सत्त्वपरिपाकायोद्यमरतानां बोधिसत्त्वानां सत्त्वाभिनिवेश: परमार्थत: विपक्षत्वेन प्रदर्शित: तत्प्रहाणाय छन्द: प्रणिधान च निर्दिष्टे । `पुरुष:’ इत्युपलक्षणमात्राभिधानेन अण्डजादीनां सर्वेषां पृथगात्मभावानां परिग्रहणमुक्तम् । न भाव: स तथागतेन भाषित: इत्यनेन तावत् परमार्थं व्यस्थाप्य योगसमापत्तिस्थानं गम्भीरत्वं च परिदीपिते । न स भाव: इत्यनेन तु विक्षेपनिग्रहो निर्दिष्ट: | 9. बाह्यशास्त्रेषु व्यपगतरागता-स्थानम् : सम्प्रत्यस्य धर्मपर्यायस्य महार्थत्वप्रतिपादनेन बाह्यशास्त्रेष्वभिनिविष्टानां तत्रानुनयविक्षेपपरिहारार्थं नवमस्थानमधिकृत्य-तत्किं मन्यसे सुभूते इत्याह । @155 भगवानाह- आरोचयामि ते सुभूते, प्रतिवेदयामि ते । यावत्यस्तासु गङ्गानदीषु वालुका भवेयुस्तावतो लोकधातून् कश्चिदेव स्त्री वा पुरुषो वा सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्य: सम्यक्संबुद्धेभ्यो दानं दद्यात्, तत्किं मन्यसे सुभूते- अपि नु सा स्त्री वा पुरुषो वा ततो निदानं बहु पुण्यस्कन्धं प्रसुनुयात् ? सुभूतिराह- बहु भगवन्, बहु सुगत, स्त्री वा पुरुषो वा ततो निदानं पुण्यस्कन्धं प्रसुनुयादप्रमेयमसंख्येयम् । भगवानाह- यश्च खलु पुन: सुभूते, स्त्री वा पुरुषो वा तावतो लोकधातून् सप्तरत्न- परिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्य: सम्यक्संबुद्धेभ्यो दानं दद्यात्, यश्च कुलपुत्रो वा कुलदुहिता वा इतो धर्मपर्यायादन्तशश्च- तुष्पादिकामपि गाथामुद्गृह्य परेभ्यो देशयेत् संप्रकाशयेत्, अयमेव ततो निदानं बहुतरं पुण्यस्कन्धं प्रसुनुयादप्रमेयमसंख्येयम् । अनेन तावत् चतुर्भि: प्रकारैरस्य धर्मपर्यायस्य वैशिष्ट्यं परिदीप्यते- पुण्यपरिग्रह:, देवादिभि: सत्कार:, दुष्करकृत्यविधानम्, तथागतादि- तुल्यताकरणम् । तत्र पुण्यपरिग्रहस्तु यदाह ततो निदानं बहुपुण्यस्कन्धं प्रसुनुयात् इति । देवादिभि: सत्कारस्तु यदाह स पृथिवीप्रदेश: चैत्यभूत्यभूतो भवेद् {1. द्र^- a. प्र. पृ. 28 ; अपि च-चैत्यभूतो वन्दनादिना पुण्योपचयहेतुत्वात् । पितेव पितृभूत इत्युपमावाचकभूतशब्दस्योपादानादन्यचैत्यसमानत्वेन चैत्यभूत: स पृथिवीप्रदेश इत्येके । यत्र हि नाम पुद्गलनैरात्म्यद्योतिकया “ये धर्मा हेतुप्रभवा” इत्यादिगाथया अधिष्ठितो भूभाग: स्तूपो मत:, तत्र समस्तवस्तुनै: स्वाभाव्यप्रकाशिकाया मातुरुद्ग्रहणादिनोपेत: स्तूपो नितरामेव, इत्यत: साक्ष्येव साक्षिभूत इति तत्स्वभावत्वे चैत्यमेव चैत्यभूत इति चन्द्रगोमी । -आलोक: पृ. 361 |} इति । दुष्करकृत्यविधानं तु यदाह परमेण ते आश्चर्येण समन्वागता भविष्यन्ति इति । तथागतादितुल्यताकरणं तु यदाह तस्मिंश्च पृथिवीप्रदेशे शास्ता विहरत्यन्यतरान्यतरो वा विज्ञगुरुस्थानीय: इति । तत्र रत्नदानस्य पुण्याभिधानं विशेषद्वयेन विशिष्टं परिदीपितम्- वस्तुविशेष: क्षेत्रविशेषश्च । वस्तुविशेषोऽपि तावत् उदार: प्रणीतश्चेति |- @156 अपि नु खलु पुन: सुभूते, यस्मिन् पृथिवी प्रदेशे इतो धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथामुद्गृह्य भाष्येत वा संप्रकाश्येत वा, स पृथिवीप्रदेशश्चैत्यभूत्यभूतो भवेत् सदेवमानुषासुरस्य लोकस्य- तत्रौदार्यं तु वस्तुभेदसंबाहुल्यम्, यदाह तावतो लोकधातून् इति । प्रणीतस्तु लोके दुर्लभत्वेन ख्यात: यदाह सप्तरत्नपरिपूर्णं{1. द्र^- आलोक:, पृ. 364; सद्धर्म., 2/78-79; म.सू. सं. पृ. 335 |} कृत्वा इति । क्षेत्रं स्वपरार्थसम्पद्योगेन विशिष्टम् । तत्र परार्थसम्पत्तावत् हेयोपादेयार्थानां परेभ्योऽविपर्ययेण सम्प्रकाशनम्, आह तथागतेभ्य: इति । यथा वस्तुतथता तथा भाषितत्वात् निरुक्त्या तथा उक्त इति कथ्यते । स्वार्थसम्पत्तु ज्ञान-प्रहाणसम्पद्भेदेन द्विविधा । तत्र अर्हद्भ्य: इत्यनेन प्रहाणसम्पद् दर्शिता, हतक्लेशारित्वाद् निरुक्त्या `अर्हन्’ इत्युच्यते । सम्यक्सम्बुद्धेभ्य: इत्यनेन तावज्ज्ञानसम्पदुक्ता । तस्मात् पदत्रयस्योक्ते: साफल्यमिति सामान्येन सङ्ग्रहार्थ: | आरोचयामि इतीच्छा द्योतिता भवति । आरोचयामि प्रतिवेदयामि अवबोधयामि प्रज्ञामुत्पादयामीत्यर्थ: | तत्र पूर्वं तावत् परस्य फलम् अथवा अपरं तु पूर्वस्य व्याख्यानम् । देशयेत् इति शब्दं सम्प्रकाशयेत् इति छन्दम् अधिमुक्तिमुत्पादयेदित्यर्थ: | संख्यया परिच्छेत्तुमशक्यत्वाद् असंख्येयम् इति । प्रमापयितुमशक्यत्वाद् दृष्टान्ताभावाद् वा अप्रमेयम् इति । भाष्येत इति आत्मना ग्रन्थस्वाध्याय:, सम्प्रकाश्येत इति परेभ्य: सम्यक् पदार्थदेशना, अथवा `भाष्येत’ इति पदम `सम्प्रकाश्येत’ इत्यर्थम् । चैत्यभूत्यभूत: इति वन्दनीय:, चैत्य एव चैत्यभूत: वशीभूत इतिवत्, यदैवं पुद्गलनैरात्म्यगाथामात्रोपदेशेनापि चैत्यभूत्यभूतो जायते किं खलु पुन: नैरात्म्यद्वयोपदेशेन इत्यभिप्राय: | उद्गृह्य इति पदम्, धारयिष्यन्ति इत्यविस्मरणम्, वाचयिष्यन्ति इति पुस्तकगतम् पर्यवाप्स्यन्ति इति अर्थम् । @157 क: पुनर्वादो ये इमं धर्मपर्यायं सकलसमाप्तं धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति {1. धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, योनिशश्च मनसि करिष्यन्ति । -इति भोटपाठ: |} | परमेण ते सुभूते, आश्चर्येण समन्वागता भविष्यन्ति । तस्मिंश्च सुभूते, पृथिवीप्रदेशे शास्ता विहरत्यन्यतरान्यतरो वा विज्ञगुरुस्थानीय: | अनेन तावद् श्रुतमयप्रज्ञया धारणं दर्शितम्, चिन्तामय्या भावनामय्या प्रज्ञया चोद्गृहीतत्वाद् योनिशश्च (मनसि करिष्यन्ति){2. संस्कृतमूले पाठोऽयं नोपलभ्यते किन्तु भोटपाठे प्रस्तुतटीकायां च “योनिशश्च मनसि करिष्यन्ति” एवं पाठोऽस्ति |} इत्याह । अविपरीततयाऽर्थमवबोधयिष्यन्तीति वाक्यशेष: | क्वचिद् धारयिष्यन्ति इत्येकमेव पदम्, तत्र धारणं तु पदार्थयोर्द्रष्टव्यम् । परमेण आश्चर्येण इति तु एवंविधगम्भीरोदारधर्मस्याधिगतत्वात् । शास्ता ...स्थानीय: इति धर्मभाणक:, शास्तृकृत्यकरणात्, स एव साक्षाद् धरमाणबुद्ध इवेति वाक्यशेष:{3. तु^- परमार्थशास्त्रकृत्या कुर्वाणं शास्तृकृत्यमिव लोके । यं बुद्धिमतामग्र्यं द्वितीयमिव बुद्धमित्याहु: ॥ -अभि. को. स्फु., पृ. 3. बौ. भा. प्र....} | गुरु: इति मञ्जुघोषाद्यन्यतर: कश्चित् तत्कार्यसाधनाय धर्मभाणक: स्थानीयरूपेण द्रष्टव्य: | कुत्रचित् अन्यतरान्यतरो इति पदद्वयम् । तच्च ये केचन गुरुसदृशा: (तेषां) सर्वेषां पर्याय: | अतस्तत्र स्थानीय: इति निर्दिष्ट: | एभि: सर्वै: स्थानस्यास्यौदार्यं निरूपितम् । अर्थतश्च सद्धर्मपरिग्रहमुत्सृज्य बाह्यशास्त्रानुरागो विपक्षत्वेन परिदीपित:, तस्मिन्ननुरागं परित्यज्य धर्मं प्रतिपत्तुं छन्द: प्रणिधानं च दर्शिते । इतो धर्मपर्यायाद् इत्युपलक्षणमात्रपरिकीर्तनेन बाह्यशास्त्रेष्वनुरागं परिवर्ज्य सर्वसद्धर्मान् प्रति यत्न आस्थेय इति परिदीपितम् । अचिन्त्यसामर्थ्यान्वितत्वादयं धर्मपर्याय: नाममात्रश्रवणेनापि परानुपकरोतीति सत्त्वानां पुण्योत्पादकथनाय आर्यसुभूति: को नाम अयम् इति पृष्टवान् |- @158 एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- को नाम अयं भगवन् धर्मपर्याय:, कथं चैनं धारयामि ? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- प्रज्ञापारमिता नामायं सुभूते, धर्मपर्याय: | एवं चैनं धारय । तत्कस्य हेतो: ? यैव सुभूते, प्रज्ञापारमिता तथागतेन भाषिता सैव अपारमिता तथागतेन भाषिता । तेनोच्यते प्रज्ञापारमितेति । कथं चैनं धारयामि इत्यनेन अस्योद्ग्रहणेनाप्यप्रमेयपुण्यं भवतीति परिदीप्यते । प्रज्ञापारमिता नाम {1. श्रुतचिन्ताभावनामयज्ञानोदयक्रमेण सर्वाकारज्ञानाधिगमात् पारं प्रकर्षपर्यन्तम् एति इति विगृह्य क्विपि सर्वापहारिलोपे अनित्यमागमशासनमित्यलुकि तत्पुरुषे, कृति बहुलमिति अलुकि च कर्मविभक्ते: कृते पारमिस्तद्भाव: पारमिता । प्रज्ञाया धर्मप्रविचयलक्षणाया: पारमिता प्रज्ञापारमिता मुख्या । बुद्धो भगवान् मायोपमं ज्ञानमद्वयम् । -आलोक:, पृ. 282|} इति यस्या तन्नाम तत्तथा उच्यते । इयं प्रज्ञाऽपि, पारमधिगम्य परिच्छेदयतीत्यपि पारमितेति, प्रज्ञा च सा पारमिता चेति समास: | अथवा प्रज्ञाया: पारं प्रज्ञापारम्, अनया तदधिगम्य परिच्छिद्यतेऽतस्तथोच्यते । सा चार्थत: सर्वविधप्रज्ञासु उत्तमा ताथागती प्रज्ञा, नान्यदा प्रज्ञया पारं परिमापयितुं शक्यम् । अथवा प्रज्ञापारम् इता गता इत्येवार्थ: | सा च यथोक्ता प्रज्ञैव, न त्वन्यत् तत्पारगमनासम्भवात् । अनेन दानपारमितादयोऽप्युक्ता भवन्तीति । तदभिधानेनायं धर्मपर्यायोऽपि तथोक्त:, यथा सीताहरणादिकाव्ययोजना । तस्याश्च भगवत: प्रत्यात्मवेद्यत्वेनासाधारणत्वात् परमार्थतश्चानुत्पन्नत्वात् सा शब्देनाभिधातुं न शक्यत इत्याशयेन वितर्क्य तत्कस्य हेतो: ? इति पृष्टवान् । यैव सुभूते, प्रज्ञापारमिता तथागतेन भाषिता सा इत्युदतरत् । परमार्थत: प्रत्यात्मवेद्यत्वेनासाधारणत्वात् परमार्थतश्च सर्वधर्माणाम् अत्यन्तानुत्पन्नत्वात् च सा न शब्देनाभिधेया, तथापि विकल्पप्रतिबिम्ब:- @159 तत्किं मन्यसे सुभूते- अपि नु अस्ति स कश्चिद्धर्मो यस्तथागतेन भाषित: ? सुभूतिराह- नो हीदं भगवन् । नास्ति स कश्चिद्धर्मो यस्तथागतेन भाषित: | स्वस्वरूपबहिर्भूत इवारोप्यते {1. तम् आत्मादिनिर्भासं रूपादिनिर्भासं च तस्माद् विकल्पाद् बहिर्भूतमिवोपादाय आत्माद्युपचारो रूपादिधर्मोपचारश्च अनादिकालिक: प्रवर्तते, विनापि बाह्येनात्मना धर्मैश्च, तद्यथा तैमिरिकस्य केशोण्डुकाद्युपचार इति । -वि. मा. सि., पृ. 98. स. सं. वि. वि. संस्करणम्, 1972 |} | स विकल्पोऽपि प्रकृत्या भ्रान्त:, अतस्तेन समारोपित आकारोऽपि मिथ्यैव । तस्मात् विकल्पप्रतिबिम्बभूता या प्रज्ञापारमिता तथागतेन देशिता, सा शब्देन व्युत्पाद्यमाना अपारमितैव, न तु तथागतस्य प्रज्ञा, सत्यसंवृत्या ज्ञेयस्य पारङ्गतत्वात्तस्या:, अन्यथा कथं भगवन् सर्वज्ञ: स्यादिति । ततो भ्रान्तप्रतीते: स विकल्पप्रतिबिम्बो नैव भेदेनावगम्यते, अतो ज्ञानस्वभावत्वेन सैव परमार्थप्रज्ञा तथागतेन भाषिता इत्युच्यते । तस्मात् तथाविधदेशनायां नैव विरोध इत्यभिप्राय: | अथवा या तथागती प्रज्ञा प्रतीतिरूपत्वेन तथागतेन भाषिता सैव परमार्थतो न विद्यते, परमार्थतोऽपारङ्गतत्वात्तस्या: | एव इति शब्दस्तु अपारमिता इत्येतदनन्तरं द्रष्टव्य: | अनेन परमार्थत्वं प्रतिपाद्य तत्र योगसमापत्त्या कथं प्रतिपत्तव्यमिति निर्दिष्टम् । यथा प्रज्ञापारमिता विकल्पप्रतिबिम्बात्मिकैव बाह्यत्वेन समारोप्य भगवता भाषिता, तथैव सर्वे धर्मा अपि नान्यथा तथागतेन कथिता इति देशनार्थमाह- तत्किं मन्यसे सुभूते इति । परमार्थत: सर्वधर्माणामसिद्धत्वात्, सिद्धेष्वपि स्वलक्षणस्यासाधारणत्वेन सङ्केतेन प्रज्ञपयितुमशक्यत्वात्, सामान्यलक्षणमेव तावत् प्रज्ञप्यमानत्वात्, स्वसामान्यलक्षणे व्यतिरिच्य अपरस्याभिधेयस्याभावात् परस्परपरिहारस्थितलक्षणत्वात्तयो:, अत एव च परमार्थत: `नास्ति कश्चिद् धर्मो यस्तथागतेन भाषित:' इति विज्ञाय स्थविर:{2. सदेवके लोके पूजादिभि: स्थाविर्यप्राप्तत्वात्स्थविर: | -आलोक:, पृ. 281 |} सुभूति: नो हीदं भगवन्, नास्ति स कश्चिद् धर्मो यस्तथागतेन भाषित: इत्यवोचत् । अनेन विक्षेपनिग्रह: गाम्भीर्य च निर्दिष्टे भवत: | @160 भगवानाह- तत्किं मन्यसे सुभूते- यावत् त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीरज: कच्चित् तद्बहु भवेत् ? सुभूतिराह- बहु भगवन्, बहु सुगत, पृथिवीरजो भवेत् । तत्कस्य हेतो: ? यत्तद्भगवन् पृथिवीरजस्तथागतेन भाषितम्, अरजस्तद् भगवंस्तथागतेन भाषितम् । तेनोच्यते पृथिवीरज इति । योऽप्यसौ लोकधातुस्तथागतेन भाषित:, अधातु: स तथागतेन भाषित: | तेनोच्यते लोकधातुरिति । 10. सत्त्वभाजनलोकयो: पिण्डग्राहविशीर्णतायोग-स्थानम् एवं सर्वधर्मेषु नैरात्म्यं विस्तरेण दर्शितम्, तथापि ये तावद् आदिकर्मिका: कथं सर्वधर्मेषु नैरात्म्यं भावयितव्यमिति चिन्तयन्ति, भावनिमित्तमभिभवितुमनुपायकौशलविसंयोगार्थं दशमस्थानधिकृत्याह-तत्किं मन्यसे सुभूते इत्यादि । अत्र द्विविधेन उपायेन एकानेकस्वभाववियोगाधिगमात् सर्वधर्मनैरात्म्यं भावयितव्यमिति दर्श्यते । तत्र द्विविध उपायस्तावत् तनूकरणोपाय: निराभासकरणोपायश्च । तत्र यावत् पृथिवीरजो भवेत् इत्यनेन एकस्वभाववियोगाधिगमात् तनूकरणोपायो निर्दिश्यते । न युज्यते ह्यस्य लोकधातोरेकत्वम्, आवृत्तानावृत्तादिविस्पष्टलक्षणयुक्तत्वाद्{1. `छायावृती कथं वा’ | यद्येकैकस्य परमाणोर्दिग्भागभेदो न स्यात्, आदित्योदये कथमन्यत्र छाया भवति, अन्यत्र आतप: | न हि तस्यान्य: प्रदेशोऽस्ति यत्रातपो न स्यात् । -वि. मा. सि., पृ. 52, स. सं. वि. वि. सं. 1972 |} | अनेकत्व- निराकरणाय तावत् परमाणोर्निराकरणमभ्युपेतव्यम् । अत एव परमाणुविभावनायां सत्यामेकत्वं प्रहीयत एवेति । बोधिसत्त्वैस्तावत् प्रायेण परीत्तालम्बन- मनसिकाराभावात् त्रिसाहस्रमहासाहस्रलोकधात्वालम्बनार्थं त्रिसाहस्रमहासाहस्रे{2. द्र^- अभि. को. 3/73-74} इत्याह । अनेन तावदौदार्य परिदीपितम् । ते च परमाणवोऽपि यदि दिग्भागभेदेन भिन्नत्वादसिद्धा एव स्यु:, (तर्हि) कथं तद् बहु रज:{3. दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते |-विं. वि. मा. सि., 14 का. : अपि च, द्रष्टव्यम्- बो. च. पं., 9वां+ परि. पृ. 235 |} ? इति प्रवादिनामाशयमभिलक्ष्य कस्य @161 हेतो: ? इत्यपृच्छत् । यत्तद् पृथिवीरज: इति तदुदतरत् । `बहु तत् पृथिवीरजोऽपि य: परमाणुस्वभाव उक्तस्तदेकत्वग्रहणनिषेधात् तदरज एव । मायानिर्मितस्वभावत्वान्नास्ति परमाणु: परमार्थत:, बुद्ध्योपचरितरूपत्वात् । इदं तावदेकत्वग्रहणोपायमात्रम्, न तु परमार्थम्, तेनोच्यते पृथिवीरज इति । तद् युक्तं संवृतौ सत्त्वात्, अन्यथा परमार्थतस्तस्यासत्त्वाद् अनभिलाप्यत्वाच्च स्वलक्षणं नाभिलप्यत इत्येवमभिप्राय: | उद्भावनासंवृत्याऽपि{1. प्रज्ञप्तिप्रतिपत्तित: | तथोद्भावनयोदारं...| त्रिविधा हि संवृति:- प्रज्ञप्तिसंवृति:, प्रतिपत्तिसंवृतिरुद्भावनासंवृतिश्च । -म. वि. भा., 10का. पृ. 21. के. पी. जा. सं. पटना. 1967 : द्र.- आलोक:, पृ. 288 |} तस्य देशनं न युज्यते, तदीयान्यतरात्मस्वभावस्य अप्रतिभासमानत्वात् । अनेन तावद् अनेकस्वभाववियोगाधिगमोपायो निराभासकरणत्वेनोपदर्श्यते । एवञ्चान्तश: परमाणूनामपि युक्त्या प्रत्येकं परीक्ष्यमाणानां प्रतीतावेव सत्त्वात् प्रतीयते लोकधातूनां चानेकस्वभाववियुक्तत्वम्, ततश्च (तेषां) नि:स्वभावत्वमवगम्यते । एवं खलु भाजनलोकस्य एकानेकस्वभाववियोगेन नि:स्वभावत्वम् एवमभिधाय सत्त्वलोकस्याप्यभिधानार्थं योऽसौ लोकधातु: इत्याह । अत्र लोकधातुना सत्त्वलोकोऽभिप्रेत:, इतरस्य पूर्वमेवोक्तत्वात् । अधातु: स: इति एकानेकस्वभावरहित: स इत्यभिप्राय: | एवं यो हि रूपस्कन्ध: स भाजनलोकत्वेनाभिहित:, शेषाश्चत्वार: स्कन्धास्तु यथैकानेकस्वभावेन वियुक्तास्तथा पूर्वं विवेचिता एव । एवं सति परमार्थतो नि:स्वभावत्वात् सर्वे धर्मा मायोपमा दृश्यन्ते योगिभि: | अनेन गाम्भीर्यमपि तावदुक्तम् । अर्थत: परमार्थे सत्त्वभाजनलोकीयभावाभिनिवेशो विपक्षत्वेन परिदीपित: | तत्प्रहाणार्थं च छन्द: प्रणिधानं च निर्दिष्टे । त्रिसाहस्रमहासाहस्रे लोकधातौ इति निमित्तमात्राभिधानेन सर्वभावनां नि:स्वभावत्वभावना सन्दर्शिता । अरजस्तत् इति अधातु: इत्याभ्यां परमार्थव्यवस्थापनया योगसमापत्त्या कथं प्रतिपत्तव्यमिति तत् परिदीपितम् । तेनोच्यते लोकधातु: इत्यनेनापवादान्तं परिहृत्य विक्षेपनिग्रहो निर्दिष्ट: | @162 भगवानाह- तत्किं मन्यसे सुभूते, द्वात्रिंशन्महापुरुष- लक्षणैस्तथागतोऽर्हन् सम्यक्संबुद्धो द्रष्टव्य: ? सुभूतिराह- नो हीदं भगवन् । न द्वात्रिंशन्महापुरुषलक्षणैस्तथागतोऽर्हन् सम्यक्संबुद्धो द्रष्टव्य: | तत्कस्य हेतो: ? यानि हि तानि भगवन् द्वात्रिंशन्महापुरुषलक्षणानि तथागतेन भाषितानि, अलक्षणानि तानि भगवंस्तथागतेन भाषितानि । तेनोच्यन्ते द्वात्रिंशन्महापुरुषलक्षणानीति । 11. तथागतपूजासत्कार-स्थानम् : सम्प्रति ये बोधिसत्त्वा पुण्यसम्भारप्रतिपत्तयेऽत्यन्तमुपकारित्वाद् भगवन्तं पूजयेयुस्तेषां तस्य (भगवत) अविनाशिकायो न पूरयति पुण्यसम्भारम्, सम्यङ्मनसिकाराप्रवृत्तत्वात् । तस्मात् तेषां सम्भारासञ्चयतो वियोगार्थं एकादशस्थानमधिकृत्याह- तत्किं मन्यसे सुभूते इत्यादि । सामान्यतोऽत्रायं सङ्ग्रहार्थ:, तथागतपूजासत्कारेषु लक्षणसम्पदा तथागतो न द्रष्टव्य, अथ कथमिति चेत् ? परमार्थधर्मतायामित्युच्यते । इह अवशिष्टव्याख्यान तु रूपकायाप्तिकामतास्थानानुरूपम् । न चात्र पुनरुक्तिरप्याशङ्कनीया । पूर्वं रूपकायाप्तिकामताप्रसङ्गे तु तद्व्युदासो दर्शित:, {1. द्र^- उपरि टीकायाम्, पृ. 129} अधुना तथागतपूजासत्कारप्रसङ्गे दर्शितत्वाद् भिन्न एव (रूपकाय) | अत्रार्थत: रूपकाये तथागताभिनिवेशं विपक्षत्वेन निर्दिश्य तत्प्रहाणार्थं छन्दं प्रणिधान चापि प्रदर्शिते । लक्षणानि इत्युपलक्षणमात्रोक्त्या सकलो रूपकाय परिदीपित: | अलक्षणानि इति परमार्थव्यवस्थानम् । तेन इत्यादिना विक्षेपनिग्रहो निर्दिष्ट: | 12. कायचित्तपरिश्रान्तौ वीर्यवैमुख्यानारम्भलाभ-सत्कारविरहितता : एवं सर्वधर्माणां नैरात्म्यावगमोपाये निर्दिष्टेऽपि कायजीवितेष्वासज्य ये लाभसत्काराध्यवसिता: कौसीद्यलाभसत्कारपिण्डपातानुरक्ता तेषां तत्रानुरक्ति- विसंयोगार्थं द्वादशस्थानमधिकृत्याह- यश्च खलु पुन: सुभूते, स्त्री वा पुरुषो वा इत्यादि । @163 भगवानाह- यश्च खलु पुन: सुभूते, स्त्री वा पुरुषो वा दिने दिने गङ्गानदीवालुकासमानात्मभावान् परित्यजेत्, एवं परित्यजन् गङ्गानदीवालुकासमान् कल्पांस्तानात्मभावान् परित्यजेत्, यश्च इतो धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथामुद्गृह्य परेभ्यो देशयेत् संप्रकाशयेत्, अयमेव ततो निदानं बहुतरं पुण्यस्कन्धं प्रसुनुयाद प्रमेयमसंख्येयम् । अथ खल्वायुष्मान् सुभूतिर्धर्मवेगेनाश्रूणि प्रामुञ्चत् । सोऽश्रूणि प्रमृज्य भगवन्तमेतदवोचत्- आश्चर्यं भगवन्, परमाश्चर्यं सुगत, यावदयं धर्मपर्यायस्तथागतेन भाषितोऽग्रयानसंप्रस्थितानां सत्त्वा- नामर्थाय, श्रेष्ठयानसंप्रस्थितानामर्थाय, यतो मे भगवन्, ज्ञानम् उत्पन्नम् । न मया भगवन्, जात्वेवंरूपो धर्मपर्याय: श्रुतपूर्व: | अनेन चासारेऽनेकशतसहस्रदु:खैकस्थानतुच्छात्मभावे तस्मिन् स्निह्यन् एतावच्छरीरपरित्यागेनापि यत्पुण्यं न प्राप्तम्, तदन्तरायकरत्वात्तस्मिन् कायजीविते निरपेक्षचित्ततया सर्वात्मनाऽस्मिन् (धर्मपर्याये) योग: करणीय इति परिदीपितम् । अनेनार्थत: कौसीद्यादयो विपक्षत्वेन दर्शिता: | तत्प्रहाणाय सद्धर्मसमादानाय च छन्द: प्रणिधानञ्चापि निर्दिष्टे । इतो धर्मपर्यायात् इत्युपलक्षणमात्रोक्त्या समस्तमहायानश्रवणादीनि आबध्यन्ते । बहुतरं पुण्यम् इत्यनेन औदार्यमुक्तम् । धर्मवेगेन इति धर्मश्रद्धाबलेनेत्यर्थ: | आर्यसुभूति: अश्रुणि प्रामुञ्चत् तदपि भगवतोऽधिष्ठानेनान्येषु कुसीदेषु जनेषु अद्भुतमहायानधर्मस्याभिधानेन परमश्रद्धोत्पादार्थे द्रष्टव्यम् । तस्माद् हस्तेन अश्रूणि प्रमृज्य भगवन्तमेतदवोचत् आश्चर्यं भगवन्, यावदयं धर्मपर्यायस्तथागतेन भाषित: इत्याह । यावद् इति कारित्रविशेष:{1. अयं पाठ: पेकिंग-नरथङ् संस्करणानुसारम्, दे. गे. संस्करणे तु “अकारित्रविशेष:” |} | यावता प्रकारेण देशनार्हास्तान् बोधिसत्त्वानुपदिशन्त्विति वाक्यार्थ: | कस्मादित्याकाङ्क्षायां यतो मे ज्ञानमुत्पन्नम् इत्यकथयत् । यत: इत्यार्यसत्यगोचरज्ञानोत्पादमारभ्य एतत्पर्यन्तं धर्मपर्यायस्य परमपुण्यफलस्य यथोक्ता देशना श्रावक-प्रत्येकबुद्धानामगोचरा नैवं श्रुतपूर्वेत्यर्थ: | एतेन- @164 परमेण ते भगवन्, आश्चर्येण समन्वागता बोधिसत्त्वा भविष्यन्ति, ये इह सूत्रे भाष्यमाणे श्रुत्वा भूतसंज्ञामुत्पादयिष्यन्ति । तत्कस्य हेतो: ? या चैषा भगवन् भूतसंज्ञा, सैव अभूतसंज्ञा । तस्मात् तथागतो भाषते भूतसंज्ञा भूतसंज्ञेति । दौर्लभ्यं प्रोक्तम् । एवं विशिष्ट पुण्य श्रुत्वा येषां वीर्यमारभ्य प्रवृत्तानामस्मिन् धर्मे यथारुतसंज्ञा भवति तेषां तद्दोषपरिजिहीर्षया परमेणाश्चर्येण इत्यवोचत् । विपुलपुण्यान्युत्पादयतोऽधर्मपुरुषस्य तादृग्दुष्करश्रद्धाधिमुक्तितोऽन्यन्तगम्भीर- पुद्गल-धर्मनैरात्म्याधिमुक्तितश्च ममेव{1. सुभूति इव अयमर्थ: |} पुद्गलनैरात्म्यभावशुद्धज्ञानेन, परमेण ते आश्चर्येण समन्वागता भविष्यन्ति । भूतसंज्ञाम् इत्यविपरीतार्थसंज्ञाम, न तु शब्दाभिनिवेशेनेदं भूतत्वमिति संज्ञा । एवमत्र परमार्थमभिप्रेत्य सर्वधर्मनि:स्वभावत्व निर्दिष्टम्, न तु संवृतिम्, नि:स्वभावताया अभावात्तत्र । तस्मान्न दर्शनादिना विरोध इत्यभिप्राय । ननुं भूतसंज्ञायो सत्यां, संज्ञायां अपि सत्त्व परमार्थत: स्यात्, असत्सु च संज्ञेयेषु संज्ञाया अप्यभाव प्रसज्येत, तस्मात् कथं परमार्थत: सर्वधर्मनि:स्वभावत्वं सिध्येदित्युपालम्भ विचिन्त्य तत्कस्य हेतो: ? इत्यवोचत् । या चैषा भगवन्, भूतसंज्ञा इत्युदतरत् । संज्ञानाम न काचन, एकानेकस्वभावेन वियोगात्, परमार्थत: सा असंज्ञैव । अत एव नोच्यते भूतसंज्ञेयं भूतसंज्ञात्वेनेति दर्शितम्, यतो ह्यविचाररमणीयमात्रत विद्यते तस्मात् तां तथागतो भाषते भूतसंज्ञा, अन्यथा सर्वथाऽभावान्न भाषेत । तत: परमार्थव्यवस्थायां कथं योगसमापत्त्यां प्रतिपत्तव्यम्, कथं च विक्षेपो निग्रहीतव्य इत्युभयं दर्शितं गाम्भीर्यञ्चापि निगदितम्, अध्यारोपापवादान्तावपि परिहृतौ । तेषु, कुसीदेष्वेवाश्चर्योत्पादनार्थम् न मम भगवन्, आश्चर्यं यदहमिमं धर्मपर्यायं भाष्यमाणमवकल्पयामि, अधिमुच्ये, येऽपि ते भगवन्, सत्त्वा भविष्यन्त्यनागतेऽध्वनि पश्चिमे काले पश्चिमे- @165 न मम भगवन्, आश्चर्यं {1. जोशीसंस्करणे “दुष्करम्” इति पाठ: किञ्च वैद्यभोटसंस्करणयोश्च “आश्चर्यम्” पाठ: | अत्र टीकामुसारं “आश्चर्यम्” पाठ एव समीचीनोऽस्ति |} यदहमिमं धर्मपर्यायं भाष्यमाणमवकल्पयामि अधिमुच्ये । येऽपि ते भगवन्, सत्त्वा भविष्यन्त्यनागतेऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां सद्धर्मविप्रलोपे वर्तमाने, ये इमं भगवन्, धर्मपर्यायमुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, ते परमाश्चर्येण समन्वागता भविष्यन्ति । समये पश्चिमायां पञ्चशत्यां ये इमं भगवन्, धर्मपर्यायम् उद्ग्रहीष्यन्ति, धारयिष्यन्ति, पर्यवाप्स्यन्ति, ते परमाश्चर्येण समन्वागता भविष्यन्ति इत्याह । अत्रायं सामान्येन समासार्थ: - अनागते सद्धर्मविप्रलोपकाले ये बोधिसत्त्वा इमं धर्मपर्यायं धारयिष्यन्ति, न ते पुद्गलादिभिर्गृहीता भविष्यन्ति, मय्यप्येवं{2. मयि इति सुभूति: |} सम्भावनायां सद्धर्मोत्थानकालेऽपि युष्माकमेतादृशप्रतिपत्त्यभावे इदमत्यन्तं लज्जास्थानं तत् स्यादित्युच्यते । तत्र `अहम्’ इति पुद्गलनैरात्म्यं बोध्यते, इमं इत्यनेन पुद्गलधर्मनैरात्म्यं प्रकाश्यते, भाष्यमाणम् इति तु साक्षात् प्रकाश्यमानं भगवता, अवकल्पयामि इति प्रसादाकार: प्रसन्नता संदर्श्यते, अधिमुच्ये इति सम्प्रत्ययश्च, ते सत्त्वा: इत्यनेन भगवन्, अनागते कल्पे भाविन: | अत्रोद्ग्रहीष्यन्तीत्यादीनि यानि पदानि तानि पूर्वमेवोक्तानि । तच्चैवं निरुच्यते- पुद्गलनैरात्म्यमात्रमवगन्तुर्मम भगवत: सकाशात् साक्षात् श्रवणबलेन यद्धि नैरात्म्यद्वयप्रतिपादकेऽस्मिन् धर्मे प्रसादसम्प्रत्ययमात्रं जातं तन्नैवाश्चर्यम् । ये भगवन् (तेषु) कल्पेषु अस्मिन् (धर्मे) धारणादिक्रमेण ईदृशं धर्मपर्यायमधिगम्य पर्यवाप्स्यन्ति ते परमाश्चर्येण समन्वागता भविष्यन्ति । भगवन्, (तेषु) कल्पेषु बहुलतया महायानविप्रकृष्टा भवन्ति, तेषु @166 अपि तु खलु पुनर्भगवन् न तेषामात्मसंज्ञा प्रवर्तिष्यते, न सत्त्वसंज्ञा, न जीवसंज्ञा, न पुद्गलसंज्ञा प्रवर्तिष्यते, नापि तेषां काचित्संज्ञा नासंज्ञा प्रवर्तते । तत्कस्य हेतो: ? या सा भगवन्, चात्मसंज्ञा, सैवासंज्ञा । या सत्त्वसंज्ञा जीवसंज्ञा पुद्गलसंज्ञा, सैवासंज्ञा । तत्कस्य हेतो: ? सर्वसंज्ञापगता हि बुद्धा भगवन्त: | श्रद्धोत्पादस्त्वतिदुर्लभ इत्यभिप्राय: | एतेन कौसीद्यं प्रहाय सद्धर्मग्रहणादौ छन्देन प्रणिधानेन च स्थातव्यमित्यादर्शितम् । न केवल तेषु आगमयोग एवापितु (तेषु) प्रतिपत्तिसम्पदमपि दर्शयितुम् अपि तु खलु पुनर्भगवन् इत्यवोचत् । आत्मा इत्यादिवचनम् तूपलक्षणम्, अतस्तेषां धर्मसंज्ञा (अपि) न प्रवर्तिष्यते, द्वयोर्नैरात्म्ययोर्युगपदधिगमात् । यद्यनात्मादिकं सत् तदा संज्ञापि तत्र नियमेन प्रवर्त्येदिति विचिन्त्य तत्कस्य हेतो: ? इति पृष्ट्वा आत्मसंज्ञा इत्युदतारीत् । यथात्मेत्याद्युक्तस्तथा अयमहमित्यप्यात्मसंज्ञा या सर्वजनप्रसिद्धा, तस्या अपि परीक्षाऽक्षमत्वादकिञ्चनत्वे सति आत्माद्यनुभवाभावादसत्या: का कथा । अनेन तावद् योगसमापत्ति: निर्दिष्टा । ननु चासत्त्वे सत्यात्मादेस्तद्विपर्ययेण नात्मसंज्ञा प्रवर्तिष्यत इति कुत इत्याभ्यन्तरोत्थितं प्रश्नं विचार्य तत्कस्य हेतो: ? इत्यवोचत् । सर्वसंज्ञापगता हि बुद्धा भगवन्त:{1. सर्वकल्पविकल्पप्रहीणो हि तथागत: | -a. प्र. पृ. 177 ; प्रज्ञापारमिताज्ञानमद्वयं सा तथागत: | -प्र. पि. 1का. ; विधूतकल्पनाजालगम्भीरोदारमूर्त्तये । -प्र. वा. 1/1 |} इत्युदरत । अत्रायमर्थ:- समस्तभावानां यथावत्तत्त्वाधिगमेन `बुद्धा भगवन्त:’ इत्युच्यते । परमार्थत: कस्यापि संज्ञेयस्याभावात्, न कुत्रापि ते संज्ञा प्रवर्तते, अन्यथा विपर्यास: स्यात् । बोधिसत्त्वास्तु बुद्धानुशिक्षामनुवर्तन्ते, अन्यथा कथं तत्पदं प्राप्नुयु:, तस्मात् बुद्धैर्भगवद्भिर्यथा सर्वसंज्ञापगतत्वं शिक्षितं तथा बोधिसत्त्वैरपि शिक्षितव्यम् । तस्माद् ये बोधिसत्त्वास्तस्यामनुशिक्षन्ते तेषामात्मादिसंज्ञा नियमतो न प्रवर्तते । @167 एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्- एवमेतत् सुभूते, एवमेतत् । परमाश्चर्यसमन्वागतास्ते सत्त्वा भविष्यन्ति, ये इह सुभूते, सूत्रे भाष्यमाणे नो त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते । तत्कस्य हेतो: ? परमपारमितेयं सुभूते, तथागतेन भाषिता यदुतापारमिता । यां च सुभूते, तथागत: परमपारमितां भाषते, तामपरिमाणा अपि बुद्धा भगवन्तो भाषन्ते । तेनोच्यते परमपारमितेति । एवमेतत् इति विनेयानां विनेयानां निश्चयापादनार्थं स्वयमभ्युपगम्य भगवता द्विरुक्तम् । इत: पूर्वमनारब्धवीर्यानधिकृत्याभिहितम् । सम्प्रति पुद्गला धर्मगाम्भीर्यं श्रुत्वा त्रस्यन्ति । अत: प्रथमतरमनारब्धवीर्याणां तेषाम् अनारब्धवीर्यत्वापनयनार्थं ये सत्त्वा: इत्याद्याह । सन्त्रासे सति नारभन्ते वीर्यम्, श्रावकयानेऽस्मिन् भगवता धर्ममात्रमिदं पुद्गलासत्त्वमित्युक्तम्, महायाने तु तदपि धर्ममात्रं मिथ्येति देशितम्, तस्माद् अनादिकालीन- सहजात्मदृष्टिसम्प्रयुक्तान्त:करणा अभावितात्मान: पुद्गलनैरात्म्यं श्रुत्वा नास्त्यहमिति त्रसिष्यन्ति । तन्निषेधार्थं नो त्रसिष्यन्ति इति देशितम् । ये धर्ममात्रेऽभिनिविष्टास्ते धर्मनैरात्म्यदेशनाश्रवणकाले सन्त्रसिष्यन्ति, यद् धर्ममात्रं तस्याप्यसत्त्वे `अहो ! न मया भाव्यम्’ इति मत्वा दशदिगवलोकनेनापि शरणाभावात् सन्त्रासे तदपाकरणाय न सन्त्रसिष्यन्ति इत्युद्दिष्टम् । चिन्ताकाले उभयाभावयोगस्याशक्यत्वात् सन्त्रसिष्यन्ति `कथमस्माभिर्नैरात्म्यद्वयमधिगन्तव्यम्’ इत्यादिमसन्त्रासापसारणार्थं न सन्त्रासमापत्स्यन्ते इत्युक्तम् । अन्ये तावन्नैरात्म्यद्वयानवबोधाद् यो हि त्रासो मृदु-मध्याधिमात्रात्मक: स एभिस्त्रिभि: पदै: यथाक्रममुदीरित इत्येवं मन्यन्ते, अपरे तु त्रिविधस्त्रास: श्रवण-मनन-भावनाकाले भवतीत्यभ्युपगच्छन्ति । सम्प्रति लाभसत्कारेषु वीतरागत्वात् `ते परमाश्चर्येण समन्वागता भविष्यन्तीति |’ श्रोतुकामानां हिताय स्वयं पूर्वं प्रश्नमुथाप्य तत्कस्य हेतो: ? इत्यवोचत् । परमपारमितेयं इत्युक्तम् । प्रज्ञापारमितेयं बोधेरासान्नहेतु: | अस्या अभावेन दानादि- पारमितानामभावात् सर्वपारमितासु श्रेष्ठा । न केवलं मयैवेयं परमा प्रोक्ता, @168 अपि तु खलु पुन: सुभूते, या तथागतस्य क्षान्तिपारमिता, सैव अपारमिता । तत्कस्य हेतो: ? यदा मे सुभूते, कलिंगराजा अङ्गप्रत्यङ्गमांसान्यच्छेत्सीत्, नासीन्मे तस्मिन् समये आत्मसंज्ञा वा सत्त्वसंज्ञा वा जीवसंज्ञा वा पुद्गलसंज्ञा वा, नापि मे काचित्संज्ञा वा असंज्ञा वा बभूव । तत्कस्य हेतो: ? सचेन्मे सुभूते, तस्मिन् समये आत्मसंज्ञा अभविष्यत्, व्यापादसंज्ञापि मे तस्मिन् समयेऽभविष्यत् । सचेत्सत्त्वसंज्ञा जावसंज्ञा पुद्गलसंज्ञाभविष्यत्, अपि तु सर्वबुद्धैरपीयं परमेत्युक्तेति दर्शनार्थं यां च परमपारमितां इति निगदितम् । अनेन `एकबुद्धेन देशितमपि अविपरीतार्थत्वेन गृह्यते सर्वबुद्धैकाभिप्रेतत्वे खलु किमुच्यताम्’ इत्येवं दीपितम् । (यदि) अस्माभि: सर्वै: परमा संसाधिता स्यात्, कथं न (वयं) परमेणाश्चर्येण समन्वागता भविष्याम: ? अनेन परमत्वदर्शनेन ह्रिय: द्वितीयं स्थानं निर्दिश्यते, तथा हि-धर्मोऽयं (एतावान्) श्रेष्ठस्तथापि त्वं यल्लाभसत्काराध्यवसित: प्रमादेन स्थितस्तदतीव लज्जाजनकमित्युच्यते । अनेन चित्तप्रग्रह: सन्दर्शित: | 13. दु:खाधिवासन-स्थानम् : एवं ह्रीस्थाने देशितेऽपि ये दु:खेऽक्षान्त्या वीर्यातिशयमारब्धुं नोत्सहन्ते, तेषां दु:खाक्षान्तेर्व्यपगमार्थं त्रयोदशस्थानमधिकृत्याह अपि तु खलु पुन: सुभूते इत्यादि । किमत्र क्षान्ति: ? केन लक्षणेन सा क्षान्तिर्ज्ञायते ? तस्या: य आकार:, यथा वाऽऽकार:, यश्चाक्षान्ते: प्रतिपक्ष: सोऽनेन स्थानेन दर्श्यते । कीदृशी क्षान्तिरिति चेत् ? सर्वधर्मानुपलम्भस्वभाव:, अत: या तथागतस्य क्षान्तिपारमिता सैव अपारमिता इत्युक्तम् । परमार्थत: का क्षान्ति:,{1. न च द्वेषसमं पापं न च क्षान्तिसमं तप: | तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयै: ॥ - बो. च. 6/2 |} क्षान्ति:, यत्र क्षान्ति:, यश्च क्षम्य:, या च क्षान्ति:, तेषां सर्वेषामनुपलम्भात् @169 व्यापादसंज्ञापि मे तस्मिन् समयेऽभविष्यत् । तत्कस्य हेतो: ? अभिजानाम्यहं सुभूते, अतीतेऽध्वनि पञ्चजातिशतानि यदहं क्षान्तिवादी ऋषिरभूवम् । तत्रापि मे नात्मसंज्ञा बभूव न सत्त्वसंज्ञा, न जीवसंज्ञा, न पुद्गलसंज्ञा बभूव । सैव अपारमिता । एवं परमार्थतोऽनुत्पन्नत्वात् नास्ति तत्र पारं गतेत्यभिसन्धि: | अनेन तस्या: क्षान्ते: स्वभावेनानुत्पन्नत्वं गाम्भीर्यं चापि दर्शितम् । एवं सर्वधर्मानुपलम्भमनसिकारेण कुत: बोधिसत्त्वानां क्षान्तिरिति विचिन्त्य तत्कस्य हेतो: ? इति ज्ञापकहेतौ पृष्टे यदा सुभूते इत्याद्युत्तरमाह । अङ्गानि हस्तपादादीनि, प्रत्यङ्गानि अङ्गुल्यादीनि । नापि मे काचित्संज्ञा इति परदेहसंज्ञा, शस्त्रसंज्ञा, छेदसंज्ञा, परसंज्ञा, क्षान्तिसंज्ञादयश्च । अनेन सर्वधर्मानुपलम्भोऽभिहित: | ननु असत्याञ्च कस्याञ्चित् संज्ञायां मूर्च्छावस्थावद् चित्ताभावो भविष्यतीति चेत् ? तत्र नापि असंज्ञा वा बभूव इत्याह । तस्मिन् काले सर्वधर्मनैरात्म्यावबोधकं योगिज्ञानं तथ्यसंवृतिस्वभावमभिप्रेतम् । तच्च कथमिति चित्तगतं प्रश्नं विकल्प्य स्वयं तत्कस्य हेतो: ? इत्युक्त्वा सचेत् सुभूते इत्युदतरत् । व्यापादसंज्ञापि अस्यायमभिप्राय:- यत्र आत्मसंज्ञा, तत्र नूनं तन्मात्रेणात्मस्नेहो जायते । एवमात्मस्नेहसम्प्रयोगेऽवश्यं स्व-परविकल्पौ जायेते । तेनैवं य आत्मोपकारित्वेनोपादत्तास्तेष्वात्मीयत्वं परिकल्प्यते, इतरेषु च परत्वं कल्प्यते । अत एवात्मानुरूपा प्रवृत्ति: | तत्रात्मनि आत्मीयेषु च प्रवृत्तौ अनुराग:, तद्विपरीतेषु च द्वेष: | ताभ्यां सम्बद्ध: समस्तो दोषराशि: सम्भवति । अत एवोक्तम्{1. प्र. वा. 1/221} : आत्मनि सति परसंज्ञा स्व-परविभागात् परिग्रहद्वेषौ । अनयो: सम्प्रतिबद्धा: सर्वे दोषा: प्रजायन्ते ॥इति॥ यत्र व्यापादादिदोषौघस्तत्र कथं क्षान्तिवादीति प्रसेत्स्यति, येन क्षान्तिबलेन कलिङ्गराजा एव सत्त्व: नरकं गमिष्यतीत्यभिप्रेतम् । अनेन कृतापकारेऽपि @170 तस्मात्तर्हि सुभूते, बोधिसत्त्वेन महासत्त्वेन सर्वसंज्ञा विवर्जयित्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयितव्यम् । न रूपप्रतिष्ठितं चित्तमुत्पादयितव्यम्, न शब्दगन्धरसस्प्रष्टव्य- धर्मप्रतिष्ठितं चित्तमुत्पादयितव्यम्, न धर्मप्रतिष्ठितं चित्तम् उत्पादयितव्यम्, नाधर्मप्रतिष्ठितं चित्तमुत्पादयितव्यम्, न क्वचित् प्रतिष्ठितं चित्तमुत्पादयितव्यम् । सति निर्विकारतया नियतं व्यापादादिसम्भवाभावतया आत्मादिसंज्ञाव्यपगमहेतुतया च ईदृश्या: क्षान्तेर्ज्ञानमादर्शितम् । अनेनैव च त्रिविधा: क्षान्तयोऽपि तावन्निर्दिश्यन्ते{1. धर्मनिध्यानक्षान्ति:, दु:खाधिवासनाक्षान्ति:, परापकारधर्मक्षान्ति: | -ध. सं. (म. सू. सं. पृ. 337) ति. सं. संस्करणम् 1988 ; द्र^- बो. च. पं., 6/8 पृ. 83, 1960 मि. सं. |} | अत्र कलिङ्गराजा इत्यनेन अपकारमर्षणक्षान्ति: परिदीपिता, अङ्ग-प्रत्यङ्ग इत्यनेन दु:खाधिवासनक्षान्ति: मे तस्मिन् समये इत्यादिना च धर्मनिध्यानक्षान्ति: | अनेन धर्मपुद्गलविकल्पयोर्विपक्षतया निर्देशेन विनेयास्तत्प्रहाणे यथोक्तक्षान्त्युत्पादे सम्यग्ग्रहणे चावतरन्ति । तदेवम्, विनेयजना: `यदा भगवानेव बोध्यर्थमेवंविधां परां क्षान्तिं भावितवान्, तत्कथमस्माभिर्न भावनीया, दुष्करकर्मण्यननुष्ठिते दुर्लभपदं नाधिगम्यते' इति विचारयन्ति । ततस्ते विनेयास्तस्यां प्रोत्साह्यन्ते । अङ्ग-प्रत्यङ्गेति निमित्तमात्राभिधानेन सर्वदु:खाधिवासनक्षान्ति: समुदीरिता । सम्प्रति यदाकारा सा क्षान्ति:, तथा दर्शयितुम्- अभिजानाम्यहं सुभूते इत्याह । तदपि कलिङ्गराजा मे अङ्गप्रत्यङ्गमांसान्यच्छेत्सीत् इत्येतत्प्रसङ्गप्राप्तम्, साक्षान्नोक्तम् । सा च क्षान्ति: द्विविधा दीपिता- निरन्तरपरापकारदु:खविषयिका परापकारासह्यदु:खविषयिका च । तत्र निरन्तरदु:खविषययस्तु यत् पञ्चजातिशतानि इति । एतेन अस्यौदार्यम् अभिहितम् । असह्यदु:खविषयस्तु यत् अङ्ग-प्रत्यङ्गानीति कथितम् । त्रिविधं (हि) दु:खं तावद् असह्यं वस्तु, तद्यथा- संसारदु:खं सत्त्वप्रतिकूलप्रवृत्तिदु:खं परिभोगवैकल्यदु:खं च । तत्र प्रथमस्यासह्यवस्तुन: प्रतिपक्षत्वेन तस्मात्तर्हि इत्युक्तम् । समस्तेनानेन असह्यप्रहाणात् बोधौ छन्देन @171 तत्कस्य हेतो: ? यत्प्रतिष्ठितं तदेवाप्रतिष्ठितम् । तस्मादेव तथागतो भाषते-अप्रतिष्ठितेन बोधिसत्त्वेन दानं दातव्यम् । न रूपशब्दगन्धरसस्पर्शधर्मप्रतिष्ठितेन दानं दातव्यम् । प्रणिधानेन च स्थातव्यमिति दर्शितम् । बोधिचित्तोत्पादे सति न केनापि संसारदु:खेन स्पृष्टो भविष्यतीत्यभिप्राय: | बोधिचित्तोत्पादेऽपि आत्माभिनिविष्टतया त्रिविधदु:खसंज्ञाभि: सन्त्रस्य कदाचित् पुनर्नोत्पाद: स्यादत: सर्वसंज्ञा विवर्जयित्वा इत्याह । सर्वसंज्ञाश्चात्र आत्मादिसंज्ञा: त्रिविधदु:खसंज्ञाश्च । रूपाद्यभिनिवेशेन श्रावकादिवत् संसारं परिकल्प्य तद्दु:खसन्तप्ता: न कदाचिदपि बोधिचित्तमुत्पादयन्ति, अत: न रूपप्रतिष्ठितम् इत्याद्युक्तम् । रूपादिषु सत्ताभिनिवेशो हि तत्र प्रतिष्ठित इति पूर्ववदत्राप्युक्त:, न चात्र पुनरुक्तिरपि । अनेन असह्यवस्तुन: प्रतिपक्षोऽभिहित: | पूर्वेण तु पारमितायां योग: करणीय: | अत्र विनेयै: नाधर्मप्रतिष्ठितम् इति शेष: | अनेन तावदभावेऽभिनिवेश: प्रतिषिध्यते । न क्वचित् प्रतिष्ठितम् इत्यनेन रूपादिषु नाममात्रसत्ताभिनिवेश: प्रतिषिध्यते, योगसमापत्तिश्चोदीरिता भवति । किं रूपादीनां सतां तत्सत्त्वस्य प्रहाणार्थम्, यदुत असतां वितथाभिनिवेशस्य प्रहाणार्थं प्रतिषेध: क्रियते ? इति चित्तोत्थितं प्रश्नं वितर्क्य तत्कस्य हेतो: ? इत्यपृच्छत् । उत्तरार्थमाह-यत्प्रतिष्ठितं तदेवाप्रतिष्ठितम् इति । अत्रायमर्थ:- अनादिकालतस्तच्चित्तं रूपादिषु भावाभिनिवेशबलेन रूपादौ प्रतिष्ठितम्, य: खलु सत्याभिनिवेश:, स तस्य रूपादिवस्तुनोऽभावात् परमार्थतो न प्रतिष्ठित: | तस्मादेव इत्यनेनोपसंहारेणात्र द्वितीये पक्षे प्रतिष्ठितत्वमेव दर्शितं भवति । दानशब्देनात्रापि पूर्ववत् षट् पारमिता एवाभिप्रेता: | द्वितीयासह्यवस्तुन: प्रतिपक्षत्वेन अपि तु खलु पुन: सुभूते इत्याद्याह । समस्तेनानेन बोधिसत्त्वा येषामर्थायातिदुष्करपारमिता- योगमारब्धुमुत्सहन्ते, तेऽपि सत्त्वा यदि परमार्थतो न स्यु:, सत्त्वसंज्ञाऽपि परमार्थतो न स्यात्, कथं ते तथाविधेषु मिथ्याप्रवृत्तेषु सत्त्वेषु खिन्ना भवेयु: @172 अपि तु खलु पुन: सुभूते, बोधिसत्त्वेन एवंरूपो दानपरित्याग: कर्त्तव्य: सर्वसत्त्वानामर्थाय । तत्कस्य हेतो: ? या चैषा सुभूते, सत्त्वसंज्ञा, सैव असंज्ञा । य एवं ते सर्वसत्त्वा: तथागतेन भाषितास्त एव असत्त्वा: | इत्यादर्शितम् । तत्र सत्त्वं संज्ञां च प्रतिषिध्य नैरात्म्यद्वयमुदीरितम् । सर्वसत्त्वानामर्थाय इत्यनेनात्रौदार्यं दर्शितम् । अवशिष्टेन सकलेन गाम्भीर्यं सन्दर्शितम् । एवं तावद् युक्त्या क्षान्तिर्युज्यत इति निर्दिश्य साम्प्रत तथागते सम्प्रत्ययोऽपि युज्यत इति निरूपयन् भूतवादी इत्याद्याह । प्रथमम् उद्देश:, शेषं विधेयम् । अथवा सत्यचतुष्टयमुद्देश:, क्रमश: अभिसम्बध्यते । अथवा भूतवादी इति साध्यम्, तथागत: इति ज्ञापकनिर्देश: {1. तथागतो कालवादी, भूतवादी, अत्थवादी, धम्मवादी, विनयवादी, तस्मा तथागतो ति वुच्चति । -दीघनिकाय, जिल्द 3. पृ. 104; द्र. -a. प्र., 31 अध्या, पृ. 253} | यथाऽन्ये बुद्धा भगवन्त: क्लेशज्ञेयावरणानि प्रहीणवन्तस्तथैव तथागतोऽप्ययं गत: प्राप्त:, तेन तथागत: {2. द्र^- प्रस्तुता टीका, उपोद्घात-प्रसङ्गे |} | तस्मादविपर्यस्तत्वेन भूतवादीति, विपरीतदेशनायाश्च हेतोरावरणस्याभाव: सिध्यति हेत्वनुपलब्धे: | तथागत एवायमिति कथं सिध्यतीत्याह-सत्यवादी इति । `सत्यम्’ चतुरार्यसत्यलक्षणम्, तस्य यो वादी, स तथागत इति निर्धार्यते |{3. आर्यसत्यानां च अभावात् सद्धर्मोऽपि न सम्भवति । सतामार्याणां धर्म: सद्धर्म: | तत्र निरोधसत्यं फलधर्म:, मार्गसत्यं तु फलावतारधर्म: | एष तावदधिगमधर्म: | तत्संप्रकाशिका देशना आगमधर्म: | सर्व एष आर्यसत्यानामभावे सति नास्तीति । अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते । धर्मे चासति संघे च कथं बुद्धो भविष्यति ॥ -म. शा. वृ. 24/4, पृ. 213, बौ. भा. सं. 1983 } अत्यन्तपरोक्षार्थस्तु सर्वथा सम्यक् कथयितुं न शक्यते, यथोक्तम्-{4. प्र. वा. 1/134 |} परोक्षोपेयतद्धेतोस्तदाख्यानं हि दुष्करम् । @173 तत्कस्य हेतो: ? भूतवादी सुभूते, तथागत:, सत्यवादी तथावादी अनन्यथावादी तथागत:, न वितथवादी तथागत: | अयं सत्यवादी सत्यं केन रूपेण जानातीत्याह- तथावादी इति । स वस्तुतत्त्वमविपरीततया यथावद् वदतीति तथावादी । स हेयोपादेयतत्त्वं सोपायं यथास्थितं तथैव भाषतेऽत: स कथं न सत्यवादी स्यादिति । एवंभूतेऽपि तद्देशिरानि चत्वारि सत्यानि किं तथैव प्रतिष्ठितानीति ? इत्यत आह- न वितथवादी इति । यतोऽविपरीतप्रमाणोपपन्नानि, न प्रमाणबाधितानि उक्तान्यत: सत्यानीत्यर्थ: | एतेन समग्रेण कार्यकारणेन भगवत: प्रामाण्यं साधितम् । अत एवोक्तम्-{1. प्र. वा. 1/282 |} तायात् तत्त्वस्थिराशेषविशेषज्ञानसाधनम् । एकस्यापि भावस्वभावस्य परमार्थतोऽसिद्धत्वाद् एकमपि सत्यं तावद् दु:साध्यम्, किमिति सत्यचतुष्टयमिति चतु:सत्याभिधानाच्च भूतवादीति । एवं भगवता `मायोपमा: पञ्चस्कन्धा:’{2. तुलनीयम्- "यदपीदमुपादानं तत् स्वाभावान्न विद्यते |” यद्यपि इदमुपादानं रूपवेदनासंज्ञासंस्कारविज्ञानाख्यं स्कन्धपञ्चकम्, तदपि स्वभावेन न विद्यते, प्रतीत्यसमुत्पन्नत्वात् । म. शा. वृ. 22/9 बौ. भा. प्र.; अपि च- मायोपमास्ते देवपुत्रा: सत्त्वा:, स्वप्नोपमास्ते देवपुत्रा: सत्त्वा: |... सर्वधर्मा अपि देवपुत्रा मायोपमा । -द्र^. म. शा. वृ. 22 अध्या. पृ. 195, बौ. भा. प्र., 1983 |} इत्युक्ते सति कथं तेषां दु:खसत्यस्वभावत्वम्, दु:खस्यापि परमार्थतोऽनृतत्वात् तत्समुदयनिरोधयोरप्यसत्त्वमेव, अत्यन्ताभावभूते शशशृङ्गादौ तावत्तौ (समुदय-निरोधौ) न सम्भवत: | निरोधस्य त्वभावात् तत्प्रापको मार्गोऽपि नैव परमार्थत:, गम्याभावे नैव गमकोऽपि । तथोक्तम्-`बोधिं प्रतिष्ठाय एकस्यापि सत्यस्य सिद्धिर्न दृष्टा, किमिति चतुर्णाम् ?’ इति देशनावत् । एतत् प्रविचिन्त्य ये भूतवादिनि शब्दशोऽभिनिविष्टास्तेषामध्यारोपान्त- परिहारार्थम् अपि तु खलु पुन: सुभूते इत्याद्याह । न तत्र सत्यम् इति परमार्थत: कस्यचिदपि स्वभावस्यासिद्धे: | न मृषा इत्यत्र सत्यव्यवच्छेदेन @174 अपि तु खलु पुन: सुभूते, यस्तथागतेन धर्मोऽभिसंबुद्धो देशितो निध्यातो, न तत्र सत्यं न मृषा । तद्यथापि नाम सुभूते, पुरुषोऽन्धकारप्रविष्टो न किञ्चिदपि पश्येत्, एवं वस्तुपतितो बोधिसत्त्वो द्रष्टव्यो यो वस्तुपतितो दानं परित्यजति । तद्यथापि नाम सुभूते, चक्षुष्मान् पुरुष: प्रभातायां रात्रौ सूर्येऽभ्युद्गते नानाविधानि रूपाणि पश्येत्, एवमवस्तुपतितो बोधिसत्त्वो द्रष्टव्यो योऽवस्तुपतितो दानं परित्यजति । स्थितत्वात् तद्व्यवच्छेद्यत्वाभावाद् येन मृषात्वं भवेत् तन्मृषा । अथ वा न सत्यम् इति यथा मायोपमा मृषा ज्ञानरूपा: | अविचाररमणीयमात्रतया स्थितत्वाद् न मृषा इति । अनेन तावद् अन्तद्वयप्रतिषेधेन मध्यमा प्रतिपद् एव निर्दिश्यते । श्रावकाणामात्माभिनिवेशस्य प्रहाणार्थं पुद्गलनैरात्म्यांशमात्रेण चत्वार्यार्यसत्यानि देशितानि, न तु सर्वेभ्य इत्यविरोध: | कायादिकमुपलभ्य तदर्थको दानं ददाति, अनुपलभ्य अतदर्थको वा, तयो: को विशेष इति यच्चिन्तनं तत् तृतीयस्यासह्यवस्तुन: प्रतिपक्षत्वेनाह तद्यथापि नाम इत्यादि । य: काय-भव-भोगात्मकवस्तुषु सुखमात्रत्वेनाभिनिविश्य (सत्यत्वेनैवाभिनिविश्य) तदर्थिकस्तत्र पतित्वा दानं ददाति, स अन्धकारप्रविष्टपुरुषसदृश:, सतोरपि चक्षुषो: वस्त्वर्थानुपलम्भेन हेयोपादेयार्थानभिज्ञतया विपर्यस्तार्थेषु समस्तदु:खस्थानेषु पतितो भवति । तत: बोधिसत्त्वा महासुखभोगात् प्रच्युता भविष्यन्ति । तद्वियोगेन श्रावकादिवत् दु:खसन्तप्ततया बोधेर्व्यावृता भविष्यन्ति । यो वस्त्वपतितो दानं ददाति, कायादिवस्त्वनुपलभ्य तदनर्थी भूत्वा दानं ददाति तत्तु यथापि नाम चक्षुष्मान् पुरुष: नानाविधानि रूपाणि पश्येत् दृष्ट्वा च हेयस्य हानम् उपादेयस्य चोपादानमिव । (अथ) तदपि असत्यरुणोदये{1. पेकिंग नरथङ् च संस्करणयो: “असत्यरुणोदये” पाठ: प्राप्यते य: शुद्ध: प्रतीयते दे. गे. संस्करणे तु “तदपि अरुणोदये” इति पाठ: |} कदाचिन्न दृश्यत इति ? सूर्येऽभ्युद्गते इत्याह । सूर्येऽभ्युद्गतेऽपि अन्धकारपूर्णेषु गृहादिषु न पश्यतीति मत्वाऽऽह प्रभातायाम् @175 अपि तु खलु पुन: सुभूते, ये कुलपुत्रा वा कलिदुहितरो वा इमं धर्मपर्यायमुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, ज्ञातास्ते सुभूते, तथागतेन बुद्धज्ञानेन, दृष्टास्ते सुभूते, तथागतेन बुद्धचक्षुषा, बुद्धास्ते तथागतेन । सर्वे ते सुभूते, सत्त्वा अप्रमेयमसंख्येयं पुण्यस्कन्धं प्रसविष्यन्ति प्रतिग्रहीष्यन्ति । इति । प्रभातेति शब्द: अन्धकारद्योतनार्थमुक्त: तस्मान्निरन्धकारायां दिशायामित्यर्थ: | तत्सामग्र्येऽपि योऽन्ध:, स कदाचिदपि न पश्यतीत्याशङ्कायां चक्षुष्मान् इत्याह । एवमवस्तुपतितो बोधिसत्त्वो द्रष्टव्य:, स: अविद्यातामिस्रप्रबोधेन ज्ञानसूर्याभ्युद्गमेन च नानाविधानि ज्ञेयानि यथावत् सम्पश्यति, विपर्यस्तवस्तूनि समस्तदु:खस्थानानि हेयदु:खानि चापि मृषात्वात् परिवर्जयति, समस्तसुखस्थानस्यानुत्तरसम्यक्सम्बोधिलक्षणस्योपादेयस्योत्तमपदस्यापि कामनया तत्र प्रवर्तते । तस्माद् बोधिसत्त्वा महाभोगसम्पदनुप्राप्य अनुत्तरसुखेन कायं स्थिरीकृत्य बोधेरविनिवृत्ता भवन्तीत्यभिप्राय:, अत एव अविनिवृत्ता इति । पूर्वं त्वालम्बनमात्रेण तस्मिन् स्थितिरादर्शिता, अत्र तु आलम्बनपूर्वकं तस्मिन्ननुरागलक्षणे पतनम् । तस्मादत्र पतित इत्युक्तम्, पूर्वं तु प्रतिष्ठित इत्युक्तम् । अनेन सकलेन चित्तप्रग्रह: परिदीपित: | 14. ध्यानरसास्वादविरति-स्थानम् : अनेन प्रकारेण क्षान्तिप्रवृत्ता अपि ये ध्यानरसमास्वादयन्तस्तत्रैवासक्ता ज्ञानसम्भारपारिपूरये हेतुभूतं महायानधर्मनारब्धास्तेषां ज्ञानसम्भारवियोगपरिहारार्थं चतुर्दशस्थानमधिकृत्य अपि तु खलु पुन: सुभूते इत्याद्याह । स्थानेनानेन ध्यानरसास्वादापगमाय पञ्चभि: प्रकारै: सद्धर्मं प्रति वीर्यार्थं गुणविशेष: परिदीपित:, (यथा)- 1. तथागतानुभाव:, 2. विशिष्टपुण्यसञ्चय:, 3. धर्मतत्साधनयो: प्रशंसनम्, 4. देवादिभि: सत्कार:, 5. पापपरिशोधनं च । @176 यश्च खलु पुन: सुभूते, स्त्री वा पुरुषो वा पूर्वाह्णकालसमये गङ्गानदीवालुकासमानात्मभावान् परित्यजेत्, एवं मध्याह्ण- कालसमये गङ्गानदीवालुकासमानात्मभावान् परित्यजेत्, सायंकालसमये गङ्गानदीवालुकासमानात्मभावान् परित्यजेत्, अनेन पर्यायेण बहूनि कल्पकोटिनियुतशतसहस्राण्यात्मभावान् परित्यजेत्, यश्चेमं धर्मपर्यायं श्रुत्वा न प्रतिक्षिपेत्, अयमेव ततो निदानं बहुतरं पुण्यस्कन्धं प्रसुनुयादप्रमेयमसंख्येयम्, क: पुनर्वादो यो लिखित्वा उद्ग्रहणीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्, परेभ्यश्च विस्तरेण संप्रकाशयेत् । तत्र तथागतानुभावस्तु ज्ञातास्ते तथागतेन इत्यादि यदाह । उद्ग्रहीष्यन्ति इत्यादिपदानां व्याख्यानं पूर्ववदेव । भगवान् हि सर्वं विजानातीति सर्वज्ञ: द्रष्टा च । तत्र किं महद् आश्चर्यं तेष्वित्यन्वेषणायां पुण्यसञ्चयवैशिष्ट्यमादर्शयितुमाह सर्वे ते सत्त्वा: इति । अप्रमेयपुण्यस्कन्धानां प्रसवनाद् ज्ञातास्ते भाग्यवन्त इति वाक्यशेष: | किं च तावत् पुण्यस्कन्धस्य वैशिष्ट्यम्, येन (स: पुण्यस्कन्ध:) अपरिमितो भवतीति विचिन्त्य विशिष्टपुण्यसंग्रहं दर्शयन् यश्च खलु पुन: सुभूते ! स्त्री वा पुरुषो वा इत्याद्याह । सूर्य-प्रभा-पृथ्वीजलाद्यवस्थाविशेष: पूर्वाह्ण: | एवम्भूतेष्ववस्था- विशेषेष्वेव काल: इति प्रज्ञप्यते, न तु विशिष्टत्वेन परिकल्पित इवेति दर्शयितुं कालशब्दस्तत्सामान्याधिकरण्येन विशेष्यते । अन्यथैकात्म्याद् अयं पूर्वाह्ण इत्यादिभेदा न स्यु: | विशेषणान्तरैर्भेदेऽभ्युपगते स एव विशेष: सूर्याद्यवस्थानां विशेष: पूर्वाह्णादिव्यवहारप्रज्ञप्तीनां च हेतु: स्यात्, अकिञ्चित्करत्वे किमदृष्टसामर्थ्येन कालेन प्रज्ञप्तेनेत्यभिप्राय: | न च स मन्दतीव्रबुद्ध्यादिलिङ्गवानपि युज्यते, मन्दादिबुद्धीनां तद्धेतुत: समुद्भवे क्रमेणोत्पत्तिविरोधाद्, एतच्च पूर्वं दर्शितमेव । बाधकप्रमाणस्यापि प्रागेवात्मदूषणप्रसङ्गे दर्शितत्वात् किमधिकेन । @177 अपि तु खलु पुन: सुभूते, अचिन्त्योऽतुल्योऽयं धर्मपर्याय: | अयं च सुभूते, धर्मपर्यायस्तथागतेन भाषितोऽग्रयानसंप्रस्थितानां सत्त्वानामर्थाय, श्रेष्ठयानसंप्रस्थितानां सत्त्वानामर्थाय । ये इमं धर्मपर्यायमुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, ज्ञातास्ते सुभूते, तथागतेन बुद्धज्ञानेन, दृष्टास्ते सुभूते, तथागतेन बुद्धचक्षुषा, बुद्धास्ते तथागतेन । सर्वे ते सुभूते, सत्त्वा अप्रमेयेण पुण्यस्कन्धेन समन्वागता भविष्यन्ति । सामान्यजनै: सङ्केतवशेनोत्पन्नस्तथाविध: प्राणिनामवस्थाविशेष: काल: इति व्यवहारे प्रज्ञप्यते, न तु शब्दार्थसम्बन्धप्रज्ञप्तिवशेशेनेति दर्शयितुं समये{1. तु^- समया शपथाचारकालसिद्धान्तसंविद: | -a. को., 3/3/149 शपथाचारसिद्धान्तेषु तथा धियि । क्रियाकारे च निर्देशे संकेते कालभाषयो: ॥ -इति मेदिनी, 120/111 |} इति शब्देन विशेष्यते । कस्यचिदेकस्याप्यकथनेन यथोक्तदेशनाऽभिप्रायस्य प्रतिपादनाभावात् पदत्रयमुक्तम् । सङ्केतविषयत्वेन प्रज्ञापकं शब्दमारोप्य समानाधिकरण्यं कृतम् । ध्यानरसास्वादविरागायात्रेदमुक्तम् । पूर्वं देयस्य एवंविधस्य च कालस्यानिर्देशान्नैव तावत् पुनरुक्तिदोष: | अयमेव ततो निदानं बहुतरं पुण्यस्कन्धं प्रसुनुयाद् अप्रमेयमसंख्येयम्{2. प्रत्यक्षादिप्रमाणेन प्रमातुमशक्यत्वादप्रमेयाणाम् । एकत्वादिसंख्यारहितत्वेन असंख्येयानाम् । -आलोक:, पृ. 335, 351 |} इत्यनेन औदार्यं परिदीप्यते । संख्या-द्रव्यकाल- विशेषैर्विशिष्टं दानोद्भूतं पुण्यमभिभूयते । एवं तावत् गङ्गानदीबालुकासमान इति संख्याविशेषं दर्शयति । आत्मभाव: इति दुरवगाहो द्रव्यविशेष: | कल्पकोटिनियुतशतसहस्राणि इति कालविशेष: | सा च कल्पकोटि: नियुता, साऽपि शतसहस्रेति पदेन युक्ता । एतत् कथं ज्ञातव्यम् ? इति धर्मस्तुतिवैशिष्ट्यं दर्शयितुम् अपि तु खलु सुभूते इत्याद्याह । अचिन्त्योऽयं धर्मपर्याय: अत्यन्तगम्भीर: सर्वधर्माणां निस्वभावतालक्षण: तथागतै: प्रत्यात्मवेदनीय:, श्रावकादिभिरपरैश्चापि @178 अचिन्त्येनातुल्येनामाप्येनापरिमाणेन पुण्यस्कन्धेन समन्वागता भविष्यन्ति । सर्वे ते सुभूते, सत्त्वा: समांशेन बोधिं धारयिष्यन्ति । चिन्तयितुमशक्यो ह्यत्र निर्दिष्ट: | अतुल्य: इति अन्यत्र एवंविधस्य अदर्शनात्, एतत्तुल्यस्य विशिष्टस्य वाऽभावात्, तुल्यस्य अधिकस्य वाऽभावेन अचिन्त्यहेतुतोऽचिन्त्यमेव फलं सम्भवतीत्युक्तम् । कथं अतुल्य इति चिन्तायामाह श्रेष्ठयानसम्प्रस्थितानाम् इति । अतिशयेन पारं गतस्तु श्रेष्ठ इति । श्रावकादीनाम् अयं धर्मपर्याय: इत्युक्तम् । अग्रयानम् इत्यग्राणां यानं वा अग्रं चेदं यानमिति वा पदविग्रह: | ये तत्र सम्प्रस्थितास्ते तथोच्यन्ते । एवमेव श्रेष्ठयानसम्प्रस्थितानामित्यपि तत्समानमेव । तौ तावत् पर्यायौ । {1. पर्यायवचनं किमर्थमिति चेत् उच्यते । तदा च आयत्यां च कस्यचित्कथंचिदर्थावबोधार्थम् । -आलोक:, पृ. 359 |} पर्यायदेशनाभिप्रायस्तु विनेयजनोपकार:, येन कतिपये भव्या भवन्ति । इतरयानान्यपेक्ष्य श्रेष्ठ इति केचित् । समस्तक्लेशज्ञेयावरणविशुद्ध्या वा श्रेष्ठ: अथवा अग्रमिति परमम् । प्रत्येकबुद्ध्यानमपि श्रावकयानापेक्षया परमिति विचारणायामाह- श्रेष्ठयानसम्प्रस्थितानाम् इति । अत्यन्तं प्रशस्तगमनात् श्रेष्ठ इत्युक्तम् । श्रावकाद्यनेकयानेभ्योऽतिशयेन प्रशस्यत्वादत्र श्रेष्ठ: इति शब्द प्रयुक्त: | तच्च महायानमित्येव । {2.द्र^- a. प्र., पृ. 3. 12 |} श्रावकादिनामभव्यत्वाद् धर्मदेशनेयं बोधिसत्त्वेभ्य एवोक्ता । तेन सिद्धोऽयं धर्मपर्यायोऽतुल्य इति । तथागतेन भाषित: इत्यन्येषामगोचरत्वात् । धर्मपर्यायोऽयम् इत्यादिभि: यथोक्तानर्थान् प्रसाध्य उपसंहृत्य च तत्प्रतिपत्तुं विशेषस्तुति: सन्दर्शिता । यतो हि धर्मपर्यायोऽयमचिन्त्योऽप्रमेयश्च तस्माद् विपाकोऽप्यस्याचिन्त्य एव । तत: ये इमं धर्मपर्यायं धारयिष्यन्ति इत्यादि तु सिद्धमेवेत्यर्थ: | अप्रमेयम् इत्युद्देश:, शेषस्तान्निर्देश: | तत्र अचिन्त्यम् इति चिन्ताविषयातिक्रान्तत्वेन अननुमेयत्वात् । अतुल्यम् इत्यप्रतिसमम् । अमाप्यम् इति सर्वसत्त्वप्रयोगेऽपि मापयितुमशक्यत्वात् । अपरिमाणम् इति @179 तत्कस्य हेतो: ? न हि शक्यं सुभूते, अयं धर्मपर्यायो हीनाधिमुक्तिकै: सत्त्वै: श्रोतुम्, नात्मदृष्टिकैर्न सत्त्वदृष्टिकैर्न जीवदृष्टिकैर्न पुद्गलदृष्टिकै: | नाबोधिसत्त्वप्रतिज्ञै: सत्त्वै: शक्यमयं धर्मपर्याय: श्रोतुं वा उद्ग्रहीतुं वा धारयितुं वा वाचयितुं वा पर्यवाप्तुं वा । नेदं स्थानं विद्यते । अपि तु खलु पुन: सुभूते, यत्र पृथ्वीप्रदेशे इदं सूत्रं - महद्भिर्देशादिभिरप्यपरिमाप्यत्वाद् आकाशतोऽप्यधिकम् । अथवा सर्वाण्यपीमानि पर्यायान्तर्गतानि । सर्वे ते सुभूते, सत्त्वा: समांशेन बोधिं धारयिष्यन्ति इति बोधिभारोद्वहनम् अंशोद्वहनसदृशम् । अनेन तावत् सकलेन ध्यानसुखास्वादं परित्यज्य ज्ञानसम्भारपारिपूरिहेतौ धर्मपरिग्रहणादौ छन्दप्रणिधानाभ्यां स्थातव्यमिति दर्शितम् । कस्मात् खलु श्रेष्ठयानसम्प्रस्थितेभ्यो भगवता भाषितो न त्वन्येभ्य:, किं खलु भगवत्यपि रागो द्वेषश्च इति विचिन्त्य तत्कस्य हेतो: ? इत्याह, अत: सुभूते हीनाधिमुक्तिकै: इत्युदतरत् । अनेन खलु भगवति सर्वसत्त्वेषु एकसुतवद् वात्सल्यमिति नास्ति रागो द्वेषो वा । तथापि ये यदा भव्या भवन्ति तदा तेभ्यो देशयन्ति, न त्वन्येभ्य: | अन्यथा उपायानभिज्ञत्वान्नैव भवेद् भगवान् सर्वज्ञ: इत्येवं दर्श्यते । हीनाधिमुक्तिकैरिति श्रावक- प्रत्येकबुद्धै: | आत्मादिदृष्टिकै: इति तैर्थिकै: | नेदं स्थानं विद्यते इति नास्ति तदर्थमवकाश इति । यच्छ्रावकै: प्रत्येकबुद्धैश्चापि श्रोतुं न शक्यते तत्कथं शक्यते पृथग्जनै: श्रोतुम् ? यत्तैर्न श्रोतुं शक्यं तत् कथं शक्यत उद्ग्रहीतुं वा पर्यवाप्तुं वा । अतस्तदसम्भवमित्यर्थ: | अनेन तावद् योगसमापत्ताववतार्यते । यद्येव कथं तावदार्यसुभूतिना धर्मपर्यायोऽयं श्रोतुं शक्यत इति चेद् ? भगवतोऽधिष्ठानेनेति नास्ति दोष: | सर्वप्रदेशेषु यस्मिन् पृथिवीप्रदेशे सूत्रमिदं भाष्यते स एवैक: पृथिवीप्रदेशोऽनुशंसनीय इति प्रतिपादयन् देवादिसत्कारवैशिष्ट्यं दर्शयितुम् अपि तु खलु पुन: सुभूते इत्याद्यवोचत् । @180 प्रकाशयिष्यते, पूजनीय: स पृथिवीप्रदेशो भविष्यति सदेव- मानुषासुरस्य लोकस्य वन्दनीय: प्रदक्षिणीयश्च स पृथिवीप्रदेशो भविष्यति, चैत्यभूत: स पृथिवीप्रदेशो भविष्यति । अपि तु ये ते सुभूते, कुलपुत्रा वा कुलदुहितरो वा इमानेवंरूपान् सूत्रान्तानुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, योनिशश्च मनसि करिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, ते परिभूता भविष्यन्ति, सुपरिभूताश्च भविष्यन्ति । तत्कस्य हेतो: ? यानि च तेषां सुभूते, सत्वानां पौर्वजन्मिकान्यशुभानि कर्माणि कृतान्यपायसंवर्तनीयानि, दृष्ट एव धर्मे तया परिभूततया तानि पौर्वजन्मिकान्यशुभानि कर्माणि क्षपयिष्यन्ति, बुद्धबोधिं चानुप्राप्स्यन्ति । पूर्वं तावद् बाह्यशास्त्राभिष्वङ्गपरिवर्जनार्थमुक्तम्, सम्प्रति ध्यानरसास्वादवर्जनार्थमिति नास्ति पुनरुक्तता, समस्तसंगृहीतार्थाभिधानेऽपि भिन्नप्रसङ्गाभिधानान्नास्ति पुनरुक्ततेति ज्ञातव्यम् । पूजनीय: इति छत्रध्वजपताकादिभि:, वन्दनीय: इति नमस्करणीय:, प्रदक्षिणीय: प्रदक्षिणायोग्य:, अत एव पूजनीयत्वादिधर्मैर्युक्तत्वाद् चैत्य: |{1. चैत्यभूतो वन्दनादिना पुण्योपचयहेतुत्वात् । पितेव पितृभूत इत्युपमावाचकभूतशब्दस्योपादानादन्यचैत्यसमानत्वेन चैत्यभूत: स पृथिवीप्रदेश: | -आलोक:, पृ. 361; यत्र हि नाम ...इति चन्द्रगोमी । -आलोक:, पृ. 361 ; अन्यत्रापि द्रष्टव्यम्- a. प्र., पृ. 28 |} ननु ईदृशेषु धर्मपर्यायेषु अभ्युद्यतानामपि कथं केचित् परिभूता दृश्यन्त इति चिन्तायां पापपरिशोधनविशेषदेशनाय ये सुभूते, कुलपुत्रा वा कुलदुहितरो वा इत्याद्याह । परिभूता भविष्यन्ति इति परिभाषणभण्डनादिभिर्व्यापन्ना भविष्यन्ति, सुपरिभूताश्च भविष्यन्ति इति वधबन्धनादिभि: पीडिता भविष्यन्ति । एवमेते महात्मान: कथं परिभूता भविष्यन्तीति विचिन्त्याह तत्कस्य हेतो: ? इति । तेषां सत्त्वानाम् इत्याद्युदतरत् । पौर्वजन्मिकानि इति पूर्वजन्मनि कृतानि । दृष्ट एव धर्मे इति प्रत्युत्पन्नजीविते । बुद्धबोधिं @181 तत्कस्य हेतो: ? अभिजानाम्यहं सुभूते, अतीतेऽध्वन्यसंख्येयै: कल्पैरसंख्येयतरै: दीपंकरस्य तथागतस्यार्हत: सम्यक्संबुद्धस्य परेण परतरेण चतुरशीतिबुद्धकोटिनियुतशतसहस्राण्यभूवन् ये मयारागिता:, आराग्या न विरागिता: | यच्च मया सुभूते, ते बुद्धा भगवन्त आरागिता:, आराग्या न विरागिता:, यच्च पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां सद्धर्मविप्रलोपकाले वर्तमाने इमानेवंरूपान् सूत्रान्तानुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, अस्य खलु पुन: सुभूते, पुण्यस्कन्धस्यान्तिकादसौ पौर्वक: पुण्यस्कन्ध: शततमीमपि कलां नोपैति, सहस्रतमीमपि शतसहस्रतमीमपि- चानुप्राप्स्यन्ति इति पापानि परिशोध्य कालान्तरे भावनानिरता न चिरं अनुत्तरसम्यक्सबोधिमभिसम्बुद्ध्य बुद्धा भविष्यन्तीति वाक्यार्थ: | ततो निदानं बहुतरं पुण्यस्कन्धं प्रसुनुयादप्रमेयमसंख्येयम् इति यदाह तत्र केन प्रकारेण अप्रमेयाख्येयावबोध: स्यात् ? इत्यत्र अभिजानाम्यहं सुभूते इत्याद्याह । अत्र प्रभावेण बहुतरेण चाप्रमेयमसंख्येयं च परिदीपितम् । तत्राभिजानामि सुभूते अतीतेऽध्वन्यसंख्येयै: कल्पै: असंख्येयतरै: इत्यादिना प्रभाव: परिदीपित: | अयं तावत् पुण्यस्कन्धस्यैव प्रभाव: | एतावता प्रशस्तरो विशिष्टतर: (पूर्वक:) पुण्यस्कन्धोऽप्यभिभूयते । दीपङ्करत: यावत् असंख्येयकल्पम् । असंख्येयकल्पस्तावद् गणनातीतत्वात्, दीपङ्करस्य परेण परतरेण चतुरशीतिबुद्धकोटिनियुतशतसहस्राण्यभूवन्, ये मयारागिता: इति प्रतिपत्त्यर्चया {1. पूजाविशेष: | (पूजाभेद:)} आराधिता: | न विरागिता: {2. त^- a. प्र., पृ. 106 |} इत्यन्तरालेऽपि तदभिनिर्हारस्य अनुत्सृष्टत्वात् । यच्च इति कर्तृविशेष: | ततोऽयमर्थ: यश्च आरागणादिक: (पुण्यस्कन्ध:), यश्च उद्ग्रहणादिश्रद्धादिपुण्यस्कन्धस्तदुत्पादितश्च वासनात्मक: स्कन्ध:, अनयो: (पुण्यस्कन्धयो:) पूर्वपुण्यस्कन्ध: उत्तरपुण्यस्कन्धस्यास्य शततमीमपि कलां @182 कोटितमीमपि कोटिशततमीमपि कोटिशतसहस्रतमीमपि कोटिनियुत- शतसहस्रतमीमपि । संख्यामपि कलामपि गणनामपि उपमामपि उपनिषदमपि यावदौपम्यमपि न क्षमते । सचेत्पुन: सुभूते, तेषां कुलपुत्राणां कुलदुहितृ#NAM वा अहं पुण्यस्कन्धं भाषयेम्, यावत्ते कुलपुत्रा वा कुलदुहितरो वा तस्मिन् समये पुण्यस्कन्धं प्रसविष्यन्ति, प्रतिग्रहीष्यन्ति, उन्मादं सत्त्वा अनुप्राप्नुयुश्चित्तविक्षेपं वा गच्छेयु: | अपि तु खलु पुन: सुभूते, अचिन्त्योऽयं धर्मपर्यायस्तथागतेन भाषित: | अस्य अचिन्त्य एव विपाक: प्रतिकांक्षितव्य: | नोपैति इति । {1. द^- आलोक: प, 367 |} एतावतोऽल्पीयस्त्वं दर्शयितुं सहस्रतमीमपि इत्याह । संख्या इति तुल्येष्वेव युज्यते, यथा हिमवता (तुल्य:) विन्ध्य इत्युच्यते, न तु सर्षप: | कलाम् इत्यंश:, स च समानजातीय एव, यथा सुमेरो कला पर्वतशिखरमेव, न तु तृणशिखर: | गणनाम् इत्यपि तुल्येष्वेव, यथा सुमेरुरपि गिरि:, हिमवानपि गिरि:, न तु सर्षप: | उपमाम् इत्यपि सदृशेष्वेव, यथा गोसदृशो गवय इत्युच्यते, न तु मक्षिका । लघुरपि परिकर्मवशेन तस्य (महत:) कृत्यं करोति, यथा निशिते कृते सति दात्रमप्यसिकृत्यं करोतीति मत्वा उपनिषदम् इत्याह । ताडन- पीडनादिविस्तारोपायेन तीक्ष्णीकृतेऽप्यतिलघुतया न क्षमत इत्यर्थ: | अत एव औपम्यमपि इत्याह । तस्योपमाभावमपि न क्षमते । सर्वज्ञवचनादेवैतज्ज्ञातव्यम्, एवंविधेषु इन्द्रियविषयातीतेषु विषयेषु सर्वज्ञवचनस्यैव प्रामाण्यात् । अपि च परिशुद्धे काले सर्वसत्त्वानामपि परिशुद्धत्वान्नाश्चर्यम्, अपरिशुद्धे तावत् काले ये सत्त्वा क्षणमात्रमाशयपरिशुद्धा भवन्ति, तदाश्चर्यम् । एवं प्रभावमुखेन तावदप्रमेयत्वं प्रदर्शितम् । कथमसंख्येयं संखयेति विचारणायां सचेत्पुन: सुभूते...तस्मिन् समये इत्याद्याह । तेन बहुलं परिदीपितम् । तत्पुण्यगणनयापि विषादमनुप्राप्य @183 अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- कथं भगवन्, बोधिसत्त्वयानसंप्रस्थितेन स्थातव्यम्, कथं प्रतिपत्तव्यम्, कथं चित्तं प्रग्रहीतव्यम् ? भगवानाह- इह सुभूते, बोधिसत्त्वयानसंप्रस्थितेन एवं चित्तमुत्पादयितव्यम्- सर्वे सत्त्वा मया अनुपधिशेषे निर्वाणधातौ परिनिर्वापयितव्या: | एवं च सत्त्वान् परिनिर्वाप्य न कश्चित्सत्त्व: परिनिर्वापितो भवति । तत्कस्य हेतो: ? सचेत्सुभूते, बोधिसत्त्वस्य सत्त्वसंज्ञा प्रवर्तेत, न स बोधिसत्त्व इति वक्तव्य: | तत्कस्य हेतो: ? नास्ति सुभूते, स कश्चिद्धर्मो यो बोधिसत्त्वयानसंप्रस्थितो नाम । व्यामुग्धचित्तान्तर्विशेषे उन्मादमनुप्राप्नुयु: | तत: उद्भूतेनोन्मादेन चित्तविक्षेपं वा गच्छेयु: | अनेन गाम्भीर्यमौदार्य चोपदिष्टम् । एवमस्माद् धर्मपर्यायात् संख्याप्रभावप्रतिसंयुक्तमेवंविधं फलं कथं ज्ञायत इति ? अपि तु खलु पुन: सुभूते इत्याद्याह । फलं पुन: हेत्वनुरूपमेव भवति । लघिष्ठेऽपि न्यग्रोधवृक्षबीजेऽतिशयसारसम्पन्नत्वाद् बृहच्छाखापल्लव- वृक्षभूतं फलं नोपदृश्यते । धर्मपर्यायोऽप्ययम् अल्पपरिवर्तोऽप्यत्यन्तगम्भीर:, अचिन्त्यधर्मदेशनाद् अचिन्त्य: | अतोऽस्मादचिन्त्याद् हेतुप्रत्ययानुरूपमचिन्त्यं फलं भवति, हेतुप्रत्ययप्रभावस्तावत् सर्वज्ञगोचरत्वाद् अचिन्त्य: | विपाकशब्दोऽत्र फलार्थ:, तेन निष्यन्दादिफलानि संगृह्यन्ते । एतेन सर्वेण चित्तप्रग्रहो दर्शित: | 15. अभिसमयकालेऽहमितिविकल्पवियोग-स्थानम् : एवं निराकृतेऽपि ध्यानरसास्वादे प्रत्यासन्नेऽभिसमयकाले यै: बोधिसत्त्वै: आत्मवैशिष्ट्यमवलोक्य `अहं सम्यक्सम्बोधिमार्गप्रतिपन्न:, सर्वे मया सत्त्वा: परिनिर्वापयितव्या:’ इति मन्यमानैस्तैस्तस्मिन् आत्मग्राहविकलेऽभिसमयकाले कथं स्थातव्यम्, कथं प्रतिपत्तव्यम्, कथं चित्तं प्रग्रहीतव्यम् ? इत्येतद् दर्शयितुं पञ्चदशस्थामधिकृत्याह- सुभूति... अवोचत्- कथं भगवन्, बोधिसत्त्वयानसम्प्रस्थितेन स्थातव्यम् इति । स्थातव्यमित्यादिदेशनात्रयं तु @184 तत्किं मन्यसे सुभूते, अस्ति स कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्यान्तिकादनुत्तरां सम्यक्संबोधिमभिसंबुद्ध: ? एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- यथाहं भगवन्, प्रागेवोक्तं भगवता । नास्ति सुभूते, स कश्चिद् धर्मो यो बोधिसत्त्वयानसम्प्रस्थितो नाम इत्यवशिष्टेनात्र आत्मग्राहविसंयोग: क्रियते । शेषाणां (पदानां) व्याख्या तु पूर्ववत् । यथेदं पुद्गलधर्मनैरात्म्यं प्रागेव भगवता प्रकाशितं तथोक्ते सति बोधिसत्त्वेषु पुन: अभिसमयकाले कथमात्मग्राह: सम्भवेद् ? तन्निराकरणायोक्तमपि किं पुनरुच्यते ? अथैवमपि देशनायां संमुह्येत् प्रागुक्तस्यानवस्थानं च स्यादिति ? तथा देशितेऽपि अनादिकालात्यन्त- दृढीभूतात्माभिनिवेशवशतया केषाञ्चित् सम्मोहस्यानिवृत्ते: देशितोऽप्यर्थ: पुनरुपदिश्यते । पुनर्देशनाकाले पारिषद्यानां सम्मोहनिवृत्तेर्नानवस्था स्यात् । भगवता कृतस्योपदेशस्य फलं तावत् सम्मोहविनिवृत्तिरेव विनेयजनानामिति न निष्फलम् । अत एव सम्मोहनिवृत्तौ सत्यां फलाभावेन पुन: प्रवृत्त्यभावात् प्रकृतमेवेदम् । 16. अववादपर्येषणस्थानम् : यदि बोधिसत्त्वयानसम्प्रस्थितो नाम न स्यात् स कश्चिद् धर्म: (तर्हि) कथं भगवान् दीपङ्करस्य शास्तुरन्तिकादववादं प्राप्य अनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्ध: ? अथ न स्याद् (स:) अभिसम्बुद्ध: (तर्हि) अभिसमयकाङ्क्षिणाऽववादो न पर्येष्टव्य इति ये मन्यन्ते, तेषामववाद- वियोगविसंयोगाय षोडशस्थानमधिकृत्य तत्किं मन्से सुभूते इत्याद्याह । पूर्वं धर्मकायाप्तिकामतावसरे धर्मग्राहनिषेध उक्त:, {1. द्र^- वज्र. सू. 7 अध्या. ; द्र^- प्रस्तुता टीका, 4 स्थानम्,|} इदानीमभिसमयकाले अभिसम्बुद्धस्य तस्य निषेध: क्रियतेऽतो न पुनरुक्तता । नास्ति परमार्थत: स कश्चिदपि ज्ञानज्ञेयात्मको धर्म:, यथा पूर्वं विचारितम् । तद्बलेन अविचाररमणीयमात्रतया श्रुतमय्यादिप्रज्ञोत्पादक्रमेण भगवत:- @185 भगवतो भाषितस्यार्थमाजानामि, नास्ति स भगवन्, कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्यार्हत: सम्यक्संबुद्धस्यान्तिकाद् अनुत्तरां सम्यक्संबोधिमभिसंबुद्ध: | एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्-एवमेतत्सुभूते, एवमेतत् । नास्ति सुभूते स कश्चिद्धर्मो यस्तथागतेन दीपंकरस्य तथागतस्यार्हत: सम्यक्संबुद्धस्य अन्तिकादनुत्तरां सम्यक्संबोधिमभिसंबुद्ध: | सचेत्पुन: सुभूते, कश्चिद्धर्मस्तथागतेनाभिसंबुद्धोऽभविष्यत्, न मां दीपंकरस्तथागतो व्याकरिष्यत्-भविष्यसि त्वं माणव – स्वयम्भूसर्वज्ञज्ञानं{1. सर्वज्ञेयावबोधेनातिशयबुद्धिसद्भावात् बुद्धा:, परोपदेशमन्तरेण स्वयंबोधात् स्वयंभुव: | -आलोक:, पृ. 368 |} तथ्यसंवृत्या ग्राह्यात्मकं समुद्भवति । ननु तदपि भगवतो दीपङ्करस्यानुभावमात्रमिति चेद् ? एवं सत्यपि अनुरूपमेव, तथापि तस्मिन् सर्वबुद्धानां साधारणानुभावा:, न केवलं भगवतो दीपङ्करस्यैव । यदि न स्यादभिसम्बुद्ध: (कश्चित् तर्हि) कथं तेन सम्यक्संबोधौ भगवान् व्याकृत इति विचार्य सचेत् पुन: सुभूते इत्याद्याह । अयमभिप्राय:- यदि भगवत: प्रत्यात्मवेद्यो धर्म: परमार्थतो तथाभूतो भवेत् तदा स्यादभिसम्बुद्ध:, अथवा `मया पुन: धर्मोऽभिसम्बुद्ध:’ इत्यहङ्कार: समुद्भवेत् तदा स्याद् `अभिसम्बुद्ध:’ इत्येवं विपरीताभिनिवेशात् तथागतस्य व्याकरणं न भवेत् । यतो हि तदा `मयाऽभिसम्बुद्ध:’ इति न भवति, न च धर्मादिष्वप्यभिनिवेश: भवति । तत एवाहम् अविपरीतसम्यग्ज्ञानमार्गस्थितौ व्याकृत: | नास्ति स कश्चिद् धर्मोऽभिसम्बुद्ध: इत्यनेन अर्थतो दीपङ्करस्यान्तिकाद् अववादग्राहविकल्पं विपक्षत्वेन दर्शयित्वा तद्विकल्पप्रहाणाय छन्द: प्रणिधानं चापि देशितम् । दीपङ्करेत्युपलक्षणमात्रेणाभिहितेन सर्वे धर्मोद्ग्रहणविकल्पा निवर्तन्ते । नास्ति इत्यनेन तस्य गम्भीरत्वमुक्तम्, सम्यक्सम्बोधये अववादपर्येषणविधानेन तावदस्योदारत्वं चोक्तम्, श्रावकप्रत्येकबुद्धाववादाद् अत्यन्तविशिष्टत्वात् । @186 अनागतेऽध्वनि शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्ध इति । यस्मात्तर्हि सुभूते, तथागतेनार्हता सम्यक्संबुद्धेन नास्ति स कश्चिद् धर्मो योऽनुत्तरां सम्यक्संबोधिमभिसंबुद्ध: | तस्मादहं दीपंकरेण तथागतेन व्याकृत:- भविष्यसि त्वं माणव अनागतेऽध्वनि शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्ध: | तत्कस्य हेतो: ? तथागत इति सुभूते भूततथताया एतदधिवचनम् । यदि तथागतेन सम्यक्सम्बुद्धेन न स्यात् स कश्चिद् धर्मो योऽनुत्तरायां सम्यक्सम्बोधौ अभिसम्बुद्ध:, तदा कथं तथागतत्वं भवेत् ? तद्यथा पूर्वबुद्धा अभिसम्बोधिं गता:, तथैवात्रापि गतत्वादभिसम्बुद्धस्तथागत उच्यत इति चेत् ? अभिसम्बुद्ध इत्याक्यस्य कस्यचिद् धर्मस्याभावात् तत्कथं भवेदिति विचिन्त्य तत्कस्य हेतो: इति पृष्ठवान् । तथागत इति सुभूते इत्यादि चोदतरत् । तथता इति धर्माणामविपरीतस्वभाव उच्यते, स चादिशान्तादिस्वभाव:, सर्वधर्मसाधारणत्वात् सा भूत: इति वचनेन विशेषिता, भूतस्तु {1. भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति । -न्या. बि., 1/11|} यथार्थत्वेन तथागतज्ञानमभिधीयते । तस्यास्तथताया या परमार्थतोऽनुत्पन्नधर्मता स तथागत इत्युच्यते । यथोक्तम्-{2. म. शा. वृ., 22/16, पृ. 195 (उद्धृतम् ह. का. सू.), ##टोः: 207 ष्दे ब्क (ंदो ष्दे, Tsha p. 95.##} अनुत्पादधर्म: सततं तथागत: | इति । परमार्थतो धर्मताऽपि धर्मिणो नेतरा, अत: परमार्थत: सर्वधर्माणामनुत्पादो धर्मता । सर्वधर्माधिगमस्वभावोऽविचाररमणीय: परमार्थतोऽनुत्पन्न: तथ्यसंवृतौ परिकल्प्यमान: सज्ज्ञानविशिष्ट: `तथागत:’ {3. स एवमधिगतसर्वज्ञज्ञानो भगवान् यथा धर्माणां तत्त्वं व्यवस्थितं तथैव अशेषतो गतत्वाद् बुद्धत्वात् तथागत इत्युच्यते । -म. शा. वृ., 22 अध्या., पृ. 187 |} उच्यत इति वाक्यार्थ: | तस्य च परमार्थतोऽनुत्पन्नत्वान्नास्ति कश्चिद् ग्राह्यो ग्राहको वा । तस्मान्नास्ति कश्चिद् धर्मोऽप्यभिसम्बुद्ध: (नाम) परमार्थत: | तथ्यसंवृतिमाश्रित्य तेन विशिष्टज्ञानेन यथा अभिसम्बुद्ध: तथा गत इत्येवमभिप्राय: | @187 य: कश्चित्सुभूते, एवं वदेत्- तथागतेनार्हता सम्यक्संबुद्धेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धेति, स वितथं वदेत् । अभ्याचक्षीत मां स सुभूते, असतोद्गृहीतेन । {1. इदं वाक्यं भोटपाठे देगे संस्करणे नोपलभ्यते |} तत्कस्य हेतो: ? नास्ति सुभूते, स कश्चिद्धर्मो यस्तथागतेन अनुत्तरां सम्यक्संबोधिमभिसंबुद्ध: | यश्च सुभूते, तथागतेन धर्मोऽभिसम्बुद्धो देशितो वा तत्र न सत्यं न मृषा । तस्मात्तथागतो भाषते सर्वधर्मा बुद्धधर्मा इति । तत्कस्य हेतो: ? सर्वधर्मा इति सुभूते, अधर्मास्तथागतेन भाषिता: | तस्मादुच्यन्ते सर्वधर्मा बुद्धधर्मा इति । परमार्थाश्रयेणाभिसम्बुद्ध इति कस्मात्तथा नोच्यते ? इति चिन्तायां य: कश्चित् सुभूते इत्याद्याह । तत्कस्य हेतो: ? इति न सत्यम् इत्यनेन योज्यम् । शेषस्तु सुगमान्न व्याख्यायते । एवं तर्हि `संवृतित: तथागतेन अभिसम्बुद्ध:’ इति व्यवस्थैव कथं व्यवस्थाप्यत इति विचार्य यश्च धर्म: इत्युक्तम् । य: इति रूपादिलक्षणधर्म:, तत्र न सत्यम् इति मायावत्प्रतिभासमानानां विचार्यमाणानामत्यन्तशून्यत्वेनानुत्पन्नत्वात् शशशृङ्गवद् अत्यन्ताभाव: | न मृषा अविचाररमणीयस्वभावेन मायावत्प्रतिभासमानात् । अथवा नापि सत्यम्, न कस्यापि धर्मस्य परमार्थत: सिद्धे: | न मृषा, न च विचारगोचर: कश्चित् सत्य: सिद्ध:, सर्वधर्माणामनुत्पादात् । अनेनाध्यारोपापवादान्तौ निराकृत्य मध्यममार्गं च व्यवस्थाप्य योगसमापत्तौ प्रवर्त्त्यते । तस्मात् इत्येवं परमार्थत: सर्वधर्माणामनुत्पादात् न सत्यं न च मृषा । तथागतोऽपि परिशुद्ध्याऽनुत्पादधर्मतया प्रभावित:, अनुत्पादधर्मताया: साधारणत्वात्, (तथा हि) {2. अनुत्पादधर्म: सततं तथागत: सर्वे च धर्मा: सुगतेन सादृशा: | निमित्तग्राहेण तु बालबुद्धय: असत्सु धर्मेषु चरन्ति लोके ॥ तथागतो हि प्रतिबिम्बभूत: कुशलस्य धर्मस्य अनास्नवस्य । नैवात्र तथता न तथागतोऽस्ति बिम्बं च संदृश्यति सर्वलोके ॥ -म. शा. वृ., 22/16 (हस्ति. सू., प्रसन्नपदायामुद्धृतम्) पृ. 195 दरभंगा संस्करणम् 1983, ##See- Toh: 207 Sde bka (Mdo Sde. Tsha p. 95.##} अनुत्पादधर्म: सततं तथागत: @188 तद्यथापि नाम सुभूते, पुरुषो भवेदुपेतकायो महाकाय: ? आयुष्मान् सुभूतिराह योऽसौ भगवंस्तथागतेन पुरुषो भाषित उपेतकायो महाकाय इति, अकाय: स भगवंस्तथागतेन भाषित: | तेनोच्यते उपेतकायो महाकाय इति । सर्वे च धर्मा: सुगतेन सादृशा: | निमित्तग्राहेण तु बालबुद्धय: असत्सु धर्मेषु चरन्ति लोके ॥ इत्यादि । सर्वधर्मा बुद्धधर्मा: इति तथागतो भाषते । यद्यनुत्पन्ना एवामी धर्मास्तत् कथं सर्वधर्मा: इत्युच्यन्त इति प्रविचिन्त्य सर्वधर्मा इति सुभूते इत्याद्याह । अयमत्रार्थ:- परमार्थतस्तथा विद्यन्ते, न तु व्यवहारप्रज्ञप्तित: | असन्तस्तावत् परमार्थतो रूपादिधर्मा:, किन्त्वपरमार्थं खल्वविचारितमाश्रित्य यस्मात् स्वसामान्यलक्षणग्रहणं तस्मात् सर्वधर्मा: इत्युच्यन्ते, न तु परमार्थत:, तत्र स्थितानां सर्वेषां दृश्यमानत्वेऽप्यभावात् । अनेन तावद् विक्षेपनिग्रह: सन्दर्शित: | 17. अभिसमय-स्थानम् : यदि न स्यात् स कश्चिद् धर्मो भगवताऽभिसम्बुद्ध: कथं (तर्हि) बोधिसत्त्वा उपादत्तमववादं सम्मुखीकृत्य धर्मपुद्गलनैरात्म्यधिगच्छेयु: ? इति विचिन्त्याभिसमयप्रतिपादनार्थं तद्यथापि नाम इत्याद्याह । अयमभिसमयस्तावत् ज्ञानप्राप्तिनिरभिमानिताभ्यां संदर्श्यते । कथं ज्ञानप्राप्त्येति चेत् ? द्विविधं ज्ञानमाश्रित्य, गोत्रसम्परिग्रहज्ञानं समताज्ञानञ्च । तत्र यज्ज्ञानप्राप्त्या तथागतगोत्रे समुत्पद्य बुद्धगोत्रे नियतो जायते तद् गोत्रसम्परिग्रहज्ञानम् । तदुत्पादेन उपेतकायो भवति । उपेत इत्यात्मना परिगृहीत:, कायस्तु तथागतकाय: | येन सोऽधिगत:, स उपेतकाय: | कथं ज्ञायते तज्ज्ञानप्राप्तिरित्याह–महाकाय: इति । अनेन पुद्गलधर्मनैरात्म्यसमताज्ञानं समवाप्य अभिसमय: सम्प्रदर्श्यत इत्यतो गोत्रज्ञानमभिधीयते । तेन समताज्ञानेन पुद्गलधर्मनैरात्म्यमधिगम्य सर्वे @189 भगवानाह-एवमेतत्सुभूते, यो बोधिसत्त्व एवं वदेत्-अहं सत्त्वान् परिनिर्वापयिष्यामीति, न स बोधिसत्त्व इति वक्तव्य: | तत्कस्य हेतो: ? अस्ति सुभूते, स कश्चिद्धर्मो यो बोधिसत्त्वो नाम ? सुभूतिराह-नो हीदं भगवन् । नास्ति स कश्चिद्धर्मो यो बोधिसत्त्वो नाम । भगवानाह- सत्त्वा: सत्त्वा इति सुभूते, असत्त्वास्ते तथागतेन भाषिता:, तेनोच्यन्ते सत्त्वा इति । तस्मात्तथागतो भाषते-निरात्मान: सर्वधर्मा नि:सत्त्वा: निर्जीवा निष्पुद्गला: सर्वधर्मा इति । सत्त्वा आत्मनि (आत्मवत्) सङ्गृहीता भवन्ति । तस्मात् समस्तसत्त्वकायानामात्मनि सङ्ग्रहेण स महाकाय इति । नाप्यपार्थकोऽयं शब्द:, एवं सर्वसत्त्वानामात्म-सङ्ग्रहेण स काय इत्युच्यते । तेषां संबहुलत्वेऽपि न महाकायशब्दार्थत्वम् । अनेन स्थानस्यास्य औदार्यं समुदीरितम् । अयमभिप्राय:- बोधिसत्त्वानामभिसमयोऽप्ययं तथ्यसंवृतिमाश्रित्य विशिष्टज्ञानोत्पादमात्रेण प्रभावितो भवति । परमार्थतो न किञ्चिन्निरूपकं निरूप्यं वेति दर्शयितुम्, आर्यसुभूति:- भगवंस्तथागतेन पुरुषो भवेदुपेतकाय: इत्याद्याह । अनेनार्थतस्तावदुपेतकाय-महाकायाभिनिवेशस्तु विपक्षत्वेन निर्दिष्ट: | (अत:) तत्प्रहाणाय छन्दप्रणिधानाभ्यां स्थातव्यमिति दर्शितम् । उपेतकायो महाकाय इति निमित्तमात्राभिधानेन बोधिसत्त्वानां सर्वधर्मेष्वभिनिवेशो निवर्तते । परमार्थेऽपि तावद् व्यवस्थाप्य योगसमापत्तौ चावतार्यते । गाम्भीर्यमप्युक्तम्, समारोपान्तोऽपि निराकृत: | पूर्वेण तावदपवादान्त: प्रतिषिद्ध: | यदि तथागतेन स एव कायो नोक्त: स्यात् तदा प्राप्ताभिसमयो बोधिसत्त्व: `एवं मया बोधिसत्त्वाभिसमय: सम्प्राप्त: साम्प्रतमहं सत्त्वान् परिनिर्वापयिष्यामि’ इत्येतत् कथं सञ्चिन्त्ययेदित्यन्यदीयं सद्विकल्पं समुदीक्ष्य निरभिमानितयाऽभिसमयं दर्शयितुं यो बोधिसत्त्व: इत्याद्याह । अनेन य एवं वदेत्- अहं सत्त्वान् परिनिर्वापयिष्यामीति `अहं बोधिसत्त्वोऽस्मि @190 य: सुभूते, बोधिसत्त्व एवं वदेत्- अहं क्षेत्रव्यूहान् निष्पादयिष्यामीति, सोऽपि तथैव वक्तव्य: | तत्कस्य हेतो: ? क्षेत्रव्यूहा: क्षेत्रव्यूहा इति सुभूते, अव्यूहास्ते तथागतेन भाषिता: | तेनोच्यन्ते क्षेत्रव्यूहा इति । य: सुभूते, बोधिसत्त्वो निरात्मानो धर्मा निरात्मानो धर्मा- इत्यभिमानी स तथ्यतो न बोधिसत्त्व: इति दर्श्यते । तत्कस्य हेतो: ? इत्यत्र ज्ञापकहेतु: परिपृष्ट: | धर्म: इति तु रूपादिस्वभावो वा पुद्गलादिस्वभावो वा । युक्तितो विचारणायां तस्य धर्मस्यादृष्टत्वाद् आर्यसुभूतिरप्याह नो हीदम् इति । तस्या युक्ते: सर्वत्र साधारणत्वाद् भगवान् नैरात्म्यद्वयावतारणार्थं तस्माद् इत्याह । निसत्त्वा: इत्यादि तावदुपलक्षणम्, नि:स्वभावा अपि द्रष्टव्या: | अनेन विक्षेपनिग्रहो निर्दिष्ट: | उक्तोऽभिसमय: | अत ऊर्ध्वं बुद्धभूमे: पर्येषणम् । तदपि बुद्धस्य सप्तभि: सम्पद्भि: संगृह्यते । सप्त सम्पदश्च- 1. क्षेत्रपरिशुद्धिसम्पद् 2. अनुत्तरदृष्टिपरिशुद्धिसम्पद् 3. अनुत्तरज्ञानपरिशुद्धिसम्पद् 4. प्राप्तपुण्यस्कन्धाधिपत्यसम्पद् 5. कायसम्पद् 6. वाक्-सम्पद् 7. चित्तसम्पच्च । 1. क्षेत्रपरिशुद्धिसम्पद् : तत्र यदि न स्यात् कश्चिद् बोधिसत्त्वो नाम धर्म:, (तर्हि) कस्तावद् बुद्धक्षेत्रं परिनिष्पादयितुं यत्नं कुर्यात् ? इत्याशङ्कां निराकर्तुं बुद्धक्षेत्रपरिशुद्धिसम्पदमधिकृत्य- य: सुभूते बोधिसत्त्व: इत्याद्याह । सोऽपि तथैव वक्तव्य: इत्यभिमानित्वान्नोच्यते स बोधिसत्त्व इत्यर्थ: | @191 इत्यधिमुच्यते स तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्त्वो बोधिसत्त्व{1. प्रो. जोशीमहोदयेन सम्पादिते संस्करणे "बोधिसत्त्वो महासत्त्व:” इति पाठ:, किन्तु भोटपाठे दे. गे. संस्करणे तु “बोधिसत्त्वो बोधिसत्त्व:” इति पाठ उपलभ्यते यश्च आचार्यकमलशीलस्य टीकामनुसरति । अतएवात्र भोटपाठ एव गृहीत: |} इत्याख्यात: | पुद्गलधर्मनैरात्म्ययोरनधिगमेऽप्यधिगतमित्यभिमानात् । एवमहमस्मीत्यभिमानान्न तस्य पुद्गलनैरात्म्यावगम:, न च धर्मनैरात्म्यावबोध:, असत्सु क्षेत्रव्यूहेष्वपि तत्राभिमानात् । अनेन क्षेत्रव्यूहेषु मायोपमत्वाधिमुक्त्या बोधिसत्त्वेन कथं स्थातव्यमित्येतद् दर्शितम् । यदि परमार्थतो न स्युस्ते क्षेत्रव्यूहा: (तदा) भगवता कथमुक्ता इति विचिन्त्य तत्कस्य हेतो: ? इत्याह । पूर्ववदस्य व्याख्यानम् । न चेयं पुनरुक्ति: | पूर्वं तावदधिमुक्तिचर्याभूमिस्थितानां बोधिसत्त्वानां बोधिसत्त्व- क्षेत्रपरिशुद्धौ प्रणिधानावस्थायां बोधिसत्त्वविकल्पस्य निषेधार्थम् (उक्ता:), सम्प्रति बुद्धक्षेत्रपरिशुद्धिपरिनिष्पत्तये ये बोधिसत्त्वा एवंविधेनाभिनिवेशेन प्रवर्तन्ते, येषां चैवंविधो विकल्प:, तन्निराकरणार्थमुक्तम् । न चानवस्थाप्रसङ्ग:, तदैवंविधस्य कस्यचिदितरविकल्पस्यासम्भवात् । अनेनेह बोधिसत्त्वेन कथं प्रतिपत्तव्यं तद् व्यपदिष्टम् । कीदृशो बोधिसत्त्वो नामेत्यत्र य: सुभूते बोधिसत्त्व: इत्याद्याह । निरात्मानो धर्मा: इति द्विरुक्तया द्विविधेन नैरात्म्येन सर्वधर्माणां नैरात्म्यं दर्श्यते । बोधिसत्त्वो बोधिसत्त्व: इति द्विरुक्त्या तदेव द्विविधं नैरात्म्यज्ञानं दर्श्यते । अथवा एकस्तावद् बोधिसत्त्व: आवृत्त:, बोधिसत्त्व इत्याख्यात: इत्युत्तरस्तु (कथनस्य) प्रकार: | तेन किं दर्शयिष्यत इति चेद् ? केन निष्पाद्यन्ते यदि पुद्गलादिग्राहकाभाव:, क्षेत्रव्यूहा: इति धर्मग्राहकस्याप्यभाव:, उभयाभावाधिगमेन बोधिसत्त्व इत्याख्यात इति निर्दिष्टम् । अनेन चित्तप्रग्रहो देशित: | एभि: सर्वै: स्थानै: गाम्भीर्यं दर्शितम् । तत्र मायावद्बुद्धक्षेत्रपरिनिष्पादनाधिमुक्त्या बोधिसत्त्वानां प्रवृत्तिप्रदर्शनेनौदार्यमुक्तम् । @192 भगवानाह- तत्किं मन्यसे सुभूते-संविद्यते तथागतस्य मांसचक्षु: ? सुभूतिराह- एवमेतद्भगवन्, संविद्यते तथागतस्य मांसचक्षु: | भगवानाह- तत्किं मन्यसे सुभूते, संविद्यते तथागतस्य दिव्यं चक्षु: ? सुभूतिराह- एवमेतद्भगवन्, संविद्यते तथागतस्य दिव्यं चक्षु: | भगवानाह- तत्किं मन्यसे सुभूते, संविद्यते तथागतस्य प्रज्ञाचक्षु: ? सुभूतिराह-एवमेतद्भगवन्, संविद्यते तथागतस्य प्रज्ञाचक्षु: | भगवानाह-तत्किं मन्यसे सुभूते, संविद्यते तथागतस्य धर्मचक्षु: ? सुभूतिराह- एवमेतद्भगवन्, संविद्यते तथागतस्य धर्मचक्षु: | भगवानाह- तत्किं मन्यसे सुभूते, संविद्यते तथागतस्य बुद्धचक्षु: ? सुभूतिराह-एवमेतद्भगवन्, संविद्यते तथागतस्य बुद्धचक्षु: | 2. अनुत्तरदृष्टिपरिशुद्धिसम्पद् : यदि नास्ति बोधिसत्त्वो नाम कश्चिद् धर्म:, तदा तथागत: परिशुद्धदर्शनेन परिशुद्धज्ञानेन च युक्त एव न भवेत्, तस्य बोधिसत्त्वादुत्पन्नत्वात्, तस्याभावे स कथं भवतुमर्हति, अहेतुकत्वे नित्यसत्त्वादिदोषा:,{1. दे. गे. संस्करणे तु. “नित्यसत्त्वाद्यर्थदोषा:” इति पाठ: |} तस्माद् यस्यां संनिपतिततायां परिषद्येवं विकल्पो भवेत्, तस्या: कृते परिशुद्धं दर्शनं ज्ञानञ्चेत्यनुत्तरद्वयमधिकृत्य तत्किं मन्यसे सुभूते इत्याद्याह । पूर्वत: भगवतोऽभिप्रायं गृहीत्वा आर्यसुभूतिरप्याह- संविद्यते इति । अनेन परमार्थत: बोधिसत्त्वो नाम स कश्चिद् धर्मो न भवति, तथापि संवृतौ पुण्यज्ञानसम्भारं परिपूर्य परिशुद्धंज्ञानदर्शनाभ्यां यस्तथागतो भवति, (तेन) अविचाररमणीयस्कन्धमात्रस्य बोधिसत्त्वस्यास्तित्वं भवत्येव । अन्यथा संवृतावपि यदि स न भवेत् तदा कस्तथागतो भवेदित्येवं तावत् दर्शितम् । तत्र संविद्यते तथागतस्य प्रज्ञाचक्षु: इत्येव तावन्नोच्यते, (अपि तु) विशिष्टं विशुद्धदर्शनमभिधातुं चक्षुषो विद्यमानत्वं दर्शितम् । @193 भगवानाह- तत्किं मन्यसे सुभूते, यावन्त्यो गंगायां महानद्यां वालुका:, अपि नु ता वालुकास्तथागतेन भाषिता: ? सुभूतिराह- एवमेतद्भगवन् एवमेतत् सुगत । भाषितास्तथागतेन वालुका: | भगवानाह- तत्किं मन्यसे सुभूते, यावत्यो गंगायां महानद्यां वालुका:, तावत्य एव गंगानद्यो भवेयु:, तासु या वालुका:, तावन्तश्च लोकधातवो भवेयु:, कच्चिद्बहवस्ते लोकधातवो भवेयु: ? सुभूतिराह-एवमेतद्भगवन्, एवमेतत् सुगत, बहवस्ते लोकधातवो भवेयु: | भगवानाह- यावन्त: सुभूते, तेषु लोकधातुषु समासतश्चतुर्विधं भवति चक्षु:- रूपग्राहकम्, परमार्थसत्यग्राहकम्, संवृतिसत्यग्राहकम्, सर्वाकारज्ञेयग्राहकं च । रूपग्राहकमपि द्विविधम्- कर्मफलं भावनाफलञ्चेति । पञ्चविधं चक्षु: क्रमश: - तत्र स्थूलविषयत्वात् प्रथमं रूपग्राहकं कथितम्, परमार्थवशेन संवृत्तिज्ञानं परिशुद्धध्यतीत्यत: पूर्वं परमार्थसत्यग्राहकं पश्चाच्च संवृतिसत्यग्राहकमभितमिति सङ्गच्छते क्रमनिर्देश: | पुद्गलधर्मनैरात्म्ययो: संविद्यते प्रज्ञाचक्षु:, संवृतौ धर्ममात्रमेव तावदवभासते, न तु पुद्गल इति पुद्गलशून्ये धर्ममात्रे धर्मचक्षु:, सर्वज्ञेयानां सर्वाकारज्ञानं तावद् बुद्धचक्षुरित्युच्यते, अनेनेदानीं साक्षात्कृत्य विहरणात् । तथ्यसंवृतौ पञ्चचक्षुषां देशनयोक्तं विशुद्धदर्शनम् । 3. अनुत्तरज्ञानपरिशुद्धिसम्पद् : विशुद्धज्ञानाभिधानार्थम्- तत्किं मन्यसे सुभूते इत्याद्याह । त्रैकालिका: चित्तचैतसास्तावच्चित्तसन्तति: | तत: त्रैकाल्यविषयत्वेन तद्विषयावबोधो ज्ञानमित्युच्यते, न तु दर्शनम् । तदपि सरागचित्तवीतरागचित्तेत्यादिनानाविध- संक्लेशव्यवदानभावेन वेदितव्यम् । तावन्तो लोकधातव: इत्युपलक्षणम्, अनन्तलोकधात्वन्तर्निहितसत्त्वानां चित्तधाराया: परिज्ञानात् । तथाहि-संवृतौ तथागतस्य मांसचक्षुरादीनि भवन्ति, अतस्तन्निष्पादनार्थं बोधिसत्त्वेन छन्दप्रणिधानाभ्यां स्थातव्यम् । अनेन तावद् वचनेन सम्पद्द्वयं परिदीपितम् । @194 सत्त्वा:, तेषामहं नानाभावां चित्तधारां प्रजानामि । तत्कस्य हेतो: ? चित्तधारा चित्तधारेति सुभूते, अधारैषा तथागतेन भाषिता, तेनोच्यते चित्तधारेति । तत्कस्य हेतो: ? अतीतं सुभूते, चित्तं नोपलभ्यते । अनागतं चित्तं नोपलभ्यते । प्रत्युत्पन्नं चित्तं नोपलभ्यते । तत्किं मन्यसे सुभूते, य: कश्चित्कुलपुत्रो वा कुलदुहिता वा इमं त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्य: सम्यक्संबुद्धेभ्यो दानं दद्यात्, मांसचक्षुरादीन्यपि एकानेकस्वभावाभ्यां विचारणायामनुपलब्धान्येव । न ह्यर्थान्तरज्ञानेन ग्रहणं युज्यते, यथा पूर्वं विचारितम्, एवं सति कथं प्रज्ञास्येते तथागतस्य मांसचक्षुरादिविद्यमानता चित्तधारा चेति चित्ताशयं विदित्वा तत्कस्य हेतो: ? इत्याह । बोधिसत्त्वेन कथमनयोर्द्वयोर्विशुद्धयोर्योगसमापत्त्या प्रतिपत्तव्यम् ? इत्येतदभिधातुं चित्तधारा चित्तधारा इत्याद्याह । {1. तु^- म. शा. वृ., पृ. 23-24, बौ. भा. प्र. 1983 |} परमार्थत: अधारा इति । स्वभावतोऽसत्त्वेऽपि संवृतिमधिकृत्याह- तेनोच्यते चित्तधारेति इति । अन्यथा परमार्थत: सर्ववाग्गोचरातीतत्वान्न वक्तुं शक्ष्यत इत्यभिप्राय: | चित्तधारेत्युपलक्षणम् । मांसचक्षुरादीन्यपि चक्षु:वभावरहितान्येव उक्तानीति कथनं प्रकृतं साक्षान्नोक्तम् । अत्र कथं चित्तं प्रग्रहीतव्यमिति तदभिधातुमाह तत्कस्य हेतो: ? इति । अधारेत्यनेन सह योजनीयम् । अतीतादीनां चित्तानां परमार्थतोऽनुत्पन्नत्वाद् अनुपलम्भ: | सत्त्वेऽपि ग्रहणानुपपत्त्या नानुपलम्भ: | तथा सति अचित्तधारादेशनमपि न भवेत्, न चानुपलम्भमात्रेण भावानां नि:स्वभावत्वं स्यात् । यथा त्रैकालिकचित्तस्य परमार्थतोऽभावस्तथा पूर्वमुक्तं वक्ष्यते च । {2. तु^ चित्तं हि सुभूते, तथागतेन न अतीतं उपलब्धं, न अनागतं न प्रत्युपन्नं उपलब्धं असत्त्वाच्चित्तस्य । -a. प्र., पृ. 132 |} चित्तोक्तिरुपलक्षणम्, ततोऽतीतादिमांसचक्षुरादीन्यप्यनुपलब्धान्येव । अत्र अधारा इत्यादिभि: पदैर्गाम्भीर्यमुक्तम्, शेषैरौदार्यम् । @195 अपि तु स कुलपुत्रो वा कुलदुहिता वा ततो निदानं बहु पुण्यस्कन्धं प्रसुनुयात् ? सुभूतिराह- बहु भगवन्, बहु सुगत । भगवानाह- एवमेतत् सुभूते, एवमेतत् । बहु स कुलपुत्रो वा कुलदुहिता वा ततो निदानं पुण्यस्कन्धं{1. जोशी संस्करणे “पुण्यस्कन्धम्” इति पाठ: नोपलभ्यते |} प्रसुनुयादप्रमेयमसंख्येयम् । तत्कस्य हेतो: ? पुण्यस्कन्ध: पुण्यस्कन्ध इति सुभूते, अस्कन्ध: स तथागतेन भाषित:, तेनोच्यते पुण्यस्कन्ध इति । {2. इदं वाक्यं भोटपाठे दे. गे. संस्करणे च नोपलभ्यते |} सचेत् सुभूते, पुण्यस्कन्धोऽभविष्यत्, न तथगतोऽभाषिष्यत् पुण्यस्कन्ध: | पुण्यस्कन्ध इति । 4. प्राप्तपुण्यस्कन्धाधिपत्यसम्पद् : यदि नास्ति त्रैकालिकं चित्तं तदा पुण्यस्कन्धोऽपि न स्यात्, चित्ताश्रितत्वात्तस्य । तत: तथागतस्य पुण्यस्कन्धाधिपत्यसम्पदं सम्पादयितुं कथं बोधिसत्त्वो यत्नं कुर्यादिति विचिन्त्य पुण्यस्कन्धाधिपत्यसम्पदमधिकृत्य-तत्किं मन्यसे सुभूते इत्याद्याह । अनेन कुलपुत्रोवा कुलदुहिता वा योऽन्तशो रत्नादिकं बाह्यवस्तु त्यजति, सोऽपि (यदि) महापुण्यस्कन्धेन युक्तो भवति (तदा) कथं न तथागतस्य असंख्येयाप्रमेयकल्पेषु दुष्करानेकशतान्यभ्यस्यत: पुण्यस्कन्धाधिपत्यं स्यादित्येवं देशितम् । अत एव परमार्थतोऽसत्यपि पुण्यस्कन्धे संवृतौ सत्त्वाद् बोधिसत्त्वेन तत्र वशीभावं निष्पादयितुं छन्दप्रणिधानाभ्यां स्थातव्यमित्यादर्शितम् । अनेनौदार्यमप्युक्तम् । कथं न परमार्थत: पुण्यस्कन्धसत्त्वं व्यवस्थाप्यत इति विचिन्त्य `बोधिसत्त्वेनात्र कथं प्रतिपत्तव्यम्, कथञ्च चित्तं प्रग्रहीतव्यम्,’ इत्युभयं सन्दर्शियितुं सचेत् सुभूते इत्याद्याह । सचेत् इति `यदि’ इत्यर्थ: | न तथागतोऽभाषिष्यत् इति परमार्थतोऽभिधानं नाचरिष्यत् । अनिर्देशेऽपि तथा ख्यायत इत्यभिप्राय: | यथा परमार्थत: पुण्यस्कन्धस्याभावस्तथा प्राग्वर्णित: | अनेन तथागतस्य पुण्यस्कन्धाधिपत्यसम्पदं परिनिष्पादयितुं प्रस्थितेन बोधिसत्त्वेन परमार्थतस्तदनुपलम्भेन योगसमापत्त्या प्रतिपत्तव्यम् । परमार्थतस्तदालम्बनाभि- @196 तत्किं मन्यसे सुभूते, रूपकायपरिनिष्पत्त्या तथागतो द्रष्टव्य: ? सुभूतिराह- नो हीदं भगवन् । न रूपकायपरिनिष्पत्त्या तथागतो द्रष्टव्य: | तत्कस्य हेतो: ? रूपकायपरिनिष्पत्ति: रूपकाय- परिनिष्पत्तिरिति भगवन् अपरिनिष्पत्तिरेषा तथागतेन भाषिता । तेनोच्यते रूपकायपरिनिष्पत्तिरिति । निवेशपरिहारेण चित्तं प्रग्रहीतव्यम् इत्युभयं देशितम्, गाम्भीर्यमप्युक्तम् । 5. कायसम्पद्: (a) रूपकायसम्पद् यदि पुण्यस्कन्धो नैव स्यात् तदा तथागतानां द्विविधा कायलक्षणसम्पद्- अनुव्यञ्जनकायसम्पद्, लक्षणकायसम्पच्च याऽनुत्तरपुण्येनाभिनिर्वर्तयितुमिष्यते, सा नैव स्यात्, कारणाभावात् । तस्मात् तथागतस्य द्विविधां कायसम्पदं परिनिष्पादयितं कथं बोधिसत्त्वैर्यत्नोऽनुष्ठेय इति विचिन्तयद्भ्यस्तथागतस्य रूपकायसम्पदमधिकृत्य- तत्किं मन्यसे सुभूते इत्याद्याह । रूपकाय: | इत्यनुव्यज्ञ्जनकायरूपेण द्रष्टव्य: | लक्षणकाय: पश्चाद् वक्ष्यते गोबलिवर्दन्यायेन । ततोऽयमत्रार्यसुभूतेराशय:-यथा परमार्थतोऽरस्कन्ध एव पुण्यस्कन्धस्तथा रूपकायोऽप्यनुत्पन्न एव । अत: परमार्थत: न रूपकायपरिनिष्पत्त्या तथागतो द्रष्टव्य: इत्युच्यते । {1 द्र. –आलोक:, पृ. 253 |} संवृतौ मायानिर्मितबुद्धवद् विद्यत एव रूपकाय:, तत उपपन्न एव (तस्य) पुण्यस्कन्धादुद्भव: | तस्माद् बोधिसत्त्वेन मायानिर्मितबुद्धस्य तथाविधरूपाधिमुक्त्या तत्प्रतिपत्तये छन्द-प्रणिधानाभ्यां स्थातव्यमिति देशितम् । नाप्यत्र पुनरुक्तिता । पूर्वमधिमुक्तिचर्याभूमौ रूपकायाप्तिकामताकाले{2. द्र^- प्रस्तुता टीका, 3 स्थानम्,} तथागतपूजासत्कारकाले{3. द्र^-प्रस्तुता टीका, 11 स्थानम्,} च तथाविधोऽभिनिवेश: परिवर्जित:, सम्प्रति शुद्धाध्याशयभूमौ तथागतरूपकाय- @197 भगवानाह- तत्किं मन्यसे.. सुभूते, लक्षणसंपदा तथागतो द्रष्टव्य: ? सुभूतिराह-नो हीदं भगवन् । न लक्षणसंपदा तथागतो द्रष्टव्य: | तत्कस्य हेतो: ? यैषा भगवन् लक्षणसंपत्तथागतेन भाषिता, अलक्षणसंपदेषा तथागतेन भाषिता । तेनोच्यते लक्षणसंपदिति । भगवानाह- तत्किं मन्यसे सुभूते, अपि नु तथागतस्यैवं भवति- मया धर्मो देशित इति ? सुभूतिराह- नो हीदं भगवन् । सम्पदं परिनिष्पादयितुं सम्प्रस्थितस्य बोधिसत्त्वस्य रूपेऽभिनिवेशो भवतीति यासां प्रसिद्धिस्तासां परिषदां दुर्विकल्पो निराकृत इत्युक्तत्वात् । एवं तर्हि तथागतानां रूपकाय: कस्माद् देशित इति विचिन्त्य तत्कस्य हेतो: ? इत्यपृच्छत् । न रूपकायपरिनिष्पत्त्या तथागतो द्रष्टव्य: इत्यनेन योजनीयम् । {1. द्र^- आलोक:, पृ. 253-54; समाधि. सू. (तथागतकायनिर्देशपरिवर्त:)} नासौ तावत् सिध्यति, अवयविरूपेण परमाणुसञ्चयरूपेण वा रूपस्यासिद्धत्वाद्, यथा विचारितं प्राक् । अनेन बोधिसत्त्वेन कथं प्रतिपत्तव्यम्, तन्निर्दिष्टम् । तेन इति इत्थं संवृतौ भाव:, न तु शविषाणवत् सर्वथाऽभाव: | अनेन चापवादान्तं परिहृत्य कथं चित्तं प्रग्रहीतव्यम्, (इति) एतन्निर्दिष्टम् । अनेन सर्वस्थानेन गाम्भीर्यं प्रदर्शितम् । संवृतौ तथागतस्य रूपकायसम्पदं निष्पादयितुं बोधिसत्त्वै: करणीयानां यत्नानां निदर्शनेन औदार्यमपि दीपितम् । (ब) लक्षणकायसम्पद् : लक्षणकायसम्पदमधिकृत्य तत्किं मन्यसे सुभूते इत्याद्याह । अत्र पूर्ववत् सर्वमभिहितम् । 6. वाक्सम्पद् : यदि रूपकायपरिनिष्पत्त्या न तथागतो द्रष्टव्य इति चेत्, तदा देशनाऽपि भगवता नैव भवेत्, रूपकायेन संगृहीतत्वात् तस्या: ? अतो @198 न तथागतस्यैवं भवति- मया धर्मो देशित इति । भगवानाह- य: सुभूते एवं वदेत्- तथागतेन धर्मो देशित इति, स वितथं वदेत् । अभ्याचक्षीत मां स सुभूते, असतोद्गृहीतेन । तत्कस्य हेतो: ? धर्मदेशना धर्मदेशनेति सुभूते, नास्ति स कश्चिद्धर्मो यो धर्मदेशना नामोपलभ्यते । बोधिसत्त्वैस्तथागतस्य वाक्सम्पदं निष्पादयितुं कथं यत्न: कर्त्तव्य इति विचिन्तयद्भ्यो वाक्सम्पदमधिकृत्य तत्किं मन्यसे सुभूते इत्याद्याह । परमार्थतो वाच्य-वाचक-वचनानामभावात् न तथागतस्यैवं भवति मया धर्मो देशित इति । अन्यथा विपर्ययान्न भवेत् सर्वज्ञ: | यथा वाचका: आत्मादय:, वाच्या बाह्याध्यात्मिका भावा:, वचनानि करणरूपाणि शब्दस्वभावाभावात्मकानि वा तथा विस्तरेण प्रागेवोक्तानि । सर्वे भावा: शून्यत्वव्याप्ता: प्रागेव प्रतिपादिता: | संवृतौ वाच्य-वाचक-वचनानाम् अविचाररमणीयत्वेन व्यवहारमात्र एव (ते) भवन्ति, न तु परमार्थे । यदि वस्तुतत्त्वस्यैवमभिधानेऽपि व्यामोहेन केचित् परमार्थतस्त्रयाणां (तेषां) परमार्थसत्त्वं कल्पयेयुस्तदा `किं नु स्यात्’ इति विचिन्त्य य: सुभूते इत्याद्याह । अभ्याचक्षीत इत्यभ्यालपेत् । कथं तदभूतमालपितुं शक्यत इति विचारणायामाह असतोद्गृहीतेन इति । विपरीताभिनिवेशतो वितथग्रहणात् तदभूतमित्यर्थ: | अनेन तथागतस्य वाक्सम्पदि प्रवृत्तेन बोधिसत्त्वेन प्रतिश्रुत्कादिवज्ज्ञात्वा प्रवर्तितव्यमिति, बोधिसत्त्वेन कथं स्थातव्यमिति देशितम् । यदि वचनादित्रयमसत् (तदा) पुद्गलधर्मनैरात्म्यदेशकेन भगवता नानापदवाक्यात्मिकेयं धर्मदेशना कथं प्रसिध्यति ? तस्यां सत्यां तदभिधेयो वाच्योऽपि स्यादेव, यश्च तद्देशको वाचक:, सोऽपि भवेदेव । तद्बलेन त्रीण्यपि (वाच्य-वाचक-वचनानि) भवेयुरिति चिन्तायां तत्कस्य हेतो: ? इति पृष्टम् । अत्र धर्मदेशना इत्युदतरत् । अयमभिप्राय:- परमार्थत: धर्मदेशनायां सत्यां (सा) स्वलक्षणस्वभावा वा स्यात् सामान्यलक्षणस्वभावा वा । तत्र न तावत् प्रथम: पक्ष:, सर्वं पारमार्थिकं स्वलक्षणं तावत् पूर्वमेव विस्तरेण निराकृतम् । न च द्वितीयोऽपि- @199 असति स्वलक्षणे आधारस्याभावेन कस्यचिदप्यसत्त्वात् । सामान्यद्रव्यत्वाभ्युपगमे स्वलक्षण एव सङ्गृहीतं स्यादिति तन्निषेधेन तस्यापि निषेध एव । अन्यव्यावृत्त्या सामान्यलक्षणमध्यारोपितस्वभावमिति परिकल्पिते सति धर्मदेशनाया नैरर्थक्यत्वेन सिद्धसाधनम् । तस्या: (शब्दात्मिकाया देशनाया:) परमार्थत: स्वलक्षणसत्त्वेऽपि न युज्यते तया धर्मदेशना । स्फोटादिशब्दस्य नित्यस्वभावस्य परै: पदत्वेन परिकल्पितस्य क्रमाक्रमाभ्यामर्थक्रियाकारित्वं तावद् विरुध्यते, सर्वसामर्थ्यापगतत्वाच्चैतन्यादिषु कुत्रापि खलु नैव युज्यते, अकिंञ्चित्करत्वेन कथं तद् भवेत् पदम् ? अनित्यस्यापि तावत् स्वलक्षणस्य न युज्यते पदत्वम्, सङ्केतकाले दृष्टस्य व्यवहारकालेऽनन्वयात् । न हि युज्यते अन्यस्य सङ्केतोऽन्यस्य च व्यवहार:, अतिप्रसङ्गात् । अत एव स्वलक्षणमप्यभिधातुं न युज्यते, अनन्वयात् । सामान्यपदार्थेऽभिधेयत्वेनाभ्युपगते सति अभिधेयस्वभावत्वेन तस्य स्वलक्षणस्वरूपत्वान्न हि प्रदेशान्तरगमनम् । एकत्वं तु देशकालादिभिन्नास्वनेकव्यक्तिष्वनुगतमपि न युज्यते {1. नित्यमेकमनेकानुगतम् सामान्यम् । तर्क संग्र., पृ. (सामान्यलक्षणम्)} तथा हि- (अथ) एकस्यां व्यक्त्तौ सर्वात्मना व्याप्तं स्यात् तदा येन एकत्वेन परिकल्पित: स स्वभावस्तेन अन्यत्राधिगतेतरव्यक्तिभि: सम्बद्ध: तदितरस्वभावस्तत्र न भवेदिति, एकत्वहानिप्रसङ्गात् । (अथ) एकदेशेन व्याप्तं स्यात् तदा सावयत्वाग्रहणदोष: | एवं यावत्यो भिन्नव्यक्तयस्तासामेकदेशेन व्याप्तिव्यवस्थया तावतीनां ग्रहणं स्यात्तदा एकव्यक्तिग्रहणं तावदेकदेशग्रहणेन युक्तं भवेत्, भिन्नव्यक्तिषु देशकालपरिमाणादिभिन्नासु तास्वेकव्यक्तिग्रहणं तावदेकदेशग्रहणाद् युगपद्ग्रहणाभाव एव । तस्माद् वाच्य-वाचकत्वं तावदध्यारोपेणैव युज्यते, न तत्त्वत: | अत एवोक्तं भगवताऽन्यत्र{2. त. सं. पं. पृ. 339. (उद्धृतं भवसंक्रान्तिसूत्रम्) ; अपि च तुलनीयम्- यस्य यस्य हि शब्दस्य यो यो विषय उच्यते । स स संघटते नैव वस्तूनां सा हि धर्मता ॥ -त. सं. 869 का. |} येन येन हि नाम्ना वै यो यो धर्मोऽभिलप्यते । @200 एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्- अस्ति भगवन् केचित्सत्त्वा भविष्यन्त्यनागतेऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां सद्धर्मविप्रलोपे वर्तमाने, य इमानेवंरूपान् न स संविद्यते तत्र धर्माणां सा हि धर्मता ॥ वचनं मिथ्या, वाच्य-वाच्यकानां या देशना तद्द्वारा{1. तद्द्वारा इति वक्तृद्वारा इत्यर्थ: | तेनोच्यते- वक्तृञ्चापरवक्तृञ्च साश्वासत्त्वञ्च भेदकम् । चिन्हमाख्यायिकायाश्चेत्प्रसङ्गेन कथास्वपि ॥ -काव्यादर्श:, 13 श्लोक |} आगता, साऽपि स्पष्टैव । उभयोरभावो भगवता पृथकत्वेन नोक्त: | अनेन बोधिसत्त्वेन कथं प्रतिपत्तव्यम्, कथञ्च चित्तं प्रग्रहीतव्यमित्येतद् दर्शितम् । एतेन सर्वेण गाम्भीर्य दर्शितम् । 7. सप्तधा चित्तसम्पद: - 1. स्मृत्युपस्थानम् 2. अभिसम्बोधि: 3. महाधर्मार्थप्रज्ञप्ति: 4. महाववादार्थप्रज्ञप्ति: 5. धर्मकायपरिग्रहणम् 6. संसारे निर्वाणे चाप्रतिष्ठानम् 7. प्रस्थिति-पारिशुद्धि: | 1. स्मृत्युपस्थानम् : तत्रेदानीमेवं गम्भीरधर्मोऽयमनागते काले घनीभूते कुदृष्टिजाले कथं सफलो भविष्यतीति नाभिश्रद्धधन्ति परिवारा: | य एवं चिन्तयन्ति तेषामविश्रम्भं निवारयितुम् आर्यसुभूतिश्चित्तसम्पत्सु स्मृत्युपस्थानमधिकृत्य भगवन् इत्याद्याह । भगवताऽप्यनागतेऽध्वनि शीलवन्तो गुणवन्तश्च भविष्यन्तीति किं नोक्तपूर्वम् । सम्प्रति तेषां सत्त्वेऽसत्त्वे वा एकान्तेनानभिनिवेशं देशयितुम् अस्ति इति नोक्तम्, अन्तद्वयनिषेधार्थं ते सुभूते इत्याद्याह । @201 धर्मान् श्रुत्वा अभिश्रद्धास्यन्ति ? भगवानाह- न ते सुभूते, सत्त्वा नासत्त्वा: | तत्कस्य हेतो: ? सत्त्वा: सत्त्वा इति सुभूते, असत्त्वास्ते{1. प्रो. जोशी संस्करणे “असत्त्वास्तथागतेन” इति पाठ: | भोटपाठे दे. गे. संस्करणे तु “असत्त्वास्ते तथागतेन” इति पाठ उपलभ्यते । टीकानुसारं भोटपाठ एवं शुद्धस्तेन अत्रापि भोटपाठ एव उद्गृहीत: |} तथागतेन भाषिता: | तेनोच्यन्ते सत्त्वा इति । तत्किं मन्यसे सुभूते- अपि नु अस्ति स कश्चिद्धर्मो यस्तथागतेनानुत्तरां सम्यक्संबोधिमभिसंबुद्ध: ? आयुष्मान् सुभूतिराह- परमार्थत: स्कन्धपुद्गलादीनां सत्स्वभावानुपलम्भात् न सत्त्वा: इत्यनेनाध्यारोपान्तनिषेध:, अविचारैकरमणीयत्वेन सदैव विद्यमानत्वेन नासत्त्वा: इत्यनेनापवादान्तनिषेध: | भविष्यन्ति इत्यनया देशनया भगवत: कीदृगविपरीतस्मृत्युपस्थानमिति सत्त्वेभ्यो दर्शयित्वा भगवतस्तस्यां स्मृत्युपस्थानसम्पदि बोधिसत्त्वेन छन्द-प्रणिधानाभ्यां स्थातव्यमिति निर्दिष्टम् । न ते सत्त्वा: नासत्त्वा: {2. अयं पाठ: पेकिंगसंस्करणमनुवर्तते, दे. गे. संस्करणे तु ‘न ते सत्त्वा:’ इत्येवं पाठ: |} इत्यनेन योगसमापत्तिनिर्दिष्टा । यदि न ते सत्त्वा: स्युस्तदा कथं भगवता `भविष्यन्त्यनागतेऽध्वनि शीलवन्तो गुणवन्तश्च ते’{3. द्र.- वज्र. सू. 6 अध्या.|} इत्याद्युक्तमित्येवं परिवितर्क विचार्यं तत्कस्य हेतो: ? इत्यपृच्छत् । असत्त्वास्ते भाषिता: इति परमार्थतोऽसत्त्वा एव, संवृतिसत्स्कन्धसद्भावमाश्रित्य भाषितास्ते । संवृतौ सत्त्वात् तेनोच्यन्ते सत्त्वा इति । अन्यथा संवृतावप्यसत्त्वे न (ते) भाषिता: स्युरित्यनेन चित्तप्रग्रहो दर्शित: | सर्वेण तावदनेन गाम्भीर्यमुक्तम् । सर्वसत्त्वेभ्यो भगवताऽप्रतिहतस्मृत्युपस्थानदेशनात् तावदौदार्यं निर्दिष्टम् । 2. अभिसम्बोधि: यदि न स्याद् भगवत: काचिदपि धर्मदेशना, तदा न स्यात् (स:) सम्यक्सम्बुद्धोऽपि, ततस्तथागताभिसम्बोधिसिद्धये व्यर्थ: स्याद् बोधिसत्त्वानां यत्न: | यतोऽभिसम्बुद्धर्मा इष्यन्ते, अतो देशनाऽपि भवतीति मन्वानेभ्य:- @202 नो हीदं भगवन् । नास्ति स कश्चिद्धर्मो यस्तथागतेनानुत्तरां सम्यक्संबोधिमभिसंबुद्ध: | भगवानाह- एवमेतत्सुभूते, एवमेतत् । अणुरपि तत्र धर्मो न संविद्यते नोपलभ्यते । तेनोच्यते अनुत्तरा सम्यक्संबोधिरिति । अपि तु खलु पुन: सुभूते, सम: स धर्मो न तत्र किंचिद्विषमम् । तेनोच्यते अनुत्तरा सम्यक्संबोधिरिति । तेभ्योऽभिसम्बोधिम् अधिकृत्य तत्किं मन्यसे सुभूते इत्याद्याह । आर्यसुभूति: पूर्वाभिप्रायं गृहीत्वा नास्ति स: इत्युदतरत् । तदेवं मन्यते- परमार्थाभिप्रायेण भगवता धर्मदेशना प्रतिषिद्धेति । यथा परमार्थत: कस्याश्चिदपि धर्मदेशनाया अभाव: (तथा) अभिसम्बुद्धस्याप्यभाव:, एतत् पूर्वं निर्दिष्टम् । संवृतित: भगवतो धर्मदेशना, सम्बोधि:, तद्धेतुप्रतिपत्तिश्चापि विद्यन्त एव, तस्माद् बोधिसत्त्वेनानुत्तरसम्यक्सम्बोधेस्तथ्यसंवृतिस्वभावाया: साधनार्थं यत्न: करणीय: | अनेन बोधिसत्त्वेन कथं स्थातव्यमिति दर्शितम् । पूर्वमववादपर्येषणकाले{1. द्र.- वज्र.सू. 17 अध्या. ; प्रस्तुता टीका, 16 स्थानम् |} बोधिसत्त्वानां `अभिसम्बोधि: परमार्थ:’ इति यो विकल्प:, स अपनोदित:, इदानीं बुद्धभूमिपर्येषणकाले परेषां तादृग्विकल्पनिराकरणान्न भवति पुनरुक्तिदोष: | भगवता अनुत्तरा सम्यक्सम्बोधिस्तथ्यसंवृतौ व्यवस्थापिता, सा कीदृशीति अत्र अणुरपि इत्याद्याह । यत्र ज्ञानं प्रचरति (तत्र) भगवता ग्राह्यस्वरूपस्य स्वलक्षणस्य सूक्ष्मोऽपि धर्मस्वभावो नोपलब्ध:, स तावत् समस्तधर्मनैरात्म्यावबोधस्वरूपा अनुत्तरा सम्यक्सम्बोधि: | तैर्थिक-शैक्षाशैक्षज्ञानाच्छ्रेष्ठत्वेन ‘अनुत्तरा’ | सर्वभावानां तथताया यथावदधिगमस्वभावत्वेन उच्यते सम्यक्सम्बोधिरित्यर्थ: | तत्र सर्वधर्माणामनुपलब्धिहेतो: “न” इत्युक्तम् । यतो ह्यसत्त्वं ततोऽनुपलम्भ: | विद्यमानत्वे नानुपलब्धि:, सत्सु सर्वधर्मेषु तथागतस्य आलम्बनज्ञानस्यैव ज्ञापकत्वात् । अनेन धर्मनैरात्म्यावबोधस्वभावो निर्दिष्ट: | @203 निरात्मत्वेन नि:सत्त्वत्वेन निर्जीवत्वेन निष्पुद्गलत्वेन समा सा अनुत्तरा सम्यक्संबोधि: सर्वै: कुशलैर्धर्मैरभिसंबुध्यते । तत्कस्य हेतो: ? कुशला धर्मा: कुशला धर्मा इति सुभूते, अधर्माश्चैव ते तथागतेन भाषिता: | तेनोच्यन्ते कुशला धर्मा इति । यश्च खलु पुन: सुभूते, स्त्री वा पुरुषो वा यवन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ सुमेरव: पर्वतराजान:, तावतो राशीन् सप्तानां रत्नानामभिसंहृत्य तथागतेभ्योऽर्हद्भ्य:- साम्प्रतं पुद्गलनैरात्म्यावबोधस्वभावं प्रतिपादयितुं अपि तु खलु पुन: सुभूते इत्याद्याह । सम: स धर्म: इति तदवबोधितेषु सर्वधर्मेषु पुद्गलनैरात्म्यसाम्यात् । न तत्र किञ्चिद्विषमम् इति सर्वत्र तदविपर्ययात्, आत्मग्राहहेतोर्भावाभिनिवेशस्य प्रहीणत्वात् । भगवता तावदात्मग्राह: सवासन: प्रहीण: | तेन सैव पुद्गलनैरात्म्यज्ञानस्वभावा सम्बोधि:, अनुत्तरा सम्यक्सम्बोधिरित्युच्यते, नान्या । केन रूपेण सम: स धर्म इत्यत्र नि:सत्त्वत्वेन इत्याद्याह । अनेन सर्वेण कथं योगसमापत्त्या प्रतिपत्तव्यमिति तन्निर्दिष्टम् । सा कथमभिसम्बुद्ध्यत इत्याह कुशलैर्धर्मै: इति । सा पुण्यज्ञानसम्भारात्मकै: कुशलैर्धर्मैरभिसम्बुद्ध्यत इत्यर्थ: | यद्यसत्त्वाद् अणुरपि धर्मो नोपलभ्येत, कथं नाम भवेयु: कुशला धर्मा: ? यतस्तैरभिसम्बुद्ध्यतेऽत: कुशला धर्मा: इत्याद्याह । परमार्थास्तु अधर्मा एव । संवृत्तौ सत्त्वात् कुशला धर्मा: इत्युक्तम् । तस्मात् कुशलेर्धर्मैरभिसम्बुध्यत इत्यत्र नास्ति दोष: | अनेन अध्यारोपापवादान्तग्राह- विक्षेपनिराकरणेन चित्तप्रग्रहो निर्दिष्ट: | एतै: सर्वै: स्थानै: गाम्भीर्यमपि सन्दर्शितम् । अशेषपुद्गलधर्मनैरात्म्यावबोधरूपस्य सम्यक्सम्बोधिस्वभावस्य परिदीपनेन औदार्यमपि दर्शितम् । 3. महाधर्मार्थप्रज्ञप्ति: भगवत: सा सम्यक्सम्बोधि: कथं वेदितव्या ? इति विचार्यमाणे महार्थधर्मतया प्रज्ञापितत्वेन तत्सत्तां दर्शयितुं यश्च खलु पुन: सुभूते- @204 सम्यक्संबुद्धेभ्यो दानं दद्यात्, यश्च कुलपुत्रो वा कुलदुहिता वा इत: प्रज्ञापारमिताया धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथामुद्गृह्य परेभ्यो देशयेत्, अस्य सुभूते पुण्यस्कन्धस्य असौ पौर्वक: पुण्यस्कन्ध: शततमीमपि कलां नोपैति, यावदुपनिषदमपि न क्षमते । तत्किं मन्यसे सुभूते- अपि नु तथागतस्यैवं भवति- मया सत्त्वा: परिमोचिता इति ? न खलु पुन: सुभूते, एवं द्रष्टव्यम् । तत्कस्य हेतो: ? नास्ति सुभूते, कश्चित्सत्त्वो यस्तथागतेन परिमोचित: | इत्याद्याह । सुमेरव: पर्वतराजान: इत्युपलक्षणम् । अनन्तलोकधातून् रत्नै: परिपूर्य दानेन यत् पुण्यं तदपि उपमां नैव क्षमते । इत: प्रज्ञापारमिताया: इत्युपलक्षणमात्रपरिदीपनेन सकलो महायानधर्म: परिलक्षितो भवति । यावद् इति वचनेन सहस्रतमी कला- `शतसहस्रतमी कला ... उपमा- औपम्यमित्येतानि, संगृह्यन्ते । {1. द्र.- वज्र. सू. 16 अध्या.; तु.- a. प्र., पृ. 36,80, एवं आलोक:, पृ. 367 |}एवं महार्थधर्मप्रज्ञपनेन हेतुना भगवतश्चित्तसम्पद: सम्यक्संबोधे: आनुत्तर्यमवगम्यते, तथाविधसम्यक्संबोधिम् अन्तरा तथाविधधर्मदेशनाया अशक्यत्वात् । तस्मादेतादृक्चित्तसम्पत्सम्पादने छन्द-प्रणिधानाभ्यां स्थातव्यम् । सकलेनानेन कथं स्थातव्यं बोधिसत्त्वेनेति निर्दिश्यते, अनेनैवौदार्यमप्यभिहितम् । सा च सम्बोधि: तथ्यसंवृतिस्वभावा द्रष्टव्या, न तु परमार्थत:, प्रागेवोक्तत्वात्, साक्षादनुक्तमपि सामर्थ्यत: योगसमापत्ति:, चित्तप्रग्रह: गाम्भीर्यं च निर्दिष्टम् । 4. महाववादार्थप्रज्ञप्ति: भगवतो लोकोत्तरज्ञानावस्थायां सत्त्वसंज्ञा सर्वथा न प्रवर्तते, {2. सत्त्वसंज्ञा च ते नाथ सर्वथा न प्रवर्तते । -चतु:स्तव: 1/9, (निरौपम्य स्तव:)} अत्यन्तसमाहितत्वात्, अदो नाश्चर्यम् । सत्त्वेभ्यो विमुक्त्युपदेश- कालेऽसमाहितावस्थायां विशुद्धलौकिकज्ञानावस्थायामपि सत्त्वादिसंज्ञा न प्रवर्तत इति तन्निर्दिश्य अववादमहार्थत्वेन प्रज्ञप्तिहेतुना भगवतोऽनुत्तरचित्तसम्पदं @205 यदि पुन: सुभूते, कश्चित्सत्त्वोऽभविष्यद्यस्तथागतेन परिमोचित: स्यात्, स एव तथागतस्यात्मग्राहोऽभविष्यत् सत्त्वग्राहो जीवग्राह: पुद्गलग्राहोऽभविष्यत् । आत्मग्राह इति सुभूते, अग्राह एष तथागतेन भाषित: | स च बालपृथग्जनैरुद्गृहीत: | बालपृथग्जना इति सुभूते अजना एव ते तथागतेन भाषिता: | तेनोच्यन्ते बालपृथग्जना इति । प्रतिपत्स्यमानां दर्शयितुं महार्थाववादमधिकृत्य तत्किं मन्यसे सुभूते इत्याद्याह । प्रश्नस्योत्तरमप्रतीक्षमाण: सपदि स्वत: न खलु पुन: सुभूते, एवं द्रष्टव्यम् इत्याद्याह । तस्माद् भगवतश्चित्तसम्पदस्तादृशे महार्थाववादहेतौ बोधिसत्त्वेन छन्दप्रणिधानाभ्यां स्थातव्यमिति निर्दिष्टम् । किं सत्त्वानां सत्त्वेऽपि संक्लेशहेतुभूततया तथा नाभिप्रेयते तथागतेन ? आहोस्वित् सत्त्वाभावादिति चिन्तयतामाशयं विज्ञाय तत्कस्य हेतो: ? इति पप्रच्छ । स्कन्धात्मकस्य पुद्गलात्मकस्य च कस्यचित् सत्त्वस्य परमार्थतोऽभावाद् एवं नोपलभ्यत इति दर्शयितुमाह- नास्ति कश्चित् सत्त्वो यस्तथागतेन परिमोचित: इति । अनेन बोधिसत्त्वै: कथमत्र योगसमापत्त्या प्रतिपत्तव्यमिति तन्निर्दिष्टम् । अभाव: कथं ज्ञातव्य इत्यत्र यदि पुन: सुभूते इत्याद्याह । अयमत्राभिप्राय: - यथाज्ञेयं तथागतस्य ज्ञानं प्रवर्तते, अन्यथा अप्रहीणावरणत्वेन कथं स्यात् तथागतत्वम् । तस्माद् यदि सत्त्व: स्यात् तदा सन्दृश्येत स तथागतेन, आत्मन: प्रत्यक्षोपलब्धतया विचिकित्साऽभावात् । स एव तावत्तस्य प्रगाढ्+a आत्मग्राह: स्यात् । ततश्च आत्मग्राहहेतुत: समुत्पन्नं निखिलक्लेशजालबन्धनमप्यतिदृढ्+अं स्यात् तदा रागाद्यतिप्रगाढबद्धस्य आवरणाप्रहाणेन भगवत: तथागतपदप्राप्तिर्न स्यात् । भगवता च तत्पदं प्राप्तम्, अत: प्रहीणसकलावरण: स: | प्रहीणावरणया अशेष आत्मग्राहशिखरी विशीर्यते, तस्मात् सत्त्वाभावो न ज्ञायते । आत्मन्यसति किमात्मदृष्टिलक्षण आत्मग्राहो न भवति ? किमर्थं भगवता आत्मादिसंज्ञा नोच्यते ? इत्यत्र आत्मग्राह इति सुभूते इत्याद्याह । यदि (भगवता) आत्मादिवस्तुन एव ग्रहणं स्यात्तदा प्रहीणावरणस्य तस्य भगवत @206 तत्किं मन्यसे सुभूते- लक्षणसंपदा तथागतो द्रष्टव्य: ? सुभूतिराह- नो हीदं भगवन् । यथाहं भगवतो भाषितस्यार्थम् आजानामि, न लक्षणसंपदा तथागतो द्रष्टव्य: | आत्मग्राह: समुद्भवेत्, कस्याप्यात्मग्राहस्याभावात् अग्राह एष तथागतेन भाषित: | अथ कीदृश आत्मग्राह इति ? स च इत्याद्याह । श्रवणादिविरहाद् हेयोपादेययोरनभिज्ञत्वाद् बाला:, {1. सांक्लेशिकधर्मयोगाद् बाला: | -आलोक:, पृ. 325; द्र. – आलोक:, पृ. 302 |} प्रेक्षावत्त्ववियोगाद् आर्येभ्य: पृथक्त्वाच्च पृथग्जना: |{2. वैयवदानिकधर्मविरहात् पृथग्जना: | -आलोक:, पृ. 325; द्र.- आलोक:, पृ. 302} पृथग्जना अपि केचित् सच्छास्त्रं श्रुत्वा योनिशोमनस्कारस्थिता: धर्मनैरात्म्याधिमुक्ता: सत्यमभिनिविशन्ते, तदनात्मग्राहव्यवच्छेदतो बाला इत्याह । बालमात्रकथनात् स्कन्धाद्यभिज्ञा अपि तादृशा: पृथग्जना अनुपजातार्यमार्गतया बाला एव । बालानां वैशिष्ट्यमभिधातुं व्यावृत्तेऽप्यात्मग्राहे बालत्वेन तेष्वात्मग्राह इत्यवभासते, तस्मात्तदाशयवशाद् आत्मग्राह इत्येवं निर्दिष्टम् । न तन्मात्रेण सत्यम्, अतिप्रसङ्गात् । अनात्मशब्दप्रयोगेणापि कथं नात्मादीनां सत्यग्रहणम्, यद्यात्मा न स्यात्तदा के तावत् पृथग्जना अभिधीयेरन् ? इति विचिन्त्य बालपृथग्जना: इत्याद्युक्तम् । परमार्थतस्तु अजना एव, संवृतिमाश्रित्योक्तत्वान्न दोष: | एभि: सर्वैरध्यारोपापवादान्तनिराकरणेन चित्तप्रगृहीतत्वं दर्शितम् । अनेन सर्वेण तावत् साक्षाद् गाम्भीर्यं प्रोक्तम् । अशेषसत्त्वधातुभ्यो महार्थाववादप्रज्ञप्तेर्हेतुत्वदर्शनेन चित्तसम्पद औदार्यमपि निर्दिष्टम् । 5. धर्मकायपरिग्रहणम् : यदि बालपृथग्जना: न स्यु:, कथं तथागतस्य लक्षणानुव्यञ्जनैरलङ्कृता: कायसम्पद: सम्भवेयु: ? पृथग्जना: स्वकरुणामूलकबोधिचित्तमुत्पाद्य पारमितासु प्रयतन्ते(ततश्च) लक्षणादिभिरलङ्कृतास्तथागतकायसम्पत्तिवन्तो भवन्ति, तदभावे मूलाभावात् कथं भवेयु: तादृश्यस्तथागतकायसम्पद इति ? ये पारिषद्या: - @207 भगवानाह- साधु साधु सुभूते, एवमेतत्सुभूते, एवमेतद्यथा वदसि । न लक्षणसंपदा तथागतो द्रष्टव्य: | तत्कस्य हेतो: ? सचेत्पुन: सुभूते, लक्षणसंपदा तथागतो द्रष्टव्योऽभविष्यत्, राजापि चक्रवर्ती तथागतोऽभविष्यत् । तस्मान्न लक्षणसंपदा तथागतो द्रष्टव्य: | आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत्-यथाहं भगवतो भाषितस्यार्थमाजानामि, न लक्षणसंपदा तथागतो द्रष्टव्य: | कृतानल्पविकल्पा: रूपादिषु भावाभिनिवेशेनैवं चिन्तयन्ति, तेभ्यो धर्मकायपरिग्रहमधिकृत्य तत्किं मन्यसे सुभूते इत्याद्याह । पूर्वं{1. द्र.- वज्र. सू., 5 अध्या. |} धर्मकायतया न व्यवस्थापितम्, इदानीं धर्मकायं व्यवस्थापयितुमुक्तत्वान्न पुनरुक्तिदोष: | लक्षणसम्पदा तावत् परमार्थविचारणायामवयविन: परमाणुसंघातस्य वा स्वभावेनानुपपत्तिं विदित्वा पूर्वकमेवाभिप्रायं गृह्णन् सुभूतिराह नो हीदम् । एवमेव उपपत्त्यन्तरं भगवता सचेत् पुन: सुभूते इत्यादिनोक्तम् । यदि तथागतो लक्षणसम्पन्मात्रेण प्रभावित: स्यात् तदा वक्ष्यमाणहेतुना तुल्यत्वाद् राजापि चक्रवर्ती कथं न भवेत् तथागत: ?{2. न चैव रूपकायेन सोऽनुमेयस्तथागत: | धर्मकायो यतश्चक्रवर्ती माभूत्तथागत: ॥ -त्रि. प्र. का. 62 का. |} ननु स्थानस्थोत्तप्तपूर्णत्वेन विशिष्टा भगवतो लक्षणसम्पद्, {3. “देशस्थोत्तप्तपूर्णत्वैर्लक्षणातिशयो मुने: |” देशस्थतराणि बुद्धानां लक्षणानि, उत्तप्ततराणि, सम्पूर्णतराणि च – इत्येष तेषां विशेष: | - अभि. को. 3/96, पृ. 553, बौ. भा. प्र. 1987 ; द्र. – आलोक:, पृ. 299 |} न तु चक्रवर्तिन:, तत: स नोच्यते तथागत इत्यपि न युज्यते, स्थानस्थादिविशेषस्यापि जडस्वभावत्वे नास्ति कश्चिद् विशेष: | तेन यदि तथागतो जडस्वभावैर्लक्षणादिधर्मै: प्रभावितोऽभविष्यत् तदा चक्रवर्ती अपि तथागतोऽभविष्यत् इति चेत् ? न, तस्मात्तथागतस्तावद् अशेषवस्तुस्वभावस्य यथावदधिगममात्रेण प्रभावित इत्यभिप्राय: | अनेन तथाविधं ज्ञानहेतुकं तथागतकायं प्रति बोधिसत्त्वेन छन्दप्रणिधानाभ्यां स्थातव्यमिति निर्दिष्टम् । अधुना परमार्थतस्तत्तथागतज्ञानेऽपि नाभिनिवेष्टव्यमिति दर्शयितुं धर्मकायो @208 अथ खलु भगवांस्तस्यां वेलायामिमे गाथे अभाषत- ये मां रूपेण चाद्राक्षुर्ये मां घोषेण चान्वयु: | मिथ्याप्रहाणप्रसृता न मां द्रक्ष्यन्ति ते जना: ॥1॥ धर्मतो बुद्धा द्रष्टव्या धर्मकाया हि नायका: | धर्मता च न विज्ञेया न सा शक्या विजानितुम् ॥2॥ व्यवस्थाप्यते । बोधिसत्त्वेन कथं योगसमापत्त्या प्रतिपत्तव्यमिति द्वाभ्यां गाथाभ्यां प्रदर्श्यते । तत्र पूर्वगाथया कथं तथागतो न द्रष्टव्य:, कैश्च न दृश्यत एतन्निर्दिष्टम् । कथं न द्रष्टव्य इति चेत् ? दर्शनादिव्यवहारप्रज्ञप्त्या । के न पश्यन्तीति चेत् ? मिथ्याप्रहाणप्रसृता: | रूपेण चाद्राक्षु: इत्यनेन रूपेऽभिनिविष्टा: पुद्गला पारमार्थिकलक्षणादिभिरलङ्कृतं धर्मरूपं पुद्गलरूपं च पश्यन्तीति व्यवहारप्रज्ञप्तिर्निदिष्टा । घोषेण चान्वयु: इति मां शब्देन एवमेव स तथागत इति ज्ञातवन्त इत्यर्थ: | अनेन श्रवणव्यवहारप्रज्ञप्तिर्निदिष्टा । उपलक्षणमात्रमिमौ व्यवहारौ । तेन विशेषभेदो विज्ञानं चापि संगृहीतम् । मिथ्याप्रहाणप्रसृतास्ते जना: तावद् वितथमार्गस्थितत्वान्न मां सम्यग् रूपेण द्रक्ष्यन्ति |{1. रूपानुश्रवमात्रेण न बुद्धज्ञ: पृथग्जन: | तथताधर्मकायो हि यतोऽविज्ञानगोचर: ॥ -त्रि. प्र. का., 64 का. |} प्रहीयतेऽनेनेति प्रहाणं मार्ग इत्युच्यते, तच्च विपरीतत्वान्मिथ्या । तदप्यदर्शनहेतु: | अथ कथं बुद्धा द्रष्टव्या इत्यत्र धर्मत: इत्याद्याह । धर्माणां यो ह्यकृत्रिम: स्वभाव:, स `धर्मता’ इत्युच्यते । सा च युक्त्यागमाभ्यां सिद्धत्वादादित: शान्तादिस्वभावा । सैव तथता, धर्मधातु:, भूतकोटि:, अनिमित्तं परमार्थश्चेत्यादिपर्यायैरुच्यते । {2. द्र.-आलोक:, पृ. 253 ; बो. च., 9/2, पृ. 171. मि. सं. |} सर्वत्र तथाभावात् `तथता’, तदालम्बनेन सर्वे बुद्धधर्मा: सम्भवन्ति तद्धेतुभूतत्वाद् `धर्मधातु:’ | अविपरीतत्वाद् भूत:, तत्पर्यन्तत्वाद् भूतकोटि: @209 तत्किं मन्यसे सुभूते, लक्षणसंपदा तथागतेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा ? न खलु पुनस्ते सुभूते, एवं द्रष्टव्यम् । तत्कस्य हेतो: ? न हि सुभूते, लक्षणसंपदा तथागतेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा स्यात् । तत्र नीलादिसर्ववस्तुनिमित्तानामभावाद् अनिमित्तं । परमस्य ज्ञानस्य गोचरत्वात् परमार्थ: | किमिति सा धर्मतया द्रष्टव्येत्यत्राह- धर्मकाया: इति । {1. धर्मकाया बुद्धा भगवन्त: | मा खलु पुनरिमं भिक्षव: सत्कायं कायं मन्यध्वम् । धर्मकायपरिनिष्पत्ततो मां भिक्षवो द्रक्ष्यथ, एष च तथागतकायो भूतकोटिप्रभावितो द्रष्टव्यो यदुत प्रज्ञापारमिता । -a. प्र., 4 अध्या., पृ. 48 ; न तथागतो रूपकायतो द्रष्टव्य: | धर्मकायास्तथागता: | -a. प्र., 31 अध्या., पृ. 253 |} स्वभावार्थ: कायशब्द उच्यते । तेनायमर्थ: - सम्यग्ज्ञाननिबन्धना ये तथागतेषु व्यवस्थापितास्ते परमार्थतो धर्मस्वभावा: | यो यत्स्वभाव:, स तत्स्वभावेन द्रष्टव्य:, न त्वन्यस्वभावेन । यद्येवं तर्हि धर्मता प्रकाशस्वभावा भवेत्, अन्यथा कथं तल्लक्षितास्ते द्रष्टुं शक्यन्त इति विचार्य धर्मता इत्याद्याह । किमशक्यत्वाद् अपरिज्ञेया अथवा परिज्ञाने दोषसद्भावादिति विचिन्त्य न शक्या इत्याद्याह । धर्मिस्वभावे सिद्धे तद्धर्मता विज्ञातुं शक्यते, यदा धर्मिस्वभाव एव कश्चित् परमार्थतो न सिद्धस्तदा कथं सा धर्मताऽपि विज्ञातुं शक्यते केवलया स्वसन्तत्या । नास्ति सा केवलेत्यभिप्राय: | यद्येवं सम्यग्ज्ञानस्वभावानां बुद्धानामपि धर्मिणां परमार्थतोऽसिद्धत्वान्न स्याद् दर्शनम्, तत्कथं धर्मता द्रष्टव्येति चेत् ? नैष दोष: | ये परमार्थत: सर्वधर्मिणो न पश्यन्ति त एव धर्मतां पश्यन्ति । धर्मता तावदनुत्पन्नस्वभावा, सा कथं तद्विपरीतोत्पादग्रहणेन ग्राह्या, न हि घटग्रहणेन तदनुत्पादग्रहणम् । अनेन तथागतो न रूपकायेन द्रष्टव्य:, अपि तु धर्मकायेन द्रष्टव्य इत्येतन्निर्दिश्यते । असत्यपि तथागतस्य लक्षणसम्पत्स्वभावत्वे युज्यत एव लक्षणसम्पद्धेतुकं तथागतस्यानुत्तरसम्यक्सम्बोधिलक्षणम्, गणकै: (लक्षणज्ञै:) बोधिसत्त्वस्य लक्षणसम्पदं द्रष्ट्वा भगवान् अनुत्तरसम्यक्सम्बोधौ व्याकृत इति @210 न खलु पुनस्ते सुभूते, कश्चिदेवं वदेत्- बोधिसत्त्वयानसंप्रस्थितै: कस्यचिद्धर्मस्य विनाश: प्रज्ञप्त उच्छेदो वेति । न खलु पुनस्ते सुभूते, एवं द्रष्टव्यम् । तत्कस्य हेतो: ? न बोधिसत्त्वयान- संप्रस्थितै: कस्यचिद्धर्मस्य विनाश: प्रज्ञप्तो नोच्छेद: | येषां संशय:, तत्परिहारार्थं तत्किं मन्यसे सुभूते इत्याद्याह । यदि लक्षणसम्पद् अनुत्तरसम्यक्सम्बोधेर्हेतु: स्यात् तदा चक्रवर्तिनोऽपि स्यादित्यभिप्राय: | गणकैस्तावत् तथाविधं लक्षणमात्रं द्रष्ट्वा व्याकृतम्, न तु हेतुमित्यदोष: | अनेन चित्तप्रग्रहीतत्वं निर्दिष्टम् । अनेन तावत् सकलेन स्थानेन गाम्भीर्य दर्शितम् । संवृतौ चाशेषवस्तुस्वभावाधिमगलक्षणस्य तथागतज्ञानस्य निर्देशेन औदार्यमपि निर्दिष्टम् । 6. संसारे निर्वाणे चाप्रतिष्ठानम् : (a) निर्वाणेऽप्रतिष्ठानम् परमार्थत: सर्वधर्माणामभावाद् यदि सा धर्मता विज्ञातुं न शक्यत इति चेत् तत उच्छेदवादी भवान् स्यात् । ततश्च तथागतस्याप्यभावाद् अप्रतिष्ठितनिर्वाणमपि न सिध्यतीति यदाशङ्कितं तदर्थं संसारनिर्वाणयो: अप्रतिष्ठानमधिकृत्य सुभूते ... एवं ... बोधिसत्त्वयानसम्प्रस्थितै: ... इत्याद्याह । न च भूतविनाशोऽपि प्रज्ञप्त:, {1. भावमभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम् । उदयव्ययसन्तान: फलहेत्वोर्भव: स हि |. -म. शा., 21/15 |} धर्मताया यथावदवबोधात् । अत एव चोक्तम्{2. अभि. a., 5/21 |} - नापनेयमत: किञ्चित् प्रक्षेप्तव्यं न किञ्चन । द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥ अनागते धर्मप्रवृत्तिप्रतिबन्धकत्वेन उच्छेदोऽपि न प्रज्ञप्त:, यथाभूतधर्मताया देशनात् । सर्वे धर्मा अविचाररमणीयतया यथाभूतै: प्रत्ययैरुत्पद्यमाना अभ्युपेयन्ते, अतो भगवता बुद्धेन तथ्यसंवृतिस्वभावाया: महाकरुणाया निर्माणादौ अधिपतित्वमादाय पुनर्विनेयेभ्यो यथावदुपायोपदर्शनेन @211 यश्च खलु पुन: सुभूते, कुलपुत्रो वा कुलदुहिता वा गङ्गानदीवालुका समाल्लोकधातून् सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्य: सम्यक्संबुद्धेभ्यो दानं दद्यात्, यश्च बोधिसत्त्वो निरात्मकेष्वनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभेत, अयमेव ततो निदानं बहुतरं पुण्यस्कन्धं प्रसवेदप्रमेयमसंख्येयम् । निरवच्छिन्नसंसारप्रवाहोऽभ्युपेयते । अनेन भगवतो निर्वाणेऽप्रतिष्ठितत्वं निर्दिष्टम् । तथाविधे भगवत्काये छन्दप्रणिधानाभ्यां स्थातव्यमिति तदपि निर्दिष्टम् । (ब) संसारेऽप्रतिष्ठानम् : यद्येवं भगवान् संसारप्रवृत्तिमभ्युपैति, तदा संसर्ता एव भवतीति विकल्प्य संसारेऽप्रतिष्ठितत्वं दर्शयितुं यश्च खलु पुन: सुभूते इत्याद्याह । निरात्मकेषु इति मायावत् परतन्त्रत्वात्, न स्वत आत्मभाव:, नित्यस्य क्रमाक्रमाभ्यां हेतोर्विरोधात्, अहेतुकस्य अकिञ्चित्करत्वात् । स्वपरयोर्नाधिष्ठानमपि, अधिष्ठातुरेवासम्भवात्, तस्मात् सर्वधर्मास्ते उभयविधा: निरात्मका: | यथोक्तम्{1. अभि. को. 3/28, पृ. 462, (उद्धृतम्) बौ. भा. प्र. 1887 |} “आत्मा आत्मेति भिक्षवो बालोऽश्रुतवान् पृथग्जन: प्रज्ञप्तिमनुपतित:, न त्वत्रात्मा वा आत्मीयं वा |” अनेन सर्वधर्मेषु पुद्गलनैरात्म्यक्षान्ति: सन्दर्शिता । अनुत्पत्तिकेषु इत्यनेन धर्मनैरात्म्य- क्षान्तिनिर्दिष्टा । यदि भावानामुत्पादो भवेद्, अहेतुको वा भवेत्, सहेतुको वा |{2. उत्पादो वा भावानामहेतुको वा स्यात् सहेतुको, वा, न तावद् अहेतुक: कादाचित्कत्वदर्शनात् । कारणानपेक्षा हि विशेषाभावाद् उत्पादकालवत् सदा सर्वत्रैव च भावा: किं न भवेयु: | अभावकालाद् अविशेषाद् वा उत्पादकालेऽपि नैव भवेयु: | एवं तावन्न निर्हेतुको युक्त: | द्र^- भा. क्र. 1, पृ. 177, ति. सं. सं.,1985 |} सहेतुकेऽपि नित्यहेतुको वा अनित्यहेतुको वेति विकल्पद्वयम् । तत्र न तावत् @212 प्रथमो विकल्प: कादाचित्कत्वप्रतीते: | निरपेक्षस्य सदसदवस्थासमत्वेन सर्वत्र निर्विशिष्टत्वात् नित्यं सत्त्वमसत्त्वं वा स्यात् |{1. नित्यं सत्त्वं असत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातश्च भावानां कादाचित्कस्य सम्भ्व: ॥ -प्र. वा. 3/35, बौ. भा. प्र. 1968 |} अतश्च कादाचित्कत्वसम्भवाद् द्वितीयोऽपि पक्षस्तावन्न युज्यते |{2. नापि सहेतुक: | तथा हि यस्तावदीश्वरादिस्तीर्थिकैर्नित्यो हेतु: कल्पितस्ततो भावा न जायन्ते क्रमेणोत्पाददर्शनात् । न त्वविकलकारणस्य (फलस्य) क्रमेणोत्पादो युक्तो निरपेक्षत्वात् । -भा. क्र. 1, पृ. 177-178, ति. सं. सं. 1985 |} नित्यस्य इतरै: सहकारिभिस्तावन्न कश्चित् सामर्थ्यविशेष: क्रियते । कुत्रचिदप्यनपेक्ष: सन् किमिव क्रमेण कार्यमुत्पादयेन्न युगपदिति । कारणेऽविकले न कादाचित्ककार्यतिरोधानं युज्यते । कथं क्रमेणोत्पाद: स्यादिति । ये स्वहेतुं भावानां वदन्ति, तेऽप्यर्थतोऽभावादेवाभ्युपगच्छन्ति । स्वभावे सिद्धे हेतुरपि स्यान्न त्वसिद्धे, सर्वसामर्थ्यविरहलक्षणत्वात्तस्य । स्वभावे सिद्धे तस्याहेतुकसिद्धिरेवाभ्युपगता स्यात्, तदितरान्यहेतौ चानभीष्टे कथं न निर्हेतुक: स्यात् । न भाव: स्वभावाद् भिन्न: | अत: सिध्यति तत्सिद्धे, (फलत:) अहेतुक एव स्यात् । अन्यथा तत्सिद्धेऽप्यसिद्धत्वात् कथं तदभिन्नस्वभावत्वम् । ततो योऽहेतुवादी पक्षो निरस्त:, स अत्रापि तुल्य: | न तावद् युज्यते तृतीयपक्षोऽपि समानासमानकालयो: कारणत्वविरोधात् |{3. नाप्यनित्यात्तत्रातीतानागतयोरवस्तुत्वान्न तावत्ततो जन्म युक्तम् अहेतुकत्वप्रसङ्गात् । नापि वर्तमानात्, समानासमानकालयोस्तत उत्पादायोगात् । तथा हि न तावत् समानकालं कारणं स्वभाववत् कार्यस्यापि तत्समानकालभावितया निष्पन्नत्वात् । -भा. क्र. 1, पृ. 178 |} तथा हि, हेतौ सति स फलेन (कार्येण) समानकालो वा भवेद् भिन्नकालो वा ? न तावत् समानकालात्, स्वयमप्राप्तात्मस्वभावस्य सर्वसामर्थ्यशून्यत्वात् कुत्रापि फले योगाभावात् । आत्मस्वभावे च (प्राप्ते) तत्स्वभाववत् फलस्यापि तत्समानकालभावितया आत्मस्वभावत्वमेव । न तत्र फलं युज्यते । @213 भिन्नकालेऽपि तावत् तदितरकालव्यवधानेन वा भवेद्, यथा- वैभाषिकैर्विपाकहेतुरिष्यते, तथा । अथवा अव्यवधानेन वा भवेद्, यथा{1. अपि च बीजं च निरुध्यते, तस्मिन्नेव समये अङ्कुर उत्पद्यते “तुलादण्डोन्नामावनामवत्” | - शालि. सू. (म. सू. सं.) पृ. 102, दरभंगा सं. 1961 |} सौत्रान्तिकै: कार्यकारणयोरुत्पादविनाशौ `तुलादण्डोन्नामावनामवद्’ उच्येते तथा स्यादिति ? तत्र तदितरकालव्यवधानेन फलोत्पादे सति विनाशादेवोत्पाद: अभ्युपगम्येत,{2. नापि भिन्नकालम्, कालान्तरव्यवधानेनोत्पादेऽतीतादेरेवोत्पत्तिप्रसङ्गात् । -भा. क्र. 1, पृ. 178 |} सर्वसामर्थ्यविरहितत्वात्तस्य विनाशस्य न युज्यते हेतुभावत्वम्, अन्यथा अकारकस्य विनष्टवस्तुनो विनाशात् कथं (उत्पाद:) भवेत् |} अव्यवधानेनेति पक्षेऽपि यदि सर्वात्मना अव्यवहितस्तदा तदेव समकालत्वं स्यात् । निरवयवयोर्द्वयोर्वस्तुनो: सर्वात्मना अव्यवहितत्वे एककालत्वातिरिक्ता नान्या गति: | तस्मात् सर्वात्मना अव्यवहिते सति पूर्वं यथा अणुमात्रकम् (इति प्रसक्तम्), तथैव कल्पस्यापि क्षणमात्रकत्वं दुर्निवारम् |{3. अव्यवधानेनाप्युत्पादे सर्वात्मना यद्यव्यवधानं तदैकस्मिन्नेव क्षणे सर्वक्षणानाम् अनुप्रवेशात् कल्पस्य क्षणमात्रताप्रसङ्ग: | यथा परमाणो: सर्वात्मना संयोगे पिण्डस्याणुमात्रताप्रसङ्ग: | -भा. क्र. 1, पृ. 178} एकदेशेन चाव्यवहिते सावयवत्वं प्रसज्यते, अत: परमार्थत: सर्वे भावा अनुत्पन्ना एव |{4. अथैकदेशेन, तदा क्षणस्य सावयवत्वप्रसङ्ग: | स्वतोऽपि नोत्पद्यन्ते, निर्हेतुकपक्षेणैवास्य पक्षस्य सङ्गृहीतत्वात् स्वात्मनि च कारित्रविरोधात् । -भा. क्र. 1, पृ. 178 |} अविचाररमणीया मिथ्यात्वेनोत्पन्ना इव प्रतीयन्त एव, यथा भ्रान्तिज्ञाने प्रतिभासस्वभावा: | (यदि) न स्यात् प्रसिद्धमात्रं प्रमाणं (तदा) `कार्यकारणयोरागोपालं प्रसिद्धत्वान्न युज्यते विमर्श:’ इति वाद: कथं युज्येत, प्रसिद्धस्य रूपादे: प्रमाणत: विशीर्णत्वात् । तस्मादुक्तं भगवता चन्द्रप्रदीपसूत्रे (समाधिराजसूत्रम्) {5. समाधिराजसूत्रम् 9/23-24}- न चक्षु प्रमाणं न श्रोत्रघ्राणं न जिह्वा प्रमाणं न कायचित्तम् । प्रमाणं यद्येत भवेयुरिन्द्रिया: कस्यार्यमार्गेण भवेत् कार्यम् ॥ @214 यस्मादिमे इन्द्रिय अप्रमाणा जडा स्वभावेन अव्याकृतश्च । तस्माद् य निर्वाणपथैव अर्थिक: स आर्यमार्गेण करोतु कार्यम् ॥ यत्प्रत्यक्षलक्षणमाहुराचार्यास्तच्च प्रत्यक्षं संवृतित:, परमार्थेऽवतारणाय द्रष्टव्यम् । न च संवृतौ न समानपर्यनुयोग:, ततस्तस्य संवृतावुक्तत्वान्न परीक्षणं क्षमते । अतो भगवता शालिस्तम्बादिषु भावानां स्वपरोदयो निषिद्ध: |{1. द्र.- शालि. सू., पृ. 102, (म. सू. सं.) 1961 | ; अपि च तुलनीयम्- न स्वतो जायते भाव: परतो नैव जायते । न स्वत: परतश्चैव जायते जायते कुत: ॥ -म. शा., 21/13|} तथोक्तम् आर्यलङ्कावतारे{2. लं. सू., 127 का., पृ. 27, दरभंगा संस्करणम् |} “सदसतोरुत्पत्तिविरहितत्वान्महामते, सर्वधर्मा अनुत्पन्ना: |” विस्तृतप्रज्ञापारमितासु चोक्तम् – “सुभूते, न कश्चिद् धर्म उत्पन्न:, सा (अपि) अनुत्पन्ना” तत्र या प्रज्ञा, साऽनुत्पत्तिकधर्मक्षान्तिरित्युच्यते । तथोक्तं रत्नाकरनाम(महायान) सूत्रे{3. ##टोः: 124 ष्दे ब्क (ंदो ष्दे, ठ p. 285).##}- स्व एव यदा नास्ति परो हेतु: कथं भवेत् । स्वाभावात् कथमुत्पाद: परस्मात् सुगतोऽवदत् ॥ अपि च, {4. भावा जायन्ति संवृत्या परमार्थेऽस्वभावका: |} तदा सर्वमिदं सत्यमसत्यं परमार्थत: ॥ -लं. सू. 10/429; उद्धृतम्- आलोक:, पृ. 408 |} भावा जायन्ति संवृत्या परमार्थेऽस्वभावका: | यद्येतत् सर्वं परिकल्पितस्वभावमधिकृत्योक्तमिति चेत् ? न, सर्वस्वभावानां प्रमाणतो निराकृतत्वात् । अनेनापरोऽल्पकुशलमूलोऽपि (जनो यदा) संसारदु:खं नानुभवति, (तदा) अनुत्पत्तिकधर्मक्षान्तिप्राप्तत्वात् महाज्ञानालोकोदया लब्धानुत्तरपुण्यस्कन्धा बोधिसत्त्वा: कथं संसारदु:खम् अनुभवेयुरित्येवमावेदितम् । @215 न खलु पुन: सुभूते, बोधिसत्त्वेन महासत्त्वेन पुण्यस्कन्ध: परिग्रहीतव्य: | आयुष्मान् सुभूतिराह- ननु भगवन् बोधिसत्त्वेन पुण्यस्कन्ध: परिग्रहीतव्य: | भगवानाह- परिग्रहीतव्य: सुभूते, नोद्ग्रहीतव्य: | तेनोच्यते परिग्रहीतव्य इति । द्विविधो हि संसारदु:खस्यानुभव:- कायिको दौर्मनस्यलक्षणश्च । तत्र पूर्वकस्तु पापकर्मण: फलम्, अपरस्तु मोहज:, विपर्यस्तज्ञानसम्भूत एव । तत्रानुत्पन्नेषु धर्मेषु क्षान्तिप्राप्त्या बोधिसत्त्वेषु नास्त्युभयविधो दु:खहेतु:, पापं मोहश्चेति । अकारणान्न सम्भवति दु:खस्पर्शविहार: |{1. स्पर्श: सुखम्, तेन संहितो विहार: स्पर्शविहार:, न स्पर्शविहार: ‘अस्पर्शविहार:’ दु:खसहित इत्यर्थ: | -वि. मा. सि., पृ. 204, सं. सं. वि. वि. संस्करणम् |} अनेन कथं बोधिसत्त्वेन प्रतिपत्तव्यमिति देशितम् । उत्पादितबहुतरपुण्यस्कन्धा रूपावचरादिसत्त्वा इव किं (ते) संसार एव न भवन्ति ? कथं वा बहुतरपुण्यस्कन्धोत्पादमात्रेण संसारेऽप्रतिष्ठितत्वं सन्दर्शितमित्याशङ्क्य पुन: सुभूते इत्याद्याह । अनेन तावद् उत्पन्नपुण्यस्कन्धेऽपि तेषां मिथ्याभिनिवेशेन पुण्यस्कन्धपरिग्रहस्य सर्वसंक्लेशमूलविपर्यासस्याप्रहीणत्वम्, अत: (ते) विशिष्टगतिं प्राप्ता अपि संसारे व्यवस्थाप्यन्ते, बोधिसत्त्वानां तु अनुत्पत्तिकधर्मक्षान्तिप्राप्ते: पुण्यस्कन्धेषु नास्ति सत्याभिनिवेश:, अतस्तेषां सर्वसंक्लेशमूलसंमोहस्य प्रहीणत्वान्न संसारेऽवस्थानभित्येवं निर्दिश्यते । परविकल्पनिराकरणार्थमार्यसुभूतिरविदिताभिप्राय इव ननु परिग्रहीतव्य: इति विपरीतमभ्यधात् । तदयमाशय:-तत्तत्सूत्रेषु भगवता `बोधिसत्त्व: पुण्यस्कन्धं परिगृह्णाति’ इत्युक्तम् । अत्र न परिग्रहीतव्य: इति वचनेन कथं न विरोध इति ? भगवानपि येनाभिप्रायेणोक्तवान् तदुभयमपि दर्शयितुमाह- परिग्रहीतव्य: इति । परिग्रहीत इति यदाह तत्तु परिग्रहलक्षणनय उपसंहारलक्षण: | विपरीतग्राहकलक्षणनिराकरणेन नात्र विरोध: | वितथमार्गग्राहकत्वं विपरीतग्रहणमित्यनेन तद्विकल्पप्रहाणाच्चित्तप्रग्रहणं दर्शितम् । यश्च खलु - @216 अपि तु खलु पुन: सुभूते, य: कश्चिदेवं वदेत्- तथागतो गच्छति वा आगच्छति वा तिष्ठति वा निषीदति वा, शय्यां वा कल्पयति, न मे सुभूते, स भाषितस्यार्थमाजानाति । तत्कस्य हेतो: ? तथागत इति सुभूते, उच्यते न क्वचिद्गतो न कुतश्चिदागत: | तेनोच्यते तथागतोऽर्हन् सम्यक्संबुद्ध इति । पुन: सुभूते, कुलपुत्रो वा कुलदुहिता वा इत्यत: प्रारभ्य औदार्यमुक्तम्, अवशिष्टपूर्वभागैर्गाम्भीर्यं निर्दिष्टम् । एतेन सकलेन स्थानेन शाश्वतोच्छेदान्तं परिहृत्य मध्यममार्गो देशित:, निर्दिष्टं च संसारे निर्वाणे चाप्रतिष्ठितत्वम् । 7. प्रस्थिति-परिशुद्धि: प्रस्थिति: परिशुद्धिरुच्यते । त्रिविधस्तस्या: प्रभेद: - 1. ईर्यापथेन प्रस्थिति:, 2. सत्त्वभाजनलोकाधिपत्येन प्रस्थिति:, 3. असंक्लेशेन प्रस्थितिश्च । 1. ईर्यापथेन प्रस्थिति: तत्र यदि बुद्धो द्रष्टव्यो धर्मकायेन, न तु रूपकायेन, तदा भगवतश्चतुरीर्यापथेन जन्माभिनिष्क्रमणादिना चागमप्रसिद्धेन कथं न विरोध इति यो मन्यते तदर्थं प्रस्थानसम्पद ईर्यापथेन प्रस्थितिमधिकृत्य अपि तु खलु पुन: सुभूते य: कश्चिद् इत्याद्याह । गच्छति वा आगच्छति वा इत्येतद्द्वयेन चङ्क्रमणम्, तिष्ठति इत्यादिभि: क्रमेणावशिष्टा ईर्यापथा उक्ता: | {1. न च कुलपुत्र, धर्मता आगच्छति वा गच्छति वा । एवमेव कुलपुत्र, नास्ति तथागतानामागमनं वा गमनं वा । तु.-a. प्र., पृ. 253} ईर्यापथनिर्देशस्तूपलक्षणमात्रम् तेन जन्मादीनामप्यत्र निर्देशो द्रष्टव्य: | भगवत आगमेन परिदीपितानामीर्यापथादीनां य: सम्यक्तया शब्दशोऽभिनिवेशस्तस्य विपरीताभिनिवेशान्न जानाति तथागतेन भाषितस्यार्थम् |{2. ...ये- मां घोषेण चान्वयु: | मिथ्याप्रहाणप्रसृता न मां द्रक्ष्यन्ति ते जना: ॥ -वज्र.सू, 26 अध्या. पृ. 41, ति. सं. संस्करणम् |} @217 यश्च खलु पुन: सुभूते, कुलपुत्रो वा कुलदुहिता वा यावन्ति त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीरजांसि, तावतां लोकधातूनाम् - न च भगवान् रूपकायेन प्रभावित:, असौ तु ज्ञानपरिशुद्ध:, तस्यामूर्तत्वाज्ज्ञानस्य संवृतावपि गत्यादयो न सम्भवन्ति । गत्यादयस्तु रूपस्कन्धस्य स्थानविशेषप्रभावितत्वात् । ते च भगवतो निर्माणकायमाश्रित्योक्ता:, न च ज्ञानकायमाश्रित्य, तत्र संवृतित: परमार्थतो वा गत्यादीनामसम्भवात् । तस्माद् एवंविधायां ईर्यापथप्रस्थितौ बोधिसत्त्वेन छन्दप्रणिधानाभ्यां स्थातव्यमिति सन्दर्शितम् । यदि तथागते गत्यादयो न संविद्यन्ते (तर्हि) कथं तथागत: इति गत्या प्रभावित इवोच्यत इति चित्ताशयं वितर्क्याह- तत्कस्य हेतो: ? इति । न मे स भाषितस्यार्थमाजानाति इत्यनेन योजनीयम् । अत्रोत्तरार्थ तथागत: इत्याद्याह । एवमभिप्रेयते- व्यपदेशोऽयं न गत्या प्रभावित:, अपि तु अधिगमेन प्रभावित:, गत: इत्यस्याधिगत्यर्थकत्वात् । वस्तुतत्त्वं यथास्थिति:, तथैवाधिगम्यते, अधिगतत्वात् तथागत: | अथवा पूर्वकैर्बुद्धैर्यथा वस्तुतत्त्वमधिगतमविपर्ययेण तथैवानेनाप्यधिगतमित्यधिगतत्वात् तथागत: | स च तथ्यसंवृतौ ज्ञानकायत्वेन युज्यते, न चान्यत्राविकल्पितत्वात् । तच्च गमनादि क्वचित् संवृतावपि न सम्भवति, अमूर्तत्वात् । परमार्थे तु न सम्भवतितराम्, अनुत्पन्नत्वात् । तत: स वस्तुस्वभावाधिगत्या समस्तलोकस्य ज्येष्ठत्वात् पूजनीयत्वात् अर्हन् इत्युच्यते,{1. द्र.- आलोक:, पृ. 273 |} सम्यगवबुद्धत्वात् सम्यक्सम्बुद्ध: इत्युच्यते,{2. द्र.- आलोक:, पृ. 351 |} अन्यथात्वेन जडस्वभावेन रूपकायस्तु तथा नोच्यत इति भाव: | अनेन योगसमापत्ति: चित्तप्रग्रहश्च सन्दर्शित: | अनेन तावत् सकलस्थानेन गाम्भीर्य निर्दिष्टम् । संवृतौ तथागतस्य निर्माणकायमाश्रित्य अनन्तलोकधातुषु अप्रतिहतगमनादिप्रदर्शनेन औदार्यमपि प्रदर्शितम् । @218 एवंरूपं मषिं कुर्यात् यावदेवमसंख्येयेन वीर्येण तद्यथापि नाम परमाणुसंचय:, तत्किं मन्यसे सुभूते- अपि नु बहु: स परमाणुसंचयो भवेत् ? सुभूतिराह- एवमेतद् भगवन्, एवमेतत् सुगत, बहु: स परमाणुसंचयो भवेत् । 2. (a) भाजनलोकाधिपत्येन प्रस्थिति: यस्तथागतस्य निर्मितरूपकाय:, यश्च मनोमयकाय:, तस्यापि एकानेकस्वभावविसंयोगान्मायानिर्मितबुद्धवत् मृषात्वं दर्शयितुं भाजनसत्त्वलोक- भावविगमात् प्रस्थितिमधिकृत्य यश्च खलु पुन: सुभूते इत्याद्याह । पूर्वं त्वधिमुक्तिचर्याभूमौ बोधिसत्त्वस्याभावो दर्शित:, सम्प्रति बुद्धभूमौ भगवत: प्रस्थितिदर्शनान्न पुनरुक्ति: | अत्र पुनद्विविधेनोपायेन एकानेकस्वभाववियोगावबोधान्नैरात्म्यं दर्शितम् । तद्यथापि नाम मषिं कुर्यात्...परमाणुसञ्चय:{1. तु.- सद्धर्म.सू., सप्तमोऽध्याय: |} इत्यनेन एकानेकस्वभाववियोगावगमेन तनूकरणोपायो दर्शित: | अत्रापि पूर्ववद् व्याख्यानं (वेदितव्यम्) | ननु दिग्भागभेदेन परमाणवोऽसिद्धा: (तदा) कथं ते सञ्चिता: ? इति सञ्चिन्त्य तत्कस्य हेतो: ? इत्याशङ्क्योत्तरमाह (परिहरन्नाह)- सचेद् भगवन् इति विज्ञाय एकत्वग्राहकनिवृत्त्युपायार्थमेव परमाणुप्रभेदेन (य:) सञ्चय: स उक्तो न तु परमार्थतोऽनवस्थितत्वात्, अन्यथा परमाणुसञ्चय: सर्वत्र प्रत्यक्षत्वेन प्रसिद्ध्येत । तस्मात् न भगवानवक्ष्यत् परमाणुसञ्चय इति अभाषितेऽप्येवमाख्यातत्वात् । अनेन तथागतस्य रूपाभावत्वेन तादृश्यां स्थितौ छन्द-प्रणिधानाभ्यां स्थातव्यमिति देशितम् । यदि न स्यात् सञ्चय: (तदा) अपि नु बहु: स परमाणुसञ्चयो भवेत् ? इति कस्माद् भगवानवक्ष्यदित्याशयं विदित्वा तत्कस्य हेतो: ? इत्याह । असञ्चय: स: इति पूर्वोत्तरादिदिग्भागभेदेन अवस्थितानां तेषां परमाणूनां स्वभावेनासिद्धत्वान्न युज्यते तत्त्वत: सञ्चय: |{2. यस्य पूर्व: प्रदेशोऽस्ति पूर्वोऽशस्तस्य विद्यते ॥ -चतु. श. 9/15 |} एकत्वग्राह- @219 तत्कस्य हेतो: ? सचेद् भगवन् बहु: परमाणुसंचयोऽभविष्यत्, न भगवानवक्ष्यत्- परमाणुसंचय इति । तत्कस्य हेतो: ? योऽसौ भगवन् परमाणुसंचयस्तथागतेन भाषित:, असंचय: स तथागतेन भाषित: | तेनोच्यते परमाणुसंचय इति । निराकरणायैव भाषितम् तेनोच्यते परमाणुसञ्चय इति । असति च दिग्भागभेदे परमाणव: परमाण्वन्तरै: पूर्वापरोर्ध्वाधोदिग्भागभेदेन परिवृता न स्यु:, {1. षट्केन युगपद्योगात् परमाणो: षडंशता । षण्णां समानदेशत्वात् पिण्ड: स्यादणुमात्रक: ॥12॥ आवरणं च कथं भवति, परमाणो: परमाण्वन्तरेण यदि दिग्भागभेदो नेष्यते । न हि कश्चिदपि परमाणो: परभागोऽस्ति, यत्रागमनादन्येनान्यस्य प्रतिघात: स्यात् । असति च प्रतिघाते सर्वेषां समानदेशत्वात् सर्व: संघात: परमाणुमात्र: स्यादित्युक्तम् । -वि. मा. सि., पृ. 42-53, स. सं. वि. वि. संस्करणम् ; अण्वन्तराभिमुख्येन रूपं चेदन्यदिष्यते । कथं नाम भवेदेक: परमाणुस्तथा सति ॥ -त. सं. पं. 1991 श्लोक:, पृ. 679 |} ततो न भवेदुपचयश्चित्त- चैत्तादिवत् |{2. न च परमाणव: स्तम्भादिवत् परमार्थत: सन्ति, अर्वाङ्मध्यपरभागसद्भावात् । तदनभ्युपगमे वा पूर्वदक्षिणापरोत्तरादिदिग्भेदो य:, स परमाणोर्न स्यात् । ततश्च विज्ञानवत् परमाणोरप्यमूर्तत्वमदेशस्थत्वं च प्रसज्यते । - वि. मा. सि. पृ. 113, स. सं. वि. वि. संस्करणम् |} भाग एव भवति परमाणुरित्यपि कथनं न युज्यते, तत्रापि तर्कसाम्यात् । एवंभूतेऽनिष्ठितोऽपि न युज्यते । अनिष्ठिता: परमाणव: स्वभावेन तर्हि त्वया किं साध्यते ? अनिष्ठितस्वभावे भावो न सिध्यति, तत: सिद्धमस्माकं मतमिति । अनेकस्वभावत्वमणूनां यदृच्छयापि नोच्यते, (तदा) अनिष्ठिते परमाणौ (अनेकस्वभावत्वं) कथमुपपद्येतेति मयोक्तम् । ये परमाणवस्त्वया निरवयवत्वेन व्यवस्थाप्यन्ते तेषां पूर्वोत्तरादिदिग्भेदाभ्युपेतत्वात् दिग्भागभेदेनाभ्युपगम्यन्ते, तेन सावयवा: (ते) प्रसज्यन्ते । तत: प्रसङ्गसिद्धौ हेतोराश्रयासिद्धि:, न च केवलं चित्तचैतसिकाभ्यामनैकान्तिका:, अमूर्तत्वात्ते न दिक्ष्ववस्थिता:, पूर्वोत्तरादिदिग्भिरपि नावतिष्ठन्ते । तेनोक्तम्{3.- मूलस्रोतो नाद्यावधि प्राप्तम् |}- @220 यश्च तथागतेन भाषितस्त्रिसाहस्रमहासाहस्रो लोकधातुरिति, अधातु: स तथागतेन भाषित: | तेनोच्यते त्रिसाहस्रमहासाहस्रो लोकधातुरिति । तत्कस्य हेतो: ? सचेद्भगवन् लोकधातुरभविष्यत्, स एव पिण्डग्राहोऽभविष्यत् । यश्चैव पिण्डग्राहस्तथागतेन भाषित:, अग्राह: स तथागतेन भाषित: | तेनोच्यते पिण्डग्राह इति । भगवानाह- पिण्डग्राहश्चैव सुभूते, अव्यवहारोऽनभिलाप्य: | न स धर्मो नाधर्म: स च बालपृथग्जनैरुद्गृहीत: | न रूपे नैव नेत्रे च तयोर्मध्येऽपि न स्थित: | यत्र स्थितो भवेत्तत्र न सन्नैव हि चाप्यसत् ॥ अलं प्रसङ्गेनेति । अनेन त्वनेकस्वभावराहित्यमवगम्य निराभासोपाय- सन्दर्शनेन योगसमापत्तिश्चित्तप्रग्रहश्चेति निर्दिष्टम् । बहु: स परमाणुसञ्चयो भवेत् इत्यनेनौदार्यं चाभिहितम्, अवशेषेण तु गाम्भीर्यम् । (ब)सत्त्वलोकाधिपत्येन प्रस्थिति: सम्प्रति सत्त्वलोकाभावप्रस्थितिमधिकृत्य भाषितस्त्रिसाहस्रमहासाहस्रो लोकधातुरिति स: इत्याद्याह |{1. द्र.- उपरि टीकायाम्, पृ. 160 ; अभि. को. 3/73-74 |} भाजनलोकस्य पूर्वमुक्तत्वादत्र लोकधातुस्तावत् सत्त्वलोकत्वेनेष्ट: | उभयत्र त्रिसाहस्रमहासाहस्राभिधानेन तावदनन्तलोकधातुरुपलक्ष्यते । अत एव अधातु: स तथागतेन भाषित: इति पञ्चस्कन्धात्मक: स सत्त्वलोकोऽप्येकानेकस्वभावविरहित: पूर्ववदुक्त: | अनेन तथागतस्य तथाविधायां सत्त्वलोकाभावप्रस्थितौ बोधिसत्त्वेन छन्दप्रणिधानाभ्यां स्थातव्यमिति निर्दिष्टम् । निराभासेन तु योगसमापत्तिरियं कथं प्रतिपत्तव्येत्यपि सन्दर्शितम् । इदानीं चित्तं कथं प्रग्रहीतव्यमिति दर्शयितुं तत्कस्य हेतो: ? इति पृष्टवान् । `अधातु: स तथागतेन भाषित:’ इत्यनेन योजनीयम् । उत्तरार्थं सचेद् भगवन् इत्याद्याह । यदि सत्त्वलोको यथाप्रसिद्धस्तथा परमार्थत: स्यात् स्थूलैकस्वभावस्तदा तथागतेन यथास्थिति वस्तुतत्त्वमधिगतमिति स एव @221 तत्कस्य हेतो: ? यो हि कश्चित्सुभूते एवं वदेत्- आत्मदृष्टिस्तथागतेन भाषिता, सत्त्वदृष्टिर्जीवदृष्टि: पुद्गलदृष्टि: तथागतेन भाषिता, अपि नु स सुभूते, सम्यग्वदमानो वदेत् ? पिण्डग्राह: स्यात् । स्कन्धेषु पिण्डग्राह एवात्मग्रहणहेतु:, स एव च तथागतस्य पिण्डग्राहोऽतिगाढतर: स्यात्, तदप्रहाणं चाभिप्रेतं भवेत् । न त्वेवम्, अत एवान्यत्र यो बालजनेभ्य: पिण्डग्राह आत्मग्राहस्य हेतुत्वेन भगवता भाषित:, स परमार्थतोऽग्राह्य एव । ग्राह्ये हि पिण्डे एकानेकस्वभावस्य कस्यचिदभावात् । बालजनप्रसिद्धो भाव: केवलं संवृतित उक्त: | तेनोच्यते पिण्डग्राह इति । तदर्थसाधनायैवं भगवान् पिण्डग्राहस्यार्थमुक्तवान् । किमुच्यत इति चेत् ? व्यवहारे पिण्डग्राह इति परमार्थेऽभावात् स धर्मस्त्वनभिलाप्य इत्युक्तत्वान् । यद्येवं ग्राह्य: पिण्डो न स्यात् तदा तत्र ग्राहकस्याप्यभावात् कथं व्यवहारे पिण्डग्राह इति विचिन्त्याह- स च बालपृथग्जनैरुद्गृहीत: इति । बालास्तु भ्रान्तिवशादसन्तमपि सद्भूतमिव गृह्णन्ति । तदाशयवशेन व्यवहार: प्रज्ञप्यते, (अतो) न विरोध इत्यभिप्राय: | तस्मात् ते बाला इत्युच्यन्ते, अन्यथा यथावस्तु व्यवहारप्रज्ञप्तौ कथं ते बाला: स्यु: ? उक्तमत्र कथं चित्तं प्रग्रहीतव्यमिति । गाम्भीर्यमौदार्यमपि चात्र पूर्ववद् योजनीयम् । अनेन यदा सर्वे भावा: परमार्थत: स्वभावशून्यास्तदा रूपकाय: ज्ञानकायश्च कथं भवेत् परमार्थत: सस्वभाव:, मूलसत्त्वस्याभावादिति देशितम् । सम्प्रति यो हि कश्चित् सुभूते इत्यादिना सर्वस्थानेषु योगसमापत्ते: केनोपायेन सर्वत्र समाधेयमिति तत् प्रदर्श्यते । एवमनुसन्धि: - यदि नास्ति पिण्डग्राहस्तदा तन्मूलप्रभवाया: सत्कायदृष्टेरेवाभावात् कथं भगवान् पञ्चसु दृष्टिषु सत्कायदृष्टिमोहेति तदर्थं यो हि कश्चित् सुभूते इत्याद्याह । अत्र कथमविकल्प्यम्, यश्चाविकल्पक:,{1. अयं पाठ: पेकिंग संस्करणानुसारी, दे. गे. संस्करणे तु “कायविकल्पक:” इति पाठ उपलभ्यते, स चाशुद्ध इति प्रतीयते |} यस्मिन्नविकल्प्यम्, येनाविकल्पक:, यश्चाविकल्प:, तद्दर्शनेन योगसमापत्ते: सम्यगुपायो दर्शितो भवति । @222 सुभूतिराह- नो हीदं भगवन्, नोहीदं सुगत, न सम्यग्वदमानो वदेत् । तत्कस्य हेतो: ? या सा भगवन् आत्मदृष्टि: तथागतेन भाषिता, अदृष्टि: सा तथागतेन भाषिता । तेनोच्यते आत्मदृष्टिरिति । भगवानाह-एवं हि सुभूते, बोधिसत्त्वयानसंप्रस्थितेन सर्वधर्मा ज्ञातव्या द्रष्टव्या अधिमोक्तव्या: | तथा च ज्ञातव्या द्रष्टव्या अधिमोक्तव्या:, यथा न धर्मसंज्ञा प्रत्युपस्थामहे । तत्कस्य हेतो: ? धर्मसंज्ञा धर्मसंज्ञेति सुभूते, असंज्ञैषा तथागतेन भाषिता । तेनोच्यते धर्मसंज्ञेति । तत्र यो हि कश्चित् सुभूते इत्यारभ्य तेनोच्यते आत्मदृष्टि: एतत्पर्यन्तमनेन कथमविकल्प्यं तदुद्दिष्टम् । कथमिति चेत् ? उक्तोऽन्यैस्तैर्थिकैरात्मा, भगवता तु पुद्गलनैरात्म्यप्रतिपादनादात्मनिषेधार्थमाह आत्मदृष्टि: इति तस्या: आत्मदृष्टेर्निराकरणेन धर्मनैरात्म्यं व्यवस्थाप्यते अदृष्टि: सा तथागतेन भाषिता इत्युक्तम् । तामात्मदृष्टिं यदि सत्यतो न गृह्णाति (तदा) एवं प्रयोगे बोधिसत्त्वो योगसमापत्तौ प्रवर्तते । यस्मादविकल्पकस्तस्मात् स तत्रावतरणोपाय: | एवं हि सुभूते बोधिसत्त्वयानसम्प्रस्थितेन इत्यनेन योऽविकल्पक: स परिदीप्यते । सर्वधर्मा: इत्यनेन यस्मिन्नविकल्प्यम् तद्दर्शितम् । ज्ञातव्या द्रष्टव्या अधिमोक्तव्या: इत्यनेन येनाविकल्प्यं तदभिहितम् । केनाविकल्प्यमिति चेत् ? ज्ञानेन दर्शनेन अधिमुक्त्या च । तत्र ज्ञानं श्रुतमयी प्रज्ञा, दर्शनं चिन्तामयी प्रज्ञा, तयोपनिध्यानत्वाद्, अधिमुक्ति: भावनामयी प्रज्ञा, अध्याशयोऽत्राधिमुक्तिशब्देन वक्तुमिष्यते । सा तु भावनाबलेन सिध्यतीति, अत एव भावनामयी प्रज्ञा निर्वेधभागीयावस्थायामधिमुक्तिशब्देनोक्ता । तथा चाधिमोक्तव्या, यथा न प्रत्युपस्थामहे इत्यनेन योऽविकल्पस्तं दर्शयति । असंज्ञैषा तथागतेन भाषिता इत्यत्र हेतु: परिकीर्तित: | कस्यचित् संज्ञेयस्य अभावोऽपि, एकानेकस्वभावशून्यत्वात् परमार्थत सा असंज्ञा । संवृतिसत्यमधिकृत्यान्यत्र तथागतेन भाषितम् । तस्या @223 यश्च खलु पुन: सुभूते, बोधिसत्त्वो महासत्त्वोऽप्रमेयान् असंख्येयांल्लोकधातून् सप्तरत्नपरिपूर्णं कृत्वा तथागतेभ्योऽर्हद्भ्य: सम्यक्संबुद्धेभ्यो दानं दद्यात्, यश्च कुलपुत्रो वा कुलदुहिता वा इत: प्रज्ञापारमिताया धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथामुद्गृह्य धारयेद्देशयेद्वाचयेत् पर्यवाप्नुयात्, परेभ्यश्च विस्तरेण संप्रकाशयेत्, अयमेव ततो निदानं बहुतरं पुण्यस्कन्धं प्रसुनुयादप्रमेयमसंख्येयम् । कथं च संप्रकाशयेत् ? यथा न प्रकाशयेत् । तेनोच्यते संप्रकाशयेत् इति । मिथ्यार्थाधिगमावस्थायां कथं न स्यादविकल्प इत्यभिप्राय: | सर्वस्थानेषु योगसमापत्त्युपायोऽभिहित: | 3. असंक्लेशेन प्रस्थिति: (a) देशनाऽसंक्लेश: द्विधा तावदसङ्क्लेश: - देशनाऽसंक्लेश:, संसारासंक्लेशश्च । तत्र यदि नास्ति धर्मसंज्ञा तदा तथागतस्य सत्त्वेभ्यो तद्धर्मदेशनासंज्ञासमुत्पादे कथं न भवेत् संक्लेश: ? कृपया सत्त्वार्थं यावत्संसारावस्थाने सति धर्मसंज्ञया कथं न स्यात् संक्लेश: ? इति विचिन्त्य तयैव चित्तसम्पदा देशनाऽसंक्लेशं गाथया च संसाराक्लेशमावेदयितुम् यश्च खलु पुन: सुभूते इत्याद्याह । पूर्वं प्रसङ्गान्तरे लोकधातुप्रशस्तिप्रदर्शनमनुशंसाया: प्रशंसनम्, सम्प्रत्यसंक्लेशाधिकारेऽनन्तलोकधातुदेशनया नोच्यते अनुशंसेति न पुनरुक्ति: | अत्रापि युक्तिस्तु प्राग्वद् वक्तव्या । उद्गृह्य इति स्वाध्यायेऽधीतम्, धारयेत् इति पदम्, वाचयेत् इति पुस्तकादिकं वाचयेत्, पर्यवाप्नुयात् इति त्वर्थग्रहणमित्यर्थ: | अनेन यस्मान्महार्थोऽयं धर्मस्तस्माद्बोधिसत्त्वेनैवंविधायां महार्थधर्मदेशनायामवश्यमेव छन्द-प्रणिधानाभ्यां स्थातव्यं तत्परिदीपितम् । भाष्यमाणायामपि कथं न स्यात्संक्लेश इत्येतद्दर्शयितुं कथं न सम्प्रकाशयेत् इत्याह । अयमभिप्राय:-परमार्थतोऽनुत्पन्नत्वेनानभिलाप्यत्वेन देशितत्वेऽपि सर्वधर्माणाम्, ते धर्मा अनभिलाप्यस्वभावेन नोच्यन्ते । एवमुक्तम्- यथा विनेयजनास्तथा सर्वे धर्मा आदितोऽनुत्पन्नत्वादनभिलाप्या: @224 तारका तिमिरं दीपो मायावश्याय बुद्बुदम् । स्वप्नं च विद्युदभ्रं च एवं द्रष्टव्यसंस्कृतम् ॥ इदमवोचद्भगवान् । आत्तमना: स्थविरसुभूतिस्ते च भिक्षुभिक्षुण्युपासकोपासिकास्ते च बोधिसत्त्वा: सदेवमानुषासुर- गन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति । आर्यवज्रच्छेदिका प्रज्ञापारमितासूत्रम् समाप्तम् ॥ तस्मान्न ते केनापि व्यपदेश्या इत्येवं दर्श्यत इति । तथा सति असंक्लेशेन देशना, अविपरीतार्थत्वात् । अन्यथा संक्लिष्टा स्याद् विपरीतदेशनत्वात् । अत एव तथागतो धर्मदेशनाकाले विशुद्धलोकज्ञाने प्रस्थित:, अतो धर्मसंज्ञाभाससमुद्भवेऽपि तत्त्वतोऽभिनिवेशाभावात् संक्लेशदोषाभाव: | अनेन योगसमापत्ति:, चित्तप्रग्रह: गाम्भीर्यञ्च निर्दिष्टम्, पूर्वेण तावदौदार्यम् । (ब) संसारासंक्लेश: साम्प्रतं निखिलप्रज्ञापारमिताकायं व्यवस्थाप्य गाथया संसारासंक्लेशो देश्यते । अनया गाथया चत्वारि संस्कृतलक्षणानि परिदीपितानि । (तानि तावत्) स्वभावलक्षणम्, विषयरसास्वादनलक्षणम्, आदीनवान्वयलक्षणम्, निर्याणान्वयलक्षणं चेति । तत्र पञ्चस्कन्धात्मकानां भावानां यथाप्रतीति प्रतीत्यसमुत्पादस्तावद् हेतुप्रत्ययसंगृहीतत्वात् संस्कृत इत्युच्यते । एतेषां सर्वेषां स्वभाव: तारका: इव द्रष्टव्य: | रात्रौ यथा तारका अवभासन्ते, न तु दिवसे, तथैव संस्कृता अपि अविद्याज्ञानान्धकारे सति प्रतिभासन्ते, ज्ञानसूर्यालोके सति नावभासन्ते, अत: (ते) तारकस्वभावा इव द्रष्टव्या: | पुद्गलधर्मदृष्ट्यभिनिवेशात्मका: संस्कृतास्तु मिथ्याप्रतीतिहेतुत्वात् तिमिरवज्ज्ञातव्या: | विज्ञानलक्षणं च कर्मवर्तिकं तृष्णास्नेहं चाश्रित्य प्रज्वलनाद् दीप इव द्रष्टव्यम्, एवमेतन्निदर्शनेन संस्कृतस्वभावलक्षणं परिदीपितम् । मायोपमया विषयरसास्वादनलक्षणं निर्दिश्यते, वितथावभासमानत्वात् । तत्रादीनवान्वयलक्षणं संस्कृतस्वभावं द्विविधम् – अनित्यान्वय: दु:खान्वयश्च । अवश्यायोपमया अनित्यतान्वय: प्रदर्श्यते, न चिरं स्थितत्वात् । बुद्-बुदोपमया तावद् @225 दु:खतान्वय: प्रदर्श्यते, वेदना बुद्बुदोपमा इति, या काचिद् वेदना सेह दु:खमिति भाषितत्वात् । त्रिविधै: दु:खइ: सर्वा वेदना दु:खा वेदितव्या । तत्र दु:खवेदना तावद् दु:खदु:खम्, तत्सहिता ये संस्कारास्तेऽपि तदनुरूपतया दु:खमेव; सुखावेदना तावद् विपरिणामदु:खेन दु:खम्, तत्सहिता ये धर्मास्तेऽपि तदनुरूपतया दु:खम्, न दु:खा न सुखा वेदना, तत्सहितानि वस्तूनि च संस्कारदु:खम्, उत्पादभङ्गलक्षणत्वेन तानि दु:खम् । {1. दु:खास्त्रिदु:खतायोगाद्यथायोगमशेषत: | मनापा अमनापाश्च तदन्ये चैव सास्रवा: ॥6/3 तिस्रो हि दु:खता दु:खदु:खता संस्कारदु:खता विपरिणामदु:खता च । ताभिर्यथायोगमशेषत: सर्वे: सास्रवा: संस्कारा दु:खा: | तत्र मनापा विपरिणामदु:खतया । अमनापा दु:खदु:खतया । तेभ्योऽन्ये संस्कारदु:खतया । -अभि. को. भा., पृ. 329, जायसवाल संस्करणम्, 1975 ; अपि च द्रष्टव्यम्- सद्धर्म. सू., पृ. 80 ; उत्पादस्थितिभङ्गानामन्यत् संस्कृतलक्षणम् । उक्तं हि- त्रीणीमानि संस्कृतस्य संस्कृतलक्षणानि । संस्कृतस्य भिक्षव:, उत्पादोऽपि प्रज्ञायते, व्ययोऽपि स्थित्यन्यथात्वमपि इति । -म. शा. वृ., 7/3, पृ. 61, बौ. भा. प्र. 1983 |} एवं सर्वं संस्कृतं दु:खान्वितं द्रष्टव्यम् । तत्र निर्याणान्वयलक्षणं तावत् पुद्गलधर्मशून्यतान्वयम्, तदालम्बन- निर्वृतत्वाद्भगवता खलु द्विविधंनिर्याणालम्बनमुक्तम् । आर्यसमाधिराजसूत्रे चाप्युक्तम् :{2. समाधि स 9/37} नैरात्म्यधर्मान् यदि प्रत्यवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत । स हेतुर्निर्वाणफलस्य प्राप्तये यो अन्यहेतुर्न स भोति शान्तये ॥ द्विविधनैरात्म्यसम्प्रयुक्ता: सर्वसंस्कृता:, तथा हि- अतीत-प्रत्युत्पन्न- अनागतभेदेन त्रिविधा: संस्कृता: | तत्र ये तावदतीतास्ते स्मृतिमात्रावस्थिता अतो नि:स्वभावत्वेन, धर्म-पुद्गलतया शून्या: आत्मनाऽनधिष्ठितत्वात्, ततश्च स्वप्नौपम्येन द्विविधनैरात्म्यान्वयास्ते व्यपदिष्टा: | प्रत्युत्पन्ना विद्युदौपम्येन एकानेकस्वभावरहिता: अग्राह्यस्वभावत्वादिति तेनान्विता व्यपदिष्टा: | @226 अनागतास्तावदलब्धस्वभावा:, अभ्रौपम्येन आकाशसमचित्ते तद्बीजदौष्ठुल्येन जनितत्वादिति नैरात्म्यद्वयं तावद्देशितम् । अतोऽनेन खलु समग्रेणात्र बोधिसत्त्वै: सदा सर्वसंस्कृतस्वभावमेव विचार्य छन्द-प्रणिधानाभ्यां स्थातव्यमिति परिदीपितम् । निर्याणान्वयप्रदर्शनेन तावद् योगसमापत्तिश्चित्तप्रग्रहश्च निर्दिष्ट: | अनेन सम्पूर्णेनस्थानेन गाम्भीर्यञ्च व्यपदिष्टम् । गाथायामस्यां तावदिदं परिदीप्यते- संक्लेशमूलं तावद् विपर्यास: | अत: संस्कृतस्वभावेष्वनेकश: केनचिद् विचारयता मनसिकुर्वता अप्येवं संस्कारपरिज्ञानाद्यदा विपर्यासाभावात् न भवति संक्लेश: (तदा){1. काम जानामि ते मूलं संकल्पात् किल जायसे । न त्वा संकल्पयिष्यामि ततो मे न भविष्यसि ॥ -म. शा. वृ. 23/1 ; (म. वग्ग, 3/190)} कथं (नाम) यथावदशेषवस्तुस्वभावपरिभावको विधूताशेषविपर्यासजालस्तथागत: संक्लिष्टो भवेत् । अत एव समस्तसंस्कृतदोषान् अवगच्छन् तथागत:, पद्ममिव संसारदोषाम्भसाऽनवलिप्तचित्त:, प्रतिज्ञातसमस्तजगत्समुद्धरणाशय:, सफल- कारित्र:, महाकरुणान्वितचित्त:, निरवधिजगद्धितसुखसाधनाभिप्रायेण संसारचक्र- संसरणं यावत् प्रतिष्ठितो वेदितव्य: | तथा चोक्तम् - कर्तुं लोके सुखं शान्तौ भवे चाप्यनधिष्ठित: | इति सर्वसत्त्वानवलोकितुं भूमावस्थीयत इत्यप्युक्तम् । त्रैयध्विकानां जननी मुनीनां ख्याता यथाशक्ति मया ततो जगत् । विपुलेन पुण्येन वियत्समेन विधूय चान्ध्यं सुगतत्वमाप्नुयात् ॥ आचार्यकमलशीलेन माध्यमिकनयेन विरचिता विस्तृता आर्यवज्रच्छेदिकाटीका परिसमाप्ता । अष्टम्यां शताब्द्यां भारतीयाचार्य- मञ्जुश्रीमित्रेण भोट-लोचावा येशे-देमहाभागेन च भोटभाषायामनूदिता । विदुषां वशंवदेन आचार्यपेमातेनजिनमहादयेन भोटभाषात: संस्कृतभाषायां पुनरुद्धृता सर्वसत्त्वहितसुखार्थम् इति । @417 परिशिष्टानि प्रथमपरिशिष्टम् अकारादिक्रमेण सहायकग्रन्थानुक्रमणी ##टोः:## 1395 अमृतकणिकानाम आर्यनामसंगीतिटिप्पणी, तिब्बती संस्थान संस्करण । ##टोः:## 4299 अमरकोश:, चौखम्बा संस्कृत संस्थान, वाराणसी । पालि अंगुतरनिकायो, नालन्दा संस्करण, भिक्षु जगदीश काश्यप । ##टोः:## 12 आर्य-अष्टसाहस्रिका प्रज्ञापारमिता, मिथिला इन्सटीट्यूट, 1960, पी. एल. वैद्य । ##टोः:## 317 अर्थविनिश्चयो नाम धर्मपर्याय:, के. पी. जायसवाल रिसर्च इन्सटीट्यूट, पटना, 1971, एन. एच. सम्तानी । ##टोः:## 4365 अर्थविनिश्चयटीका, के. पी. जायसवाल संस्करण, 1971, सम्पादक, एन. एच. सम्तानी । ##टोः:## 3786 अभिसमयालंकारो नाम प्रज्ञापारमितोपदेशशास्त्रकारिका, ति. सं. संस्करण, 1977, प्रो. रामशंकर त्रिपाठी । @418 ##टोः:## 4019 अभिधर्मकोशकारिका, के. पी. जायसवाल संस्करण, 1975, सम्पादक, प्रो. प्रह्लाद प्रधान । ##टोः:## 3791 अष्टसाहस्रिकाप्रज्ञापारमिताव्याख्याभिसमयालंकारालोक:, मि. इन्सटीट्यूट, सम्पादक, 1960, पी. एल. वैद्य । ##टोः:## 117 आर्यरत्नकरण्डनाम महायानसूत्रम्, तिब्बती 'दे-गे’ संस्करण । ##टोः:## 4301 काव्यादर्श:, कलकत्ता विश्वविद्यालय संस्करण, 1939, अनुकूलचन्द्र बनर्जी । ##टोः:## 44 गण्डव्यूहसूत्रम्, मिथिला इन्सटीट्यूट, 1960, वैद्य । ##टोः:## 1119 निरौपम्यस्तव:, नेपाल संस्करण । ##टोः:## 4266 तत्त्वसंग्रह:, बौद्ध भारती वाराणसी, 1982, स्वामी द्वारिकादास शास्त्री । ##टोः:## 4267 तत्त्वसंग्रहपञ्जिका, बौद्ध भारती वाराणसी, 1982, स्वामी द्वारिकादास शास्त्री । ##टोः:## 5070 त्रिशतिकाप्रज्ञापारमिताकारिकासप्तति:, तिब्बती संस्थान संस्करण, 1978, प्रो. एल. एम. जोशी । @419 ##टोः:## 4064 त्रिंशिकाविज्ञप्तिमात्रतासिद्धि:, सं. वि. संस्करण, 1972, श्री थुबतेन छोगडुब एवं पं. रामशंकर त्रिपाठी । ##टोः:## 238 धर्मसंगीतिनाम महायानसूत्रम्, तिब्बती ‘दे-गे’ संस्करण । धर्मसंग्रह: (महायानसूत्रसंग्रह:), मिथिला इन्सटीट्यूट, 1961, पी. एल. वैद्य । ##टोः:## 4212 न्यायबिन्दुनाम प्रकरणम्, चौखम्बा संस्कृत संस्थान, वाराणसी, 1982, सम्पादक, चन्द्रशेखर शास्त्री । ##टोः:## 3804 प्रज्ञापारमितापिण्डार्थ:, मि. इन्सटीट्यूट, 1960, वैद्य । ##टोः:## 4210 प्रमाणवार्तिककारिका, बौद्ध भारती वाराणसी, 1968, स्वामी द्वारिकादास शास्त्री । ##टोः:## 3871 बोधिसत्त्वचर्यावतार:, मि. इन्सटीट्यूट, 1960, वैद्य । ##टोः:## 3872 बोधिसत्त्वचर्यावतारपञ्जिका, मि. इन्सटीट्यूट, 1960, वैद्य । ##टोः:## 3915-17 भावनाक्रम:, ति. सं. संस्करण, 1985, आचार्य ज्ञलछेन नमडोल । ##टोः:## 3884 मध्यमकालंकारकारिका, तिब्बती ‘दे-गे’ संस्करण । पालि मज्झिमनिकायो, नालन्दा संस्करण, विहार, सम्पादक, भिक्षु जगदीश काश्यप । ##टोः:## 4021 मध्यान्तविभागकारिका, के. पी. जायसवाल रिसर्च इन्सटीट्यूट 1967, पटना. DA.c^ नथमल टाटिया । @420 ##टोः:## 4032 मध्यान्तविभागभाष्यम्, के. पी. जायसवाल रिसर्च इन्सटीट्यूट, 1967, पटना, DA.c^ नथमल टाटिया । ##टोः:## 3824 मध्यमकशास्त्रकारिका, बौद्ध भारती वाराणसी, 1983 | ##टोः:## 3860 मध्यमकशास्त्रवृत्ति:, बौद्ध भारती वाराणसी, 1983 | ##टोः:## महायानसूत्रसंग्रह:, मिथिली इन्सटीट्यूट, 1961, सम्पादक, पी. एल. वैद्य । ##टोः:## 231 आर्यरत्नमेघो नाम महायानसूत्रम्, तिब्बती 'दे-गे’ संस्करण । ##टोः:## 4158 राजपरिकथारत्नमाला, तिब्बती संस्थान संस्करण, सम्पादक, आचार्य ङवङ् समतेन । ##टोः:## 107 आर्यलंकावतारनाम महायानसूत्रम्, मिथिला इन्सटीट्यूट, 1963, पी. एल. वैद्य । ##टोः:## 3817 वज्रच्छेदिकाप्रज्ञापारमिताटीका, तिब्बती संस्थान संस्करण, पुनरुद्धार, 1994, आचार्य पेमा तेनजिन । ##टोः:## 16 वज्रच्छेदिकाप्रज्ञापारमितासूत्रम्, तिब्बती संस्थान संस्करण, 1978, प्रो. एल. एम. जोशी । @421 पालि विशुद्धिमग्गो, महाबोधिसभा संस्करणम्, 1957, सम्पादक, भिक्षु धर्मरक्षित । ##टोः:## विज्ञप्तिमात्रतासिद्धिप्रकरणद्वयम्, सं. वि. संस्करण, 1972, श्री थुबतेन छोगडुब एवं प्रो. रामशंकर त्रिपाठी । ##टोः:## 3825 व्याख्यायुक्ति:, तिब्बती ‘दे-गे' संस्करण । ##टोः:## 3940 शिक्षासमुच्चय:, मिथिला insaTITyUT, 1960, सम्पादक, पी. एल. वैद्य । ##टोः:## 210 आर्यशालिस्तम्बनाम महायानसूत्रम्, मि. इन्सटीट्यूट, 1961, पी. एल. वैद्य । ##टोः:## 113 सद्धर्मपुण्डरीकनाम महायानसूत्रम्, मि. इन्सटीट्यूट, 1960, पी. एल. वैद्य । ##टोः:## 127 आर्यसमाधिराजनाम महायानसूत्रम्, मि. इन्सटीट्यूट, 1961. पी. एल. वैद्य । ##टोः:## 4020 महायानसूत्रालंकारनाम कारिका, मि. इन्सटीट्यूट, 1970, सम्पादक, पी: एल. वैद्य । ##टोः:## 207 हस्तिकक्ष्यनाम महायानसूत्रम्, तिब्बती 'दे-गे’ संस्करण @422 द्वितीयपरिशिष्टम् अकारादिक्रमेण ग्रन्थागतगद्य-पद्योद्धरणानामनुक्रमणी अनुत्पादधर्म: सततं तथागत: … 187-188 आत्मा आत्मेति भिक्षवो ! बालोऽश्रुतवान् … 211 आत्मनि सति परसंज्ञा स्व-परविभागात् … 169 ऐश्वर्यस्य समग्रस्य रूपस्य … 99 कर्तुं लोके सुखम् … 226 तथागतस्तु क्षुत्पिपासावर्जित: मूत्रपुरीषविरहितो...103 तायात् तत्त्वस्थिराशेषविशेष … 173 दुष्करादुष्करां वेति कल्पनां … 113 न चक्षु प्रमाणं न श्रोत्रघ्राणं … 213 न चात्मदृष्टि: स्वयात्मलक्षणा … 117 न तत्त्वस्य भावादितरोऽर्थ: … 139 न रूपे नैव नेत्रे च तयोर्मध्येऽपि … 220 नापनेयमत: किञ्चित् प्रक्षेप्तव्यं … 210 नैरात्म्यधर्मान् यदि प्रत्यवेक्षते … 225 परोक्षोपेयतधेतोस्तदाख्यानं...172 बुद्धानां रूपिकायो हि पुण्यं सम्भृत्य … 145 बुद्ध्या विवेच्यमानानां स्वभावो … 126 भदन्त सुभूते, कोलोपमं धर्मपर्यायमाजानद्भिर्धर्मा … 137 भावा जायन्ति संवृत्या … 214 यथा हि दर्पणे रूपमेकत्वान्यत्व … 126 यथा यथार्थाश्चिन्त्यन्ते ...125 यथैव आर्द्रं कदलीयस्कन्धं … 126 यस्मादिमे इन्द्रिय अप्रमाणा … 214 येन येन हि नाम्ना वै यो यो … 199 @423 यो आनन्द ! धर्मोऽनुत्पन्न:, अनिरुद्ध: … 139 वस्तुस्वभावचिन्तायां यथा न … 126 सदसतोरुत्पत्तिविरहितत्वान्महामते … 214 स्व एव यदा नास्ति परो हेतु: … 214 @424 [OTHER LANGUAGE] @425 तृतीयपरिशिष्टम् अकारादिक्रमेण ग्रन्थप्रयुक्तविशिष्टसंस्कृत-भोटशब्दानुक्रमणी अकृताभ्यागम: अक्षणोत्पन्नेभ्य: अग्रयानम् अग्राह्य: अचिन्त्यम् अणु: अण्डजा: अतीत-प्रत्युत्पन्न-अनागतभेदेन अतुल्यम् अत्यन्तपरोक्षार्थ: अर्थक्रियासामर्थ्यरहितत्वात् अद्वैतस्वभावताया: अधिगमधर्मकाय: अधिमुक्तिचर्याभूमि: अधिमुक्तिसमुत्पादाय अध्यारोपान्त: अननुमेयत्वात् अनभिलाप्या: अनवमर्दनीयत्वात् अनागामिन: @426 अनाथपिण्डदस्यारामे अनित्यान्वय: अनुत्तरज्ञानपरिशुद्धिसम्पद् अनुत्तरदृष्टिपरिशुद्धिसम्पद् अनुत्तरपदम् अनुत्तरा सम्यक्संबोधि: अनुत्पत्तिकधर्मक्षान्ति: अनुत्पन्नधर्मता अनुत्पन्नार्यमार्ग: अनुत्पादधर्म: अनेकबुद्धशतसहस्र: अनैकान्तिकत्वम् अन्तद्वयपरिहार: अन्याकार: अपकारमर्षणक्षान्ति: अपरिमाणम् अपरिमितपुण्यज्ञानसम्भरणात् अपरिमितविनेयानाम् अपवादान्त: @427 अप्रतिष्ठितनिर्वाणम् अप्रतिष्ठितनिर्वाणधातौ अप्रमेयम् अभयदानेन अभिसमयकालेऽहमिति विकल्पवियोग: अभिसम्बुद्ध: अभिसम्बोधि: अभ्रौपम्येन अमाप्यम् अरणा: अर्हन् अवरोपितकुशलमूला: अववादपर्येषणम् अवश्यायोपमया अवाङ्मुख-अशुचि-सच्छिद्रभाण्डानाम् अविकले हेतौ अविचाररमणीयतया अविद्याज्ञानान्धकारे अविनिवर्तनाय अव्याकृत: अशीतिरनुव्यञ्जनानि अश्रुणि प्रामुञ्चत् @428 असमाहितावस्थायाम् असुरेन्द्रो राहु: असंक्लेशेन प्रस्थिति: असंख्येयम् असंख्येयकल्प: असंविदितत्वात् असंस्कृतप्रभाविता: अहेतुवादी आत्मग्राह: आत्मपरिग्रह: आत्मप्रामाण्यप्रतिपादनात् आत्मभाव: आत्मसंज्ञा आत्मा आत्मेति आत्मादिदृष्टिकै: आदितोऽनुत्पन्नत्वात् आदीनवान्वयलक्षणम् आधाराधेयलक्षणम् आमिषदानेन आर्यपुद्गला: आर्यसत्यम् आर्यसुभूति: @429 आवरणद्वयप्रहाणम् आवृतानावृतयो: आश्रम: ईर्यापथेन प्रस्थिति: उत्खातमूलानि उत्तमां समाधिम् उच्छेदवादिनामिव उपचितहेतु: उपदेश: उपवसताम् उपालम्भावकाश: उपेतकाय: उपोद्घात: एकानेकस्वभावशून्या एवंविधधर्मरत्नश्रवणम् दुर्लभम् ऐश्वर्यस्य कथं चित्तं प्रग्रहीतव्यम् कथं प्रतिपत्तव्यम् कथं स्थातव्यम् कपिलपरिकल्पितस्य करनखामृतेन @430 कर्त्ता भोक्ता स्मर्ता कर्मफलम् कर्मवर्तिकम् कर्मावरणम् कलिङ्गराजा कल्याणमित्रेषु कामधातौ कायचित्तपरिश्रान्तौ कायसम्पद् कार्यकारणभावमात्रेण कार्यकारणलक्षणम् कार्यकारणसम्बन्ध: कारणशक्ते: प्रतिनियतत्वात् कारणेऽविकले कुचोद्यम् कुदृष्टिजाले कुशलैर्धर्मै: कृतविप्रणाश: कोलोपम: कौसीद्यम् क्रमोत्पत्त्या क्रियातन्त्रम् क्लेश: क्षुत्पिपासावर्जित: क्षेत्रपरिशुद्धिसम्पद् @431 क्षेत्रविशुद्धिप्रणिधानम् क्षेत्रव्यूहा: गगनारविन्दवत् गङ्गानदीवालुकासमान् गणकै: गम्भीरेष्वर्थेष्ववतारणाय गाम्भीर्यम् गुणवन्त: गोत्रसम्परिग्रहज्ञानम् गोवलीवर्दन्यायेन गोसदृशो गवय: ग्राह्यो ग्राहको वा घोषेण चान्वयु: चक्राङ्कहस्तपादतादीनि चक्षुष्मान् चतुर्दीपादीनाम् चतुर्भिरीर्यापथै: चतुरार्यसत्यलक्षणम् चित्तचैत्तादि चित्तधारा चित्तधारा चित्तसम्पद् चित्तोत्पाद: चिन्तामयी प्रज्ञा चीवर-पिण्डपातादिभि: @432 चीवरमादाय चैत्य: चैत्यभूत: चोदकं प्रति समाधानम् छत्रध्वजपताकादिभि: छन्द-प्रणिधानाभ्याम् जगद्धितसुखसाधना जिनै: जीवसंज्ञा जेतवने जैमिन्यादीनाम् ज्ञानकाय: ज्ञानगोचर: ज्ञानज्ञेयात्मक: ज्ञानपरिशुद्ध: ज्ञानसूर्यालोके ज्ञानहेतुक: ज्ञापकहेतौ तद्बीजदौष्ठुल्यम् तथागत: तथागतानुभाव: तथागतपूजासत्कार: @433 तथावादी तथ्यसंवृतिस्वभावम् तद्यथापि नाम तनूकरणोपाय: तर्कसाम्यात् ताम्रवर्णनखादीनि तारका: तिमिरवत् त्रिभिरसंख्येयकल्पै: त्रिसाहस्रमहासाहस्र: तृष्णाशिखर: तृष्णास्नेह: तैर्थिककुञ्जरवृन्दानाम् तैर्थिक: त्रैकालिकं चित्तम् त्रैयध्विकसर्वबुद्धप्रसूम् दशचरितानि दशभि: पारमिताभि: दानपारमिता दीपंकर: दु:खदु:खम् दु:खाधिवासनम् दु:खाधिवासनक्षान्ति: @434 दु:खान्वय: दु:खसत्यम् दु:खोत्पादहेतुत्वाद् दुरवगाह: दुर्लभपदम् दुष्करकृत्यविधानम् दृष्ट एव धर्मे दृष्टान्तस्यापि देय-दायक-प्रतिग्राहक: देवदत्त: देवपुत्र: देवादिभि: सत्कार: देशनाऽसंक्लेश: दौर्मनस्यम् दौर्मनस्यलक्षणम् धर्मकाय: धर्मकायपरिग्रहणम् धर्मकायाप्तिकामता धर्मचक्रप्रवर्तनाकाले धर्मदानेन धर्मधातु: धर्मनिध्यानक्षान्ति: @435 धर्मनैरात्म्यक्षान्ति: धर्मनैरात्म्यानधिगमाद् धर्मपर्यायम् धर्मवेगेन धर्मवृष्टि: धर्मसंगीतौ धर्मसंज्ञा धर्मस्तुतिवैशिष्ट्यम् धर्मायतनम् धूतगुणेष्ववतारणाय ध्यानरसास्वादविरति: न रूपप्रतिष्ठितम् न वितथवादी नातिनम्रं नातिस्तब्धम् निखिलक्लेशजाल: निदानम् निरवयवानाममूर्तानाम् निराकारेण निराभासकरणोपाय: निर्याणान्वयलक्षणम् निर्वाणकाय: निर्वाणपथ: @436 निर्वाणमहानगरम् निर्वेधभागीय: निवास्य निष्यन्दादिफलानि नैरात्म्यद्वयमार्गेण नैरात्म्यवादिनाम् नैव संज्ञिनो नासंज्ञिनो वा न्यग्रोधवृक्षम् पञ्चकषायाणामाधिक्याद् पञ्चजातिशतानि पञ्चशतवर्षाणि स्थास्यतीति पदानामनुसन्धि: परमप्रमोदसञ्जननाय परमविचक्षणैर्बौद्धैरिति परमाणव: परमाणुसञ्चय: परमार्थसत्यग्राहक: परस्परपरिहारस्थितलक्षणत्वात् परमार्थसम्पद् परिनिर्वाणप्रदर्शनम् परिभाषणभण्डनादि परिभूता: परिभोगवैकल्यदु:खम् @437 पर्वतशिखर: पश्चाद्भक्तम् पश्चिमाया पञ्चशत्याम् पापकर्म पापपरिशोधनम् पारमितायोग: पिण्डकाल: पिण्डग्राह: पिण्डपरिकर्म पिण्डार्थ: पुण्यपरिग्रह: पुण्यस्कन्ध: पुण्यहेतुक: पुद्गलनैरात्म्यम् पुद्गलनैरात्म्यक्षान्ति: पुद्गलसंज्ञा पूजनीय: पूर्वापरोर्ध्वाधोदिग्भागभेदेन पूर्वाह्णकालसमये पृथग्जनै: पृथिवीप्रदेशे पृथिवीरज: पौर्वजन्मिकानि पौर्वापर्यावस्थितेरयुक्तत्वात् @438 प्रज्ञप्त एवासने प्रज्ञाचक्षु: प्रज्ञापारमिता प्रज्ञापारमिताकायम् प्रज्ञावन्त: प्रणिधाय प्रणिधि-प्रस्थानचित्ताभ्याम् प्रणीतफले प्रतिपत्तिलक्षणम् प्रत्तिपत्त्यर्चया प्रतिश्रुत्कादिवत् प्रतीत्यसमुत्पादवादिषु प्रत्यङ्गानि प्रत्यक्षमनुमानम् प्रत्यात्मवेदनीयत्वेन प्रदक्षणीय: प्रभातायाम् प्रभावितत्वात् प्रवचनधर्मकाय: प्रव्रजितानाम् प्रस्थितिपरिशुद्धि: प्रेक्षावान् बन्धमोक्षौ @439 बाधकप्रमाणम् बालपृथग्जना: बालबुद्धय: बालोऽश्रुतवान् बाह्यशास्त्रेषु व्यपगतरागता बाह्यार्थ: बुद्धक्षेत्रम् बुद्धधर्मा: बुद्धभूमिपर्येषणम् बुद्धभूमिम् बुद्बुदोपमया बुद्धा भगवन्त: बुद्धोत्पाद: बुद्धोत्पादारागणता बुद्धवंशानुपच्छेद: बोधिभारोद्वहनम् बोधिसत्त्वक्षेत्रम् बोधिसत्त्वयानसंप्रस्थितेन बोधिसत्त्वाभिसमय: भगवत: सिंहनाद: @440 भदन्त सुभूते भवाग्रजा: भाग्यवन्त: भावनाफलम् भावनामयी प्रज्ञा भावनाविशेषलाभेऽनभिमान: भूतकोटि: भूतदर्शी भूतवादी भूतसंज्ञा मध्यममार्गम् मनोमयकाय: मयारागिता मरीचिकासु उदकोपलम्भवत् मषिं कुर्यात् मस्तुलुङ्गलाक्षादि महताभिक्षुसंघेन महाकरुणान्वितचित्त: महाकाय: महाकारुणिक: महाधर्मार्थप्रज्ञप्ति: महायानम् @441 महाववादार्थप्रज्ञप्ति: महासत्त्वा: महौजस्का यक्षादय: मायानिर्मितबुद्ध: मायोपमया मिथ्याप्रहाणप्रसृता: मूत्रपुरीषविरहित: मृत्यु: मोहज: यज्ञदत्त: यथा यथार्थाश्चिन्त्यन्ते युगपद् योगसमापत्त्या योगिज्ञानम् योनिभेदेन राजापि चक्रवर्ती रूपकायाप्तिकामता रूपग्राहक: रूपिणामरूपिणाम् रूपेण चाद्राक्षु: लक्षणसम्पदा लक्षणानुव्यञ्जनैरलङ्कृत: @442 लज्जास्थानम् लाभसत्कारादिस्वार्थार्थितया लोकधातु: लौकिकलोकोत्तर: लौहशलाकावत् वज्रवद्दुर्भेद्यानि वज्राकारसादृश्येन वधबन्धनादिभि: वन्दनीय: वन्ध्यापुत्र: वस्तुप्रतिष्ठितेन वाक्सम्पद् वाचनम् विकल्पनिराकरणार्थम् विकालभोजनम् विक्षेपनिग्रह: विचिकित्साऽभावात् विज्ञानक्षणानाम् वितथमार्गग्राहक: वितथाभिनिवेश: विद्युदौपम्येन विन्ध्य: विपरीतग्राहकलक्षणम् @443 विपरिणामदु:खेन दु:खम् विपर्यासजाल: विप्रस्थितानाम् विमुक्त्युपदेशकाले विशिष्टगतिम् विशिष्टपुण्यसञ्चय: विशिष्टेष्टफलानि विशुद्धलौकिकज्ञानम् विषयरसास्वादनलक्षणम् वीरदत्त: वीर्य-ध्यानप्रज्ञापारमिता वैभाषिकै: व्याचिख्यासु व्यापादसंज्ञा शततमीमपि कलां नोपैति शतसाहस्रिका प्रज्ञापारमिता शब्दाभिनिवेशमात्रम् शशविषाणम् शाश्वतोच्छेदान्तम् शिक्षात्रयप्रतिपत्तिसमन्विता: @444 शिलापुत्रकस्य शरीरवत् शीलक्षान्तिपारमिते शीलवन्त: शुद्धाध्याशयभूमिम् शुभो वा अशुभो वा शैक्षाशैक्षज्ञानम् श्रवस्तेस्तन्नामकर्षे: श्रावक-प्रत्येकबुद्ध: श्रावस्ती श्रुतमयी प्रज्ञा श्रेष्ठयानसम्प्रस्थितानाम् संक्लेशव्यवदानभावेन संक्लेशव्यवदाने संगीतिकारै: संयोगलक्षण: संवृतिसत्यग्राहकम् संवृतित: संशयोपच्छेद: संसारदु:खम् संसारार्णवोत्तरणाय @445 संसारादोषाम्भसा संसारासंक्लेश: संसारे निर्वाणे चाप्रतिष्ठितम् संस्कारदु:खम् संस्कृतलक्षणानि सकृदागामिन: सत्यवादी सत्त्वपरिपाक: सत्त्वपरिपाकार्थम् सत्त्वप्रतिकूलप्रवृत्तिदु:खम् सत्त्वभाजनलोक: सत्त्वसंज्ञा सद्धर्मविप्रलोपकाले सद्धर्मोत्थानकाले सद्धर्मस्य चिरस्थित्यै सप्तद्रव्यात्मकत्वात् सप्तरत्नानि समताज्ञानम् समनन्तरप्रत्यय: समानासमानकालयो: समाहितेन ईर्यापथेन @446 सम्यक्संबुद्ध: सम्यग्ज्ञानस्य फलम् सरजस्कपादाभ्याम् सर्वज्ञ: सर्वज्ञपदलाभ: सर्वत्रगोदाराक्षयत्वै: सर्वत्राप्रतिहतज्ञानेन सर्वसंज्ञापगता: सर्वसत्त्वानामर्थाय सर्वाकारज्ञेयग्राहकम् सहकारिकारणमपेक्ष्य साकारेण साधकप्रमाणाभावाद् साध्यविकलत्वम् सार्धमर्धत्रयोदशभि: शतै: सिद्धसाधनम् स्थिते: स्थातुरभिन्नत्वात् सीताहरणम् सुगत: सुनष्टज्वरवत् सुपूर्णघटवत् सुमेरुपरिमाण: @447 सुरूपवत् सूक्ष्मक्लेशज्ञेयावरणानि स्रोत आपन्न: स्कन्ध: स्त्री वा पुरुषो वा स्थविर: स्थानस्थोत्तप्तपूर्णत्वेन स्मृत्युपस्थानम् स्वप्नौपम्येन स्वभावलक्षणम् स्वयमभ्युपगम्य स्वयम्भूसर्वज्ञज्ञानम् स्वसामान्यलक्षणग्रहणम् स्वार्थसम्पद् स्वाध्याय: हिमवता हीनफलार्थिता हीनाधिमुक्तिकै: हीनालम्बनमनसिकारभावना हेतुप्रत्ययसंगृहीतत्वात् हेयोपादेयतत्त्वम् @448 चतुर्थपरिशिष्टम् आचार्यकमलशीलकृतानां ग्रन्थानामनुक्रमणी ##Toh: 2321 Sde bstan Rgyud “Shi”## bodhicaryApradIpa: ##Toh: 2322 Sde bstan Rgyud “Shi”## yogapathapradIpa: ##Toh: 2323 Sde bstan Rgyud “Shi”## cittaguhyapradIpa: ##Toh: 2324 Sde bstan Rgyud “Shi”## maNDalavidhi: ##Toh: 2325 Sde bstan Rgyud “Shi”## mahAmudrAtattvAnakSaropadeza: ##Toh: 2326 Sde bstan Rgyud “Shi”## prajJApAramitAsAdhanA ##Toh: 2327 Sde bstan Rgyud “Shi”## mahAbhaTTArikAryatArAsAdhanA ##Toh: 2328 Sde bstan Rgyud “Shi”## vajravArAhIsAdhanA ##Toh: 2329 Sde bstan Rgyud “Shi”## maJjuzrIkrodhasAdhanA ##Toh: 3815 Sde bstan Ser phyin “Ma”## AryasaptazatikAprajJApAramitATIkA @449 ##Toh: 3817 Sde bstan Ser phyin “Ma”## AryaprajJApAramitAvajracchedikATIkA ##Toh: 3886 Sde bstan Ser phyin “Sa”## madhyamakAlaMkArapaJjikA ##Toh: 3887 Sde bstan Ser phyin “Sa”## madhyamakAloka: ##Toh: 3888 Sde bstan Ser phyin “Sa”## tattvAloko nAma prakaraNam ##Toh: 3889 Sde bstan Ser phyin “Sa”## sarvadharmani:स्वभावतासिद्धि: ##टोः: 3913 ष्दे ब्स्तन् dBuma “Ki”## बोधिचित्तभावना ##टोः: 3915-17 ष्दे ब्स्तन् dBuma “Ki”## भावनाक्रम: ##टोः: 3918 ष्दे ब्स्तन् dBuma “Ki”## भावनायोगावतार: ##टोः: 4000 ष्दे ब्स्तन् ंदो ह्ग्रेल् “ञि”## आर्य-अविकल्पप्रवेशधारणीटीका ##टोः: 4001 ष्दे ब्स्तन् ंदो ह्ग्रेल् “ञि”## आर्यशालिस्तम्बकटीका ##टोः: 4128 ष्दे ब्स्तन् ह्दुल्-ब “षु”## श्रमणपञ्चाशत्कारिकापदाभिस्मरणम् ##Toh: 4193 Sde bstan Sprin-yig “Ne”## brAhmaNIdakSiNAmbAyai du:khavizeSanirdeza: @450 ##Toh: 4195 Sde bstan Sprin-yig “Ne”## zraddhotpAdapradIpa: ##Toh: 4232 Sde bstan Tshad-ma “We”## nyAyabindupUrvapakSasaMkSepa: ##Toh: 4267 Sde bstan Tshad-ma “Ze”## tattvasaMgrahapaJjikA ##Toh: 4393 Sde bstan sNa-tshogs “No” AcAryakamalazIlapraNidhAnadvayavidhA